SearchBrowseAboutContactDonate
Page Preview
Page 430
Loading...
Download File
Download File
Page Text
________________ पत्त 422 - अभिधानराजेन्द्रः - भाग 5 पत्त // 32 // जे मिक्खू सरक्खाए पुढवीए पडिग्गहगं आयावेज्ज वा, पयावेज्ज वा, आयावंतं वा पयावंतं वा साइज्जइ / / 33 / / जे भिक्खू ससणिद्धाए पुढवीए पडिग्गहगं आयावेज्ज वा, पयावेज्ज वा, आयावंतं वा पयावंतं वा साइजइ // 34 // जे भिक्खू चित्तमंताए सिलाए चित्तमंताए लेलुए कालोवासंति दारुए.जाव पइट्ठिए सअंडे सपाणे सबीए सहरिए सउस्सेसउत्तिंगपणगदगमट्टियमक्कडासंताणए पडिग्गहगं आयावेज्ज वा, पयावेज्ज वा, आयावंतं वा पयावंतं वा साइज्जइ॥३५॥ जे भिक्खू थूणंसि वा गिहलेलुयंसिवा उसकालंसि वा कामजालंसिवा पडिग्गहगं आयावेज्जवा, पयावेज्ज वा, आयावंतं वा पयावंतं वा साइज्जइ // 36|| जे भिक्खू कुलियंसिवा मित्तिसि वा सेलसि वा लेलुसि वा अंतरिक्खलायंसि वा जं आयावेज्ज वा, पयावेज्ज वा, आयावंतं वा पयावंतं वा साइज्जइ // 37 // जे भिक्खू खलुसि वा थंभंसिवामंचंसि वा मालंसि वा पासायंसि वा हम्मियतलंसि वा अण्णयरंसि वा अंतरिक्खजायंसि वा दुवद्धे पनिक्खित्ते पडिग्गहगं आयावेज वा, पयावेज वा, आयावंतं वा पयावंतं वा साइज्जइ // 38|| जे भिक्खू खंधंसि वा थंभंसि वा मंचंसि वा मालसि वा पासायंसि वा हम्भियतलंसि वा अंतरिक्खजायंसि वा सपडिग्गहगं आयावेज वा, पयावेज वा, आयावंतं वा पयावंतं वा साइज्जइ।।३६।। जे एते सुत्तपदा जहा तेरसमे उद्देसगे तहा वक्खाणेयव्वा णवर तत्थ ठाणादी भणिया, इह पुण पातस्स आतावणाऽऽदी वत्तव्या। इमा सुत्तफासिता गाहापुढवीमादी थूणा-दी, सुक्कलियादिखंधमादीसु। जो पातं आतावे, सो पावति आणमादीणि।।१७२।। पुढवीमादीएसु, विराहणा णवरि संजमे होति। संजमें आतविराहण, पातम्मि य सेसगपदेसु / / 173 / / अणंतरहिताऽऽदिएसुजाव संताणए त्ति, एतेसुपातं आतावतरसपाओं संजमविराहणाए भवति, सेसा जे थूणादिया पदा तेसु पायावेतस्स आयविराहणा, संजमविराहणा, पायविराहणा य भवति। संजमविराहणा पुढवादिसु कायणिप्फणं जत्थ आयविराहणातत्थ चउगुरुं, पातविराहणा चउलहुँ। थूणादिसु इमे दोसाथूणादि दुट्टिएसुं, रुंभंते लट्ठि रज्जुब्बद्धे। पतणे भवंति दोसा, भूमीए कूडमादीसु // 174 / / थूणादिसुदुट्ठिएसुरज्जुव्वेहमादिसु वा दुब्बद्धसुचलहियस्सअरुंभंतस्स उत्तारेंतस्स य भेदो पायस्स भवति, उवहडंति आरुभणोतरणे जे मालोहडे दोसा भणिता ते इह पयावणे भवंति। भूमीए कूडमुहादिसु वा उविजेते ते दोसा ण भवतीत्यर्थः / सव्वेसु सुत्तपदेसुइमंगाहावितियपदमणप्पज्झे, आतंवि विकोविते व अप्पज्झे। पचवाते उवा से,असती आगाढ़े जाणमवि।।१७।। पुव्वद्ध कंठं भूमीए जइ ठविज्जति तो गोणमादिएहिं पच्चवातो भवति, समभूमीए वा अवगासो णत्थि, आगाढे वा रायदुट्टातिगो अपागडो अत्थतो जाणतो विथूणादिसु विलएज्जा। गोणे गाहागोणेण साणमादी, कप्पट्ठगहरण खेलगट्ठाए। ससणिद्ध हरितपाणा-दिएसु पालंब जयणाए।।१७६।। समभूमीए ठवित गोणेणं भजति, साणो वा हरति / कप्पट्टगेण व हरिज्जेज्जा सावासगभूमी, कप्पट्टगाणं खेलणट्ठाण सा वासभूमी आउक्कायससणिद्धा हरिया वा उट्टिता कुंथुमादिएहिं वा पाणेहि संसत्ता, एवमादिएहि कारणेहिं जहा आयसंजमपायविराहणा ण भवति तहा जयणाए ओगाहिय परेण विहासे लंवेति। तसपाणजातादिजे भिक्खू पडिग्गहाओ तसंपाणजायं णीहरइ,णीहरावेइ, णीहरियमाहटु दिज्जमाणं पडिग्गहएइ पडिग्गहतं वा साइजइ॥४५॥ अहिणवपातग्गहणे तसपाणजायं जो णीहरित्ता गेण्हति, तस्रः चउलहुँ, तसपाणा वेइंदियादिणो चउव्विधा भवंति। अहवा-तसादुभेदाआगंतुग तज्जाता, दुविधा पाणा हवंति पातम्मि। आगंतुगप्पवेसो, परप्पओगा सयं वा वि। 176|| आयतुगा पिपीलिगाऽऽदी, तत्थेव जाव तज्जाया, ते य धुणकुंथुगादी, आगंतुगाणं पवेसो सयं वा भवति, परेण वा पवेसिता। गाहाएएसामण्णतरं, तसपाणं तिविह जोगकरणेणं। जे भिक्खू णीहटू, पडिच्छए आणमादीणि॥१७७।। तिविधजोगकरण, जोगो तिविधो मणमादि, सय करणादि, करणत पि तिविधं, एत्थ वारणविधीए णव भेदा, तेसु णीहरिजमाणेसु संघट्टणादिआवण्णे सट्टाणपडिच्छत्तं विच्छुगादिणा वा आयविराहणा, परेण वाणीहटु दिजमाणे जो पडिच्छति तस्स आणादी दोसा। इमं वितियपदंअसिवे ओमोयरिए, रायडुढे भए व गेलण्णे। आगंतुका उ दुविहा, सुहुमा थूला य नायव्वा / / 178|| एते असिवाऽऽदिया भायणदेसे वा, अंतरे वा,तत्थ अगच्छंतो इहेव जाणि य तसपाणजाई णीहट्टु लभंति, ताणि गिण्हतो सुद्धो, गहिते वा पच्छा दिडो तं नीहरंतो सुद्धो।
SR No.016147
Book TitleAbhidhan Rajendra Kosh Part 05
Original Sutra AuthorN/A
AuthorVijayrajendrasuri
PublisherRajendrasuri Shatabdi Shodh Samsthan
Publication Year2014
Total Pages1636
LanguageHindi
ClassificationDictionary
File Size
Copyright © Jain Education International. All rights reserved. | Privacy Policy