________________ पत्थग 430- अभिधानराजेन्द्रः - भाग 5 पत्थार दुर्बलिकया स्त्रिया कण्टितानां बलवत्पराक्रमवत्या छटितानां | पत्थरंतर न० (प्रस्थरान्तर) पाषाणान्तरे, स्था० 4 ठा० 1 उ०। सूऽदिना खदिरमुशलप्रत्याहतानां व्यपगततुषकणिकानामखण्डानां पत्थरण न० (प्रस्तरण) आस्तरणे, (विछौना) "पत्थरणं तत्थ वा फलगा संपूर्णावयवानामस्फुटिताना राजिरहिताना (फलगस-रिसयाण) घेप्पति।" नि०चू०२ उ०। फलकवीनितानां कर्कराऽऽदिकर्षणेन, एकैकबीजानां वीनानार्थ पृथक पत्थरमलिअ (देशी) कोलाहलकरणे, दे० ना० 6 वर्ग 36 गाथा / 2 कृतानामित्यर्थः, एवंविधानां सार्द्धद्वादशपलानां तन्दुलाना प्रस्थको पत्थरसीया स्त्री० (प्रस्तरसीता) प्रस्तराऽऽकुले क्षेत्रे, बृ०१ उ०१ प्रक० / भवति ण वाक्यालङ्कारे। पलाऽऽदिमानं यथा पञ्चभिर्गुजाभिषिः, पत्थरिअ त्रि० (प्रस्तृत) विस्तृते "पत्थरिअं अत्थु / ' पाइ० ना० षोडशभाषः कर्षः, अशीतिगुञ्जाप्रमाण इत्यर्थः / स यदि कनकस्य तदा 214 गाथा। सुवर्णसंज्ञः, नान्यस्य रजताऽऽदेरिति। चतुर्भिः कर्षः पलमिति, विंशत्य- पत्थरेत्ता अव्य० (प्रस्तीर्य) प्रस्तृतान् विधायेत्यर्थः / स्था०६ ठा०। धिकशतत्रयगुञ्जाप्रमाणमित्यर्थः 320 / सोऽपि च प्रस्थकः मगधे भवो | पत्थव पुं० (प्रस्ताव) प्र-स्तु-घञ्।- इति सूत्रेण वैकल्पिकाऽऽकारः / मागध इत्युच्यते / (कल्लं ति) स्वः प्रातःकाल इत्यर्थः। प्रस्थो भवति प्रा०१ पाद / अवसरे, देशः प्रस्तावोऽवसरो विभागः पर्याय भोजनायेति (सायमिति) संध्यायां प्रस्थो भोजनायेति / एकरिम इत्यनान्तरम्। आ०म०१ अकादश० / विशे०। मागधप्रस्थके कति तन्दुला भवन्ति ? इत्याह-(चउ-सट्टि ति) पत्था धा० प्र-स्था- प्रस्थाने, अवस्थितौ, नि०१ श्रु०३ वर्ग 3 अ०। चतुःषष्टितन्दुलसाहसिको मागधप्रस्थो भवत्येकः / तं०। 'पत्थगा जे पत्थाण न० (प्रस्थान) प्रयाणे, "एएसु अत्थाणं, पत्थाणं ठाणयं च पुरा आसी, हीणमाणा उ तेऽधुणा। माणभंडाणि धन्नाणि, सो हि जाण कायव्वं / ' द०प०। परलोकसाधनमार्ग, नि०१ श्रु०३ वर्ग 3 अ०भ० / तहेव य॥१|| व्य०१ उ०। पल्ये, विशे०। पत्थार पुं० (प्रस्तार) स्थापनायाम्, अनु०। प्रायश्चित्तरचना-विशेष, वृ०। * पार्थक त्रि० समीहके, सूत्र०१ श्रु०२ अ० 2 उ०। षट् कल्पस्य प्रस्ताराः। सूत्रम्पत्थगद्ध न० (प्रस्थकार्द्ध) कुडवद्वयमितमगधदेशप्रसिद्ध धान्यमान छ कप्पस्स पत्थारा पण्णत्ता / तं जहा-पाणाइवायस्स वायं विशेषे, रा०। क्यमाणे 1, मुसावायरस वायं वयमाणे, 2, अदिन्नादाणस्स वायं वयमाणे 3, अविरइयावायं वयमाणे 4, अपुरिसवायं वयमाणे पत्थड पु० (प्रस्तट) प्रस्तरे, रा० / प्रस्तारे, जी० 3 प्रति० 4 अधिका रचनाविशेषवत्समूहे, स्था०३ ठा०४ उ०। सू० प्र० / प्रतरे, स० / 5, दासवायं वयमाणे 6, इच्चेवं कप्पस्स छ पत्थारे पत्थरेत्ता सम्मं अपडिपूरेमाणे तट्ठाणपत्ते सिया॥