SearchBrowseAboutContactDonate
Page Preview
Page 397
Loading...
Download File
Download File
Page Text
________________ पण्णवणिज्ज 386 - अभिधानराजेन्द्रः - भाग 5 पण्णापरिसह -- प्रदानयोग्य, पञ्चा० 11 विव०। कथंचिदनाभोगादन्यथा प्रवृत्ती, तथाऽपि | पण्णाण न० (प्रज्ञान) प्रकृष्ट ज्ञानं प्रज्ञानम्। जीवाजीवपदार्थ-परिच्छेतरि गीतार्थेन संबंधयितु शक्ये, पञ्चा० 3 वि०। ज्ञाने, आचा०१श्रु०४ अ०४ उ०। सदसद्विवेके, आचा०१ श्रु० 4 अ० पण्णवणी स्त्री० (प्रज्ञापनी) प्रज्ञाप्यतेऽर्थोऽनयेति प्रज्ञापनी। अर्थकथन्या 1 उ०। स० / बोधे, सूत्र० 1 श्रु०१ अ०२ उ०। प्रज्ञायते येन तत्प्रज्ञानम्, दक्तव्यायां भाषायाम्, भ० 10 श०३ उ० / विनीतविनेयजनस्योपदेश- यथावस्थितवस्तुग्राहिणि ज्ञाने, आचा० 1 श्रु०१ अ०७ उ० / दाने, ध० 3 अधि० / भ० / प्रज्ञा० / प्रज्ञापनी यथा-हिंसादिप्रवृत्ती पदार्थाऽऽविर्भावके, आचा०१ श्रु०६ अ०३ उ०। प्रकर्षण ज्ञायतेऽनेनेति दुःखितादिर्भवति। दश०७ अ०। शिष्यस्योपदेशे हेतुरूपा भाषा। संथा० / प्रज्ञानम्। स्वपरावभास-कत्वादागमे, आचा०१ श्रु०५ अ०५ उ०। पण्णविय त्रि० (प्रज्ञापित) सामान्य विशेषपर्यायैर्व्यक्तीकरणेन श्रुतज्ञाने, आचा०१ श्रु०६ अ० 4 उ०। मत्यादिज्ञानेच, आचा०१ श्रु० प्रकटीकृते , उत्त० 26 अ० / सामान्यतो विनेयेभ्य कथिते, अनु०। ३अ०१ उ०॥ प्रश्नः / ग०नि० चू०! पण्णाणवं त्रि० (प्रज्ञानवत्) प्रकर्षण ज्ञायतेऽनेनेति प्रज्ञानं स्वपपण्णवेता त्रिः (प्रज्ञापयितृ) प्रज्ञापके, "इमं सावज्जं ति पण्णवेत्ता रावभासकत्वादागमः, तद्वन्तःप्रज्ञानवन्तः। आगमस्य वेत्तरि, आचा० पडिसवेत्ता भवई' स्था०७ ठा०। 1 श्रु०५ अ० 5 उ०। सश्रुतिके, आचा० १श्रु०६ अ०२ उ०। प्रकृष्ट ज्ञान पण्णवेमाण त्रि० (प्रज्ञापयत्) बोधयति, औ०। जीवाजीवपरिच्छेत्तृ, तद् विद्यते यस्याऽसौ प्रज्ञानवान्। आचा०१ श्रु० पण्णसमत्त त्रि० (प्रज्ञासमाप्त) प्रज्ञायां समाप्तः प्रज्ञासमाप्तः पटुप्रज्ञे, सूत्र० 4 अ० 4 उ०। ज्ञानिनि, आचा०१ श्रु०६ अ०४ उ०। श्रु०२ अ०२ उ० पण्णापरिसह पुं० (प्रज्ञापरिषह) प्रज्ञायतेऽनया वस्तुतत्त्वमिति प्रज्ञा पण्णसमण्णिय त्रि० (प्रज्ञासमन्वित) औत्पत्तिक्यादिबुद्ध्या समन्विते, बुद्ध्यतिशयः, स एव परीषहः प्रज्ञापरीषहः / प्रव० 86 द्वार। प्रज्ञया सत्र०१ श्रु०४ अ०१उ०॥ गर्वाऽकरणे, प्रज्ञाया अभावे उद्वेगाऽकरणे, भ०५ श०८ उ०। मनोज्ञप्रज्ञापण्णरह त्रि० (पञ्चदश) 'पञ्चदश' शब्दार्थे / प्राग्भारप्राप्ती, नो गर्वमुद्हेत्। प्रज्ञाप्रतिपक्षणाऽप्यऽबुद्धिकत्वेन परीषहो पण्णा स्त्री० (प्रज्ञा) प्रज्ञानं प्रज्ञा, विशिष्टक्षयोपशमजन्यायां प्रभूत- भवति-नाहं किचिजाने, मूर्वोऽहं सर्वैः परिभूत इत्येवं परितापमुपागतस्य वस्तुगतयथावस्थितधर्माऽऽलोचनरूपायां संविति, इयं चाभिनिबोधि- कर्मविपाकोऽयमिति मत्वा तदकरणात् परीषहजयः / प्रव० 86 द्वार / कज्ञानविशेष एव / नं0 आ० म०प्र० / विशे० / स्वयं विमर्शपूर्वक "प्रज्ञा प्रज्ञावता पश्यन, आत्मन्यऽप्रज्ञतां विदन्। न विषीदन्न वा माघेत् वस्तुपरिच्छेद, मतिज्ञानविशेषे,स०२२ सम०। उत्त०। स्वबुद्धयोत्प्रेक्षणे, प्रज्ञोत्कर्षमुपागतः / / 20 / " ध०३ अधि०। सूत्र०२ श्रु० 4 अ०। मतौ, सूत्र०२ श्रु०१ अ०। सूक्ष्मार्थविषयायां मतौ, साम्प्रतमनन्तरोक्तपरीषहान् जयतोऽपि कस्यचिद् ज्ञानावरणाभ०१६ श०३ उ० / स्था० / ज्ञाने, सूत्र० 1 श्रु०१२ अ० / स (ण्ण) न्न पगमात्प्रज्ञाया उत्कर्षे, अपरस्य तु तदुदयादपकर्षे उत्सेकवैक्लव्यसंभव तिवा, सइ ति वा, मति त्ति वा, पन्न त्ति वा एगट्टा / नि००१ उ०। इति प्रज्ञापरीषहमाहआ०चू० / सूत्र० / विशिष्टपरिकर्मविषयायां बुद्धौ, चं०प्र०२० पाहु० / से नूणं मए पुव्वं , कम्माऽण्णाणफला कडा। सूत्र० / प्रज्ञायतेऽनया वस्तुतत्त्वमिति प्रज्ञा, हेयोपादेयविवेचिकाया बुद्धी, जेणाऽहं नाऽभिजाणामि,पुट्ठो केणइ कण्हुइ॥४०।। उत्त०७ अ०। सूत्र० / बुद्ध्यतिशये आव० ४अ०। क्रियासहिते ज्ञाने, अह पच्छा उइज्जंति, कम्माऽण्णाणफला कडा। उत्त० 7 अ० / सम्यक्त्वज्ञातौ, आचा०१ श्रु०४ अ०१ उ०ा तीक्ष्णबुद्धौ, एवमासासि अप्पाणं, णच्चा कम्मविवागयं // 41 / / सूत्र०१ श्रु०१३ अ०। 'से' शब्दो मागधप्रसिद्ध्या अथ-शब्दार्थे उपन्यासे, नूनं निश्चितम्, से पन्नया अक्खय सागरे वा, महोदही वा वि अणंतपारे। 'मया' इत्यात्मनिर्देशः / पूर्व प्राक्, क्रियन्त इति कर्माणि, तानि च असौ भगवान्, प्रज्ञायतेऽनयेति प्रज्ञा, तया अक्षयो न तस्य ज्ञात- मोहनीयादीन्यपि संभवन्त्यत आह-अज्ञानमनवबोधस्तत्फलानि न्येऽर्थे बुद्धिः प्रतिक्षीयते, प्रतिहन्यते वा, तस्य हि बुद्धिः केवल- ज्ञानावरणरूपाणीत्यर्थः / कृतानि ज्ञाननिन्दादिभिरुपार्जितानि / ज्ञानाख्या, सा च साद्यपर्यवसाना कालतः द्रव्य-क्षेत्र-भावैरप्यनन्ता। यदुक्तम्- "ज्ञानस्य ज्ञानिना चैव, निन्दा प्रद्वेष मत्सरैः / उपघातैश्च सूत्र० 1 श्रु०६ अ०। केवलज्ञा ने, सूत्र० 1 श्रु०६ अ०१ उ०। प्रज्ञा० विश्व, ज्ञान कर्म बध्यते" ||1|| 'मया' इत्यभिधानं च स्वयमकृतस्योबुद्धिरीप्सितार्थसंपादनविषया कुटुम्बकाभिवृद्धिविषया च, तद्योगाद् पभोगाऽसंभवात् / उक्तं च-"शुभाऽशुभानि कर्माणि स्वयं कुर्वन्ति दशाऽपि प्रज्ञा, प्रकर्षेण जानातीति प्रज्ञा, दशदशानां पञ्चम्या दशायाम, देहिनः / स्वयमेवोपभुज्यन्ते, दुःखानिच सुखानिच।।१।।" कुत एतत् ? स्था० 10 ठा० / त० / "पंचमी उ दसं पत्तो आणुपुवीए जो नरो। इत्याह-येन हेतुना अहं नाभिजानामि नाभिमुख्येनाऽवबुध्ये पृष्टः इच्छियत्थं विचिंतेति, कुडुबं वाऽभिकखति / / 5 / / '' दश० 1 अ० / केनचित्स्वयमजानता, जानता वा (कण्हु त्ति) सूत्रत्वात्कस्मिश्चि(अस्या गाथाया अर्थः 'दसा' शब्दे चतुर्थभागे 2484 पृष्ठे मूलगाथायां त्सूत्रादौ, वस्तुनि वा प्रगुणेऽपीत्यभिप्रायः, न हि स्वयं स्वच्छस्फटिकप्रतिपादितः) प्रकर्षेण ज्ञायते उत्सर्गाऽपवादतत्त्वमनयेति छेदश्रुतगर्भायां वदतिनिर्मलस्य प्रकाशरूपस्याऽऽत्मनोऽप्रकाशकत्वम्, किंतु ज्ञानारहस्यवचनपद्धता, बृ०१ उ०१प्रक०। वृतियशत एव। उक्तहि "तत्र ज्ञानवरणीय, नाम कर्मभवति येनाऽस्य।तत्
SR No.016147
Book TitleAbhidhan Rajendra Kosh Part 05
Original Sutra AuthorN/A
AuthorVijayrajendrasuri
PublisherRajendrasuri Shatabdi Shodh Samsthan
Publication Year2014
Total Pages1636
LanguageHindi
ClassificationDictionary
File Size
Copyright © Jain Education International. All rights reserved. | Privacy Policy