SearchBrowseAboutContactDonate
Page Preview
Page 427
Loading...
Download File
Download File
Page Text
________________ पत्त 416 - अभिधानराजेन्द्रः - भाग 5 पत्त भक्तेन संरतरण तत्र मात्रके द्रवं गृह्णाति, अवग्रहे पतद्ग्रहे भक्त, तत्र भुक्त्वा गृहस्थभाजनेन पानीयमानीय पतद्ग्रहस्य कल्पो देयः। अथ यावता कालेन गृहस्थात्यानीयमानीयते तावान् कालो न प्राप्यते दुर्लभ तत्र द्रव, न तेनेयतस्ततो गृहस्थेभ्यो द्रवं लभ्यते। यदि वा-तत् क्षेत्रमभाषितं संयतैरतो गृहस्था न ददति भाजनं, यत्र पानीयं गृह्यते तदा मात्रकगृहीतेनैव पानीयेन पतद्ग्रहो धाव्यते प्रक्षाल्यते, तथाऽपि स नोपहन्यते एवमेव अनेनैव प्रकारेण मात्र-कस्यापि सांभोगिकस्य लाभे असांभोगिकस्य परिष्ठाप्यते, पतद्ग्रहे वा सांभोगिके विभाषा कर्तव्या। तद्यथा-पतद्ग्रहे भक्तं ग्राां, मात्रके पानीयम् अथ मात्रके संसक्तं भक्त पानं वा गृहीतमाचार्याऽऽदिप्रायोग्यं वा पतद्ग्रहे च पानीयं तदा गृहस्थभाजनेन पानीयमात्रकस्य प्रक्षालनं कर्तव्यम् / अथ कालो न प्राप्यते दुर्लभं वा द्रवमभावितं वा तत् क्षेत्र, तदा पतद्ग्रहपानीये नैव मात्रक प्रक्षाल्यते नोपहन्यते, इति। अत्र परः प्रश्नमाहचोएइ सुद्धऽसुद्धे, संफासेणं तु तं तु उवहम्मे / भन्नइ संफासेणं, जेसुवहम्मे न सिं सोही / / 264|| परश्चोदयति-तत शुद्ध भक्तं पानीयं वा अशुद्धे मात्रके, पतद्ग्रहे वा प्रक्षिप्त संस्पर्शनोपहन्यते. ततः कथं शुद्धिरिति? आचार्य आह-भण्यते उत्तरं दीयते / येषां संस्पर्शनोपहन्यते तेषां न कदाचनापि शोधिः। एतदेव भावयतिलेवाडहत्थछिक्के, सहस अणाभोगतो व पक्खित्ते / अविसुद्धग्गहणम्मि वि, असुद्ध सुद्धेज इयरं वा / / 265 / / यदि तव मतेनैवमुपघातस्तर्हि असांभोगिके भाजने यद् गृहीतं भक्तं / पान वा तेन लिप्ताभ्यां यत्सांभोगिक भाजनं स्पृश्यते, तदप्यसांभागिक जातं, तत्संस्पर्शतोऽन्यान्यपि, न च तत्कालं सर्वाण्यपि परिष्ठापयितुं शक्यन्ते / न चान्यानि तावन्ति लभ्यन्ते, ततो न कदाचनाविशुद्धिः, तथा सहसा नामयत्त्वरमाणोऽसांभोगि-कात् सांभोगिकः प्रक्षिपति तदप्यसाभोगिकभुपजायते। अनाभोगो नामएकान्तविस्मरणं, तेनाप्यसाभोगिक जायत। (अविसुद्धं ति) कथञ्चिदनाभोगतोऽविशुद्धस्योद्गमाऽऽद्यतमदोषदुष्टस्य ग्रहणे तद् भाजनमशुद्ध स्यात् न च तदिष्यते, तस्मान्न संस्पर्श-मात्रेणोपहननम्। अन्यच यथाऽशुद्धेन संस्पर्शतोऽशुद्धं भवति, तथा इतरदशुद्धं शुद्धेन संस्पर्शतः शुद्ध्येत शुद्धीभूयात् न्यायस्योभयत्रापि समानत्वात् / न चैतदस्ति, तस्मात् यत्किञ्चिदेतत्। व्य० 8 उ०। (27) प्रतिग्रहमनलमस्थिरं धारयतेजे मिक्खू पडिग्गहगं अणलं अथिरं अधुवं अधारणिज्जं धरेइ, धरंतं वा साइज्जइ॥८॥ जे मिक्खू पडिग्गह अलं थिरं धुवं धारणिज्जंण धरेइ, ण धरंतं वा साइज्जइ || इमो सुत्तत्थो . अणलमपज्जत्तं खलु, अथिरमदझं तु होति णायव्यं / अधुवं च पाडिहारिय, अलक्खणमहारणिज तु / 152 / कंठा। अणलं अथिरं अधुवं अधारणिज्जएतेसिं तु पदाणं, भयणा पण्णरसिया तु कायव्वा / एत्तो एगतरेणं, गेण्हताऽऽणादिया दोसा।।१५३।। एतेसिं चउण्णं पदाणं भंगा सोलस कायव्वा / अंतिमो सुद्धो, सेसा पण्णरस, तेसिं पण्णरसण्हं अण्णतरेण वि गेहंतस्स आणादिया दोसा। तेसुपण्णरससु असुद्धेसु इमं पच्छित्तंपढमे भंगे चउरो, लहुगा सेसेसु होति भयणा तु / जो पण्णरसो भंगो, एतेसुत्तंतिमो सुद्धो।।१५४|| पढ़मभंगे चत्तारि विपदा असुद्धा सेसपदेसु भयण त्ति / जत्थ भंगपदे जति पदा असुद्धा तत्थ तत्तिया चउलहुदायव्वा / पढम-भंगातो आरब्भ जाव पण्णरसमो भंगो, एतेसु सुत्तणिवातो अंतिमो पुण सुद्धत्तणतो अपच्छित्ती। अणलादियाणं इमे दोसाअद्धाणादी अनले, अदेंत देंतस्स उभयओ हाणी। अथिरते भग्गंते सुत्तत्थे बंधणे चरणं / / 155|| अद्धाणपडिवण्णाऽऽदियाण अणलपादं अप्पज्जियं भत्तमिति काउंण देज्ज अह देति तो अप्पणो हाणी, एवं अणले उभयहा वि दोसा। अथिर अदद तम्मि भग्गे अण्ण मर्गतस्स सुत्तत्थाणं हाणी। अलभंतेवा एसणाघातं करेज्ज अधुवं पाडिहारिय तम्मि गहिते अण्ण मग्गंतस्स सुत्तत्थहाणी, अलभतो वा एसणाघातं करेज्ज, अह भग्ग बंधति, एगदुगतिगबंधणे चेरणभेदो भवति। पुणरवि अधुवे दोसो भण्णतिअधुवम्मि भिक्खकाले, गहियागहितम्मि मग्गणे जंतु। दुविहा विराहणा पुण, अधारणिजम्मि पुव्वुत्ता॥१५६|| अधुवं पाडिहारिय, ते घेत्तुं भिक्खाकाले भिक्खते तत्थ भिक्खाए गहियाए अगहिताए वा पुव्वसामिणा मग्गितं तस्स तं देति, तो अप्पणो परिहाणी. अहण देति, तो पुव्व सामी रूसति, रुट्ठो य जंतु काहिति, वसहीतो दिवा रातो वा आसियावेज्जा, तस्स वा दव्वस्स अण्णस्स वा वोच्छेदं करेज, असभवयणे हिं वा आओ-सेज, अधारणिज्ज अलक्खणजुत्तं तम्मि धरिजते दुविधा विराहणा भवति आयसंजमेसु / सा य पुवुत्ता ओहणिज्जुत्तीए - ''हुंडे चरित्तभेदो सवलम्मि य चित्तबिभमं / दुप्पत्ते खीलसंडणे, णत्थिट्ठाणं तु णिदिसे।।१।।" (बृ०३ उ० 338 गाथा) जम्हा एवमादी दोसा तहा अलं थिरं धुवं धारणिज धारेयव्व। अववादतो अणलादिया विधरेयव्वाअसिवे ओमोयरिए, रायडुढे भए व गेलण्णे। सेहे चरित्त सावय-भए य जयणाएँ गेण्हेजा / / 157 / / एते असिवाऽऽदिया भायणभूमीए होज, अंतरावा, जयणाए गेण्हिजंति / का जयणा ? इमा-चत्तारि मासे अहाकड गवेसेज्जा, दोमासे अप्पपरिकम्म, बहुपरिकम्मं दिवट्ठति।
SR No.016147
Book TitleAbhidhan Rajendra Kosh Part 05
Original Sutra AuthorN/A
AuthorVijayrajendrasuri
PublisherRajendrasuri Shatabdi Shodh Samsthan
Publication Year2014
Total Pages1636
LanguageHindi
ClassificationDictionary
File Size
Copyright © Jain Education International. All rights reserved. | Privacy Policy