________________ पण्णवणिज्ज 386 - अभिधानराजेन्द्रः - भाग 5 पण्णापरिसह -- प्रदानयोग्य, पञ्चा० 11 विव०। कथंचिदनाभोगादन्यथा प्रवृत्ती, तथाऽपि | पण्णाण न० (प्रज्ञान) प्रकृष्ट ज्ञानं प्रज्ञानम्। जीवाजीवपदार्थ-परिच्छेतरि गीतार्थेन संबंधयितु शक्ये, पञ्चा० 3 वि०। ज्ञाने, आचा०१श्रु०४ अ०४ उ०। सदसद्विवेके, आचा०१ श्रु० 4 अ० पण्णवणी स्त्री० (प्रज्ञापनी) प्रज्ञाप्यतेऽर्थोऽनयेति प्रज्ञापनी। अर्थकथन्या 1 उ०। स० / बोधे, सूत्र० 1 श्रु०१ अ०२ उ०। प्रज्ञायते येन तत्प्रज्ञानम्, दक्तव्यायां भाषायाम्, भ० 10 श०३ उ० / विनीतविनेयजनस्योपदेश- यथावस्थितवस्तुग्राहिणि ज्ञाने, आचा० 1 श्रु०१ अ०७ उ० / दाने, ध० 3 अधि० / भ० / प्रज्ञा० / प्रज्ञापनी यथा-हिंसादिप्रवृत्ती पदार्थाऽऽविर्भावके, आचा०१ श्रु०६ अ०३ उ०। प्रकर्षण ज्ञायतेऽनेनेति दुःखितादिर्भवति। दश०७ अ०। शिष्यस्योपदेशे हेतुरूपा भाषा। संथा० / प्रज्ञानम्। स्वपरावभास-कत्वादागमे, आचा०१ श्रु०५ अ०५ उ०। पण्णविय त्रि० (प्रज्ञापित) सामान्य विशेषपर्यायैर्व्यक्तीकरणेन श्रुतज्ञाने, आचा०१ श्रु०६ अ० 4 उ०। मत्यादिज्ञानेच, आचा०१ श्रु० प्रकटीकृते , उत्त० 26 अ० / सामान्यतो विनेयेभ्य कथिते, अनु०। ३अ०१ उ०॥ प्रश्नः / ग०नि० चू०! पण्णाणवं त्रि० (प्रज्ञानवत्) प्रकर्षण ज्ञायतेऽनेनेति प्रज्ञानं स्वपपण्णवेता त्रिः (प्रज्ञापयितृ) प्रज्ञापके, "इमं सावज्जं ति पण्णवेत्ता रावभासकत्वादागमः, तद्वन्तःप्रज्ञानवन्तः। आगमस्य वेत्तरि, आचा० पडिसवेत्ता भवई' स्था०७ ठा०। 1 श्रु०५ अ० 5 उ०। सश्रुतिके, आचा० १श्रु०६ अ०२ उ०। प्रकृष्ट ज्ञान पण्णवेमाण त्रि० (प्रज्ञापयत्) बोधयति, औ०। जीवाजीवपरिच्छेत्तृ, तद् विद्यते यस्याऽसौ प्रज्ञानवान्। आचा०१ श्रु० पण्णसमत्त त्रि० (प्रज्ञासमाप्त) प्रज्ञायां समाप्तः प्रज्ञासमाप्तः पटुप्रज्ञे, सूत्र० 4 अ० 4 उ०। ज्ञानिनि, आचा०१ श्रु०६ अ०४ उ०। श्रु०२ अ०२ उ० पण्णापरिसह पुं० (प्रज्ञापरिषह) प्रज्ञायतेऽनया वस्तुतत्त्वमिति प्रज्ञा पण्णसमण्णिय त्रि० (प्रज्ञासमन्वित) औत्पत्तिक्यादिबुद्ध्या समन्विते, बुद्ध्यतिशयः, स एव परीषहः प्रज्ञापरीषहः / प्रव० 86 द्वार। प्रज्ञया सत्र०१ श्रु०४ अ०१उ०॥ गर्वाऽकरणे, प्रज्ञाया अभावे उद्वेगाऽकरणे, भ०५ श०८ उ०। मनोज्ञप्रज्ञापण्णरह त्रि० (पञ्चदश) 'पञ्चदश' शब्दार्थे / प्राग्भारप्राप्ती, नो गर्वमुद्हेत्। प्रज्ञाप्रतिपक्षणाऽप्यऽबुद्धिकत्वेन परीषहो पण्णा स्त्री० (प्रज्ञा) प्रज्ञानं प्रज्ञा, विशिष्टक्षयोपशमजन्यायां प्रभूत- भवति-नाहं किचिजाने, मूर्वोऽहं सर्वैः परिभूत इत्येवं परितापमुपागतस्य वस्तुगतयथावस्थितधर्माऽऽलोचनरूपायां संविति, इयं चाभिनिबोधि- कर्मविपाकोऽयमिति मत्वा तदकरणात् परीषहजयः / प्रव० 86 द्वार / कज्ञानविशेष एव / नं0 आ० म०प्र० / विशे० / स्वयं विमर्शपूर्वक "प्रज्ञा प्रज्ञावता पश्यन, आत्मन्यऽप्रज्ञतां विदन्। न विषीदन्न वा माघेत् वस्तुपरिच्छेद, मतिज्ञानविशेषे,स०२२ सम०। उत्त०। स्वबुद्धयोत्प्रेक्षणे, प्रज्ञोत्कर्षमुपागतः / / 20 / " ध०३ अधि०। सूत्र०२ श्रु० 4 अ०। मतौ, सूत्र०२ श्रु०१ अ०। सूक्ष्मार्थविषयायां मतौ, साम्प्रतमनन्तरोक्तपरीषहान् जयतोऽपि कस्यचिद् ज्ञानावरणाभ०१६ श०३ उ० / स्था० / ज्ञाने, सूत्र० 1 श्रु०१२ अ० / स (ण्ण) न्न पगमात्प्रज्ञाया उत्कर्षे, अपरस्य तु तदुदयादपकर्षे उत्सेकवैक्लव्यसंभव तिवा, सइ ति वा, मति त्ति वा, पन्न त्ति वा एगट्टा / नि००१ उ०। इति प्रज्ञापरीषहमाहआ०चू० / सूत्र० / विशिष्टपरिकर्मविषयायां बुद्धौ, चं०प्र०२० पाहु० / से नूणं मए पुव्वं , कम्माऽण्णाणफला कडा। सूत्र० / प्रज्ञायतेऽनया वस्तुतत्त्वमिति प्रज्ञा, हेयोपादेयविवेचिकाया बुद्धी, जेणाऽहं नाऽभिजाणामि,पुट्ठो केणइ कण्हुइ॥४०।। उत्त०७ अ०। सूत्र० / बुद्ध्यतिशये आव० ४अ०। क्रियासहिते ज्ञाने, अह पच्छा उइज्जंति, कम्माऽण्णाणफला कडा। उत्त० 7 अ० / सम्यक्त्वज्ञातौ, आचा०१ श्रु०४ अ०१ उ०ा तीक्ष्णबुद्धौ, एवमासासि अप्पाणं, णच्चा कम्मविवागयं // 41 / / सूत्र०१ श्रु०१३ अ०। 'से' शब्दो मागधप्रसिद्ध्या अथ-शब्दार्थे उपन्यासे, नूनं निश्चितम्, से पन्नया अक्खय सागरे वा, महोदही वा वि अणंतपारे। 'मया' इत्यात्मनिर्देशः / पूर्व प्राक्, क्रियन्त इति कर्माणि, तानि च असौ भगवान्, प्रज्ञायतेऽनयेति प्रज्ञा, तया अक्षयो न तस्य ज्ञात- मोहनीयादीन्यपि संभवन्त्यत आह-अज्ञानमनवबोधस्तत्फलानि न्येऽर्थे बुद्धिः प्रतिक्षीयते, प्रतिहन्यते वा, तस्य हि बुद्धिः केवल- ज्ञानावरणरूपाणीत्यर्थः / कृतानि ज्ञाननिन्दादिभिरुपार्जितानि / ज्ञानाख्या, सा च साद्यपर्यवसाना कालतः द्रव्य-क्षेत्र-भावैरप्यनन्ता। यदुक्तम्- "ज्ञानस्य ज्ञानिना चैव, निन्दा प्रद्वेष मत्सरैः / उपघातैश्च सूत्र० 1 श्रु०६ अ०। केवलज्ञा ने, सूत्र० 1 श्रु०६ अ०१ उ०। प्रज्ञा० विश्व, ज्ञान कर्म बध्यते" ||1|| 'मया' इत्यभिधानं च स्वयमकृतस्योबुद्धिरीप्सितार्थसंपादनविषया कुटुम्बकाभिवृद्धिविषया च, तद्योगाद् पभोगाऽसंभवात् / उक्तं च-"शुभाऽशुभानि कर्माणि स्वयं कुर्वन्ति दशाऽपि प्रज्ञा, प्रकर्षेण जानातीति प्रज्ञा, दशदशानां पञ्चम्या दशायाम, देहिनः / स्वयमेवोपभुज्यन्ते, दुःखानिच सुखानिच।।१।।" कुत एतत् ? स्था० 10 ठा० / त० / "पंचमी उ दसं पत्तो आणुपुवीए जो नरो। इत्याह-येन हेतुना अहं नाभिजानामि नाभिमुख्येनाऽवबुध्ये पृष्टः इच्छियत्थं विचिंतेति, कुडुबं वाऽभिकखति / / 5 / / '' दश० 1 अ० / केनचित्स्वयमजानता, जानता वा (कण्हु त्ति) सूत्रत्वात्कस्मिश्चि(अस्या गाथाया अर्थः 'दसा' शब्दे चतुर्थभागे 2484 पृष्ठे मूलगाथायां त्सूत्रादौ, वस्तुनि वा प्रगुणेऽपीत्यभिप्रायः, न हि स्वयं स्वच्छस्फटिकप्रतिपादितः) प्रकर्षेण ज्ञायते उत्सर्गाऽपवादतत्त्वमनयेति छेदश्रुतगर्भायां वदतिनिर्मलस्य प्रकाशरूपस्याऽऽत्मनोऽप्रकाशकत्वम्, किंतु ज्ञानारहस्यवचनपद्धता, बृ०१ उ०१प्रक०। वृतियशत एव। उक्तहि "तत्र ज्ञानवरणीय, नाम कर्मभवति येनाऽस्य।तत्