२॥ भवनानामपान्तराले, प्रज्ञा०२ पद / विमानप्रस्तटा अन्यत्र / स०६२ अस्य सूत्रस्य सम्बन्धमाहसम०। तुल्लऽहिकरणे संखा, तुलहिगारो वि वाइओ दोसो। पत्थडोदय त्रि० (प्रस्तृतोदक) समजले, भ०६ 208 उ०। अहवा अयमधिगारो, सा आवत्ती इहं दाणं / / 66!! पत्थण न० (प्रार्थन) अभिलषितस्य चिन्तने, उत्त० 32 अ०। अनुमतौ, द्वयोरप्यनन्तरप्रस्तुतसूत्रयोस्तुल्याधिकरणमसंख्यासमानः षट्सूत्र०१ श्रु०७ अ०। संख्यालक्षणोऽधिकार इत्यर्थः / यद्वाचिको दोषः तुल्याधिकारः, पत्थणया स्त्री० (प्रार्थनता) स्वार्थ तल। परं प्रति दृष्टार्थया-ज्ञायाम्, उभयोरपि सूत्रयोर्वचनदोषोऽधिकृत इति भावः / अथवा अयमभ० 12 श०५ उ०। परोऽधिकार उच्यते-सा पूर्वसूत्रोक्ता शोधिरापत्तिषु या, इह तु तस्या पत्थणा स्त्री० (प्रार्थना) अभिलाषे, आव० 4 अ० / पं० सू० / एव शोधेर्दानमधिक्रियते / अनेन संबन्धेनाऽऽयातस्यास्य (2 सूत्रस्य) आशंसायाम, पञ्चा०४ विव०। ("तित्थयरा मे पसीयंतु'' इति मोक्ष व्याख्या-कल्पःसाधुसमाचारः, तस्य संबन्धिनस्तद्विशुद्धिकारणत्वाप्रार्थनावाक्यानि 'चेइयवदंण' शब्देतृतीयभागे 1316 पृष्ठे व्याख्यातानि) त्प्रस्ताराः प्रायश्चित्तरचनाविशेषाः, षट्प्रज्ञप्ताः, तद्यथा-प्राणातिपातस्य (''आरोग्गं बोहिलाहं समाहिवरमुत्तमं दितु।" इति "णियाण'' शब्दे वादं वार्तावाचं च वदति साधोः प्रायश्चित्तप्रस्तारोऽधिकार उच्यते एकः। चतुर्थभागे 2106 पृष्ठे व्याख्यातम्) एवं मृषावादस्य वादं वदति द्वितीयः। अदत्तादानस्य वादं वदतितृतीयः। पत्थणामइय त्रि० (प्रार्थनाऽऽत्मक) याच्ञामये, "देविदचक्क-वट्टित्तणा अविरतिव्रते, यद्वा न विद्यते विरतिरस्याः सा अविरतिका स्त्री, तद्वाद इगुणरिद्धिपत्थणामझ्य।" आव० 4 अ० / वदति चतुर्थः / अपुरुषो नपुंसकस्तद्वादं वदति पञ्चमः / दासवादं वदति पत्थयण न० (पथ्यदन) शम्बले, संथा० / ज्ञा०। ''पत्थयण संबलं च षष्ठः। इतीत्युपदर्शने, एवंप्रकारानेतान्षट्कल्पस्य प्रस्तारान् प्रायश्चित्तपाहिज्ज। पाइ० ना० 155 गाथा। रचनाविशेषान् प्रस्तीर्य अभ्युपगमत आत्मनि प्रस्तुताः स्वधिया पत्थर पुं० (प्रस्तर) "स्तस्य थोऽसमस्तस्तम्बे।" / / 8 / 2 / 45 / इति / प्रस्तारयिता अभ्याख्यानदाता साधुः सम्यगप्रतिपूरयन् अभ्याख्येयार्थस्तस्य थः / प्रा०२ पाद। प्रतरे, ज्ञा० 1 श्रु०१ अ०। पाषाणे, व्य०१ स्यासद्भूततया अभ्याख्यानसमर्थन कर्तुमशक्नुवत् तस्यैव प्राणातिपाउ०/आ०म०। ताऽऽदिकर्तुरिव स्थान प्राप्तं तत्रस्थानप्राप्तः स्यात्, प्राणातिपाताऽऽदिका