SearchBrowseAboutContactDonate
Page Preview
Page 388
Loading...
Download File
Download File
Page Text
________________ पणमत्ति 380 - अमिधानराजेन्द्रः - भाग 5 पणिहाण पणमुत्ति स्त्री० (पणमुक्ति) राजकुले व्यवहारविशेषे, आ० म०१ अ०। | | पणियभंडन० (पणितभाण्ड) पणितंव्यवहारस्तदर्थ भाण्डम्, पणितं वा पणय त्रि० (प्रणत) निमे, रा०। जं०। प्रवीभूते, सूत्र० 1 श्रु०२ अ०३ क्रयाणकं तद्रूपं भाण्डं न तु भाजनमिति पणितभाण्डम्। पणितार्थभाण्डे, उ०। आचा० / प्राप्ते, सूत्र०१ श्रु०४ अ० 1 उ०। खर्वे, स्था० 4 ठा०१ भ० 15 श०। उ०1पअत्र चतुर्भङ्गी 'पुरिसजाय' शब्दे वक्ष्यतेब पणियभूमि स्त्री० (पणितभूमि) भाण्डविश्रामणस्थाने, भ०१५ श० / * प्रणय पुं० रोहे, ज्ञा० 1 श्रु० अ०। वजभूम्याख्याऽनार्यदेशे, कल्प०१ अधि०६ क्षण। तत्र हि वीरस्वामिपणयखेड्य न० (प्रणयखेदित) प्रणयरोषणे, ज्ञा०१ श्रु०६ अ० नामेकं चातुर्मास्यं जातम्। पणयभंग पु० (प्रणयभड्ग) प्रार्थनाभङ्गे, बृ०३ उ०। तएणं अहंगोयमा ! गोसालेणं मंखलीपुत्तेणं सद्धिं पणियभूमीए पणयासण न० (प्रणतासन) निम्रासने, जी०३ प्रति० 4 अधिकारा०ाज।। छवासाइं लाभं, अलाभ, सुहं, दुक्खं, सक्कारं, असक्कारं पणव पुं० (पणव) भाण्डपटहे, लघुपटहे च / जं० 3 वक्ष० / रा०ा प्रश्नः / पच्चणु-भवमाणे अणिच्चजागरियं विहरित्था। भ० / कल्प०। ज्ञा० / पणवो भाण्डपटहो लघुपटह इत्यन्ये। औ01 नं०। पणितभूमेरारभ्य प्रणीतभूमौ विहृतवानिति योगः / भ० 15 श०। पणस पुं०(पनस) पकटहरब वृक्षभेदे, आचा०२ श्रु०२ चू०१३ अ०॥ * प्रणीतभूमि स्त्री० मनोज्ञभूमिः / भ०१५ श०। पणसुन्न न० (पञ्चशून) पंचसुण्ण' शब्दार्थे , प्रव० 35 द्वार। पणियसाला स्त्री० [प (णित) ज्यशाला हट्टे, आचा०१ श्रु० ज्ञा०६ अ० पणाम पुं० (प्रणाम) नमस्कारे, आतु०। विनये, आव०२ अ०॥ प्रणिपाते, 2 उ०। 'पणियसाला जत्थ भायणाणि विक्कति वाणिय कुम्भकारो या रस चोत्कृष्टतः पञ्चाङ्गो ज्ञातव्यः संघा०१ अधि०१ प्रस्ता०ा "तिन्नि चेय एसा पणियसाला। नि० चू०१६ उ०ा आचा०। घघशालायाम, दशा० फ्णामा' संघा० 1 अधि० 1 प्रस्ता० / [पणामत्रिकम् 'चेइयवंदण' शब्दे १०अ०। तृतीयभागे 1268 पृष्ठे व्यख्यातम्] कोलालियावणो खलु, पणिसाला..................! *अर्पि धा० / "अरल्लिवचंचुप्पपणामाः" ||8|4|36 / / इति कोलालिकाः कुलाक्रयविक्रयिणस्तेषां आपणः पणितशाला मन्तव्या। अपर्यन्तस्य पणामादेशः / पणामइ / अर्पयति। प्रा० 4 पाद। किमुक्तं भवति-यत्र कुम्भकारा भोजनानि विक्रीणते, वणिजो वा पणामय त्रि० (प्रणामक) प्रणामयन्ति प्रापयन्ति, दुर्गतिमिति प्रणामकाः / कुम्भकारहस्ताद्भाजनानि क्रीत्वा यत्रापणे विक्रीणन्ति सा पणितशाला। शब्दादिविषयेषु, सूत्र०१ श्रु०२ अ०२ उ०। बृ०२ उ०। पणामहज्ज त्रि० (प्रणामहार्य) उपलक्षणत्वात् प्रणामदानादिनाऽऽवर्ज पणिवइय त्रि० (प्रणिपतित) नमस्कृते, नं०। नीये, पिं०। प्रणामिअ त्रि० (प्रणामित) नमस्कृते, "प्रणामिअं दिण्णमुवणीअं'' पाइ० / पणिवाय पु० (प्रणिपात) प्रणमने, पञ्चाङ्गः प्रणिपातः। दर्श० 1 तत्त्व। संघा०। ना०१८४ गाथा। पणायग त्रि० (प्रणायक)प्रकर्षेण स्वतन्त्रतया नायके, व्य०१ उ०। पञ्चाङ्ग प्रणिपातादीनां व्याख्यानायाऽऽहपणालिया स्त्री० (प्रणालिका) पारम्पर्ये, सूत्र०१ श्रु०१३ अ०। दो जाणू दोण्णि करा, पंचमग होइ उत्तिमंगं तु / पणास पुं० (प्रणाश) अपनयने, आ० म०१ अ०। आव०।उच्छदे, विशे०। सम्मं संपणिवाओणेओ पंचंगपणिवाओ ||18|| पणिअ त्रि० (देशी) प्रकटे, दे० ना० 6 वर्ग 7 गाथा। वे जानुनी अष्ठीवन्तौ। द्वौ करो हस्तौ, पञ्चममेव पञ्चमकं भवति वर्तते पणिदि पुं० (पञ्चेन्द्रिय) पञ्चेन्द्रियपर्याप्तिपर्याप्त, कर्म० 2 कर्म०। प्रश्न० / उत्तमाङ्ग तु शिर एव इत्यनेन पञ्चाङ्ग इति व्याख्यातम्। अथ प्रणिपातपणिजंत त्रि० (प्रणीयमान) वश्ये, अधीने, कृतलौकिकसंस्कारे च, वाच० / व्याख्यानायाऽऽह-एतैरेव पञ्चभिरङ्गैः सम्यग् भक्तितो भून्यासतः यः पणिय न० (पणित) भाण्डे, ज्ञा० 1 01 अ०। विक्रेये वस्तुनि० रा०। स प्रणिपातःप्रणामोऽसौ ज्ञेयो ज्ञातव्यः / पञ्चाङ्गप्रणिपातः पूर्वोक्तहोड्डादिके व्यवहारे, ज्ञा०१ श्रु०३ अ०। निर्वचन इति गाथार्थः / पञ्चा० 3 विवा पणियगिह न० (पण्यगृह) पण्याऽपणे, आचा०२ श्रु०१ चू० 2 अ०२ पणिवायदंडय पुं० (प्रणिपातदण्डक) 'नमोऽत्थु णं अरहंताणं उ०। "जत्थ भण्ड अच्छति तं पणियगिह' नि० चू०१२ उ० भगवंताण'' इत्यादिकेसूत्रे, ध०२ अधि०। (अत्राऽऽलापकाः सम्पदश्व पणियघर न० (पण्यगृह) पणियगिह' शब्दार्थे, आचा०२ श्रु०१ चू०२ | 'चेइयवंदण' शब्दे तृतीयभागे 1318 पृष्ठे व्याख्याताः) अ०२ उ०। पणिहाण न० (प्रणिधान) चेतःस्वास्थ्ये, व्य० 1 उ० / ग0 / उ पणियट्ठ पुं० (पणितार्थ) पण्यवस्तुनि, दश०७ अ० / प्राणिधूतप्रयोजने, 0 / दश०। प्रव० / ऐकार ये, द्वा०५ द्वा०। प्रशस्तावधाने, दश०७अ०1 द्वा०२२ द्वा०। चित्तोपयोगे, पञ्चा०३ विव०। पं० सू०।
SR No.016147
Book TitleAbhidhan Rajendra Kosh Part 05
Original Sutra AuthorN/A
AuthorVijayrajendrasuri
PublisherRajendrasuri Shatabdi Shodh Samsthan
Publication Year2014
Total Pages1636
LanguageHindi
ClassificationDictionary
File Size
Copyright © Jain Education International. All rights reserved. | Privacy Policy