SearchBrowseAboutContactDonate
Page Preview
Page 381
Loading...
Download File
Download File
Page Text
________________ पढम 373 - अभिधानराजेन्द्रः - भाग 5 पढम तत्रत्या वक्तव्यता चैवम्-तत्र प्रथमोद्देशकार्थप्रतिपादनार्थमाह"तेणं कालेणं, तेणं समएणं रायगिहे. जाव एवं वयासी-जीवे | णं भंते ! जीवभावेणं किं पढमे, अपढमे ? गोयमा ! णो पढमे, | अपढमे / एवं णेरइए जाव वेमाणिए। सिद्धेणं भंते ! सिद्धभावेणं किं पढमे, अपढमे ? गोयमा ! पढमे, णो अपढमे / जीवा णं भंते! जीवभावेणं किं पढमा, अपढमा ? गोयमा ! णो पढमा, अपढमा। एवं जाव वेमाणिया। सिद्धाणं पुच्छा, गोयमा ! पढमा, णो अपढमा। ('तेण' इत्यादि) उद्देशकद्वारसंग्रहणी चेयं गाथा क्वचिद् दृश्यते"जीवा-ऽऽहारग-भव-सण्णि-लेसा-दिट्ठीय संजयकसाए। नाणे जोगुवओगे, वेएय सरीर-पज्जत्ती" ||1|| अस्याश्वार्थ उद्देशकार्थाधिगमाधिगम्यः / तत्र प्रथमदाराभिधानायाऽऽह-('जीवे णं भंते !' इत्यादि) जीवो भदन्त ! जीवभावेन जीवत्वेन, किं प्रथमः प्रथमताधर्मयुक्तः? अयमर्थः-किं जीवत्वमसत् प्रथमतया प्राप्तम्, उत ('अपमे' त्ति) अप्रथमोऽनाद्यवस्थित-जीवत्वः ? इत्यर्थः / अत्रोत्तरम्-('नोपढमे, अपढमे' त्ति) इह च प्रथमत्वाऽप्रथमत्वयो-लक्षणगाथा- 'जो जेण पत्तपुव्वो, भायो सो तेणऽपढमाओ होइ। जो जं अपत्तपुव्वं, पावइ सो तेण पढमा उ।।१।। त्ति / (एवं नेरइए' त्ति) नारकोऽप्यप्रथमः, अनादिसंसारे नारकत्वस्य अनन्तशः प्राप्तपूर्वत्वादिति। ('सिद्धे णं भंते !') इत्यादौ ('पढमे' ति) सिद्धेन सिद्धत्वस्य अप्राप्तपूर्वस्य प्राप्तत्यात् तेनाऽसौ प्रथम इति। बहुत्वेऽप्येवमेवेति। आहारकद्वारे - आहारए णं भंते ! जीवे आहारभावेणं किं पढमे, अपढमे? गोयमा ! णो पढमे, अपढमे / एवं जाव वेमाणिए / पोहात्तिए वि एवं चेव / अणाहारएणं भंते ! जीवे अणाहारभावेणं पुच्छा, गोयमा ! सिय पढमे, सिय अपढमे / जेरइए जाव वेमाणिए णो पढमे, अपढमे। सिद्धे पढमे, णो अपढमे। अणाहारगाणं भंते ! जीवा अणाहारगा पुच्छा, गोयमा ! पढमा वि, अपढमा वि / णेरइया जाव वेमाणिया णो पढमा, अपढमा। सिद्धा पढमा, णो अपढमा। एक्कक्के पुच्छा भाणियव्वा। ('आहारए णं' इत्यादि) आहारकत्वेन नो प्रथमः, अनादिभवे अनन्तशः प्राप्तपूर्वत्वाद् आहारकत्वस्य / एवं नारकादिरपि। सिद्धस्तु आहारकत्वेन न पृच्छ्यते, अनाहारकत्वात्तस्येति। ('अणाहारए णं') इत्यादौ ('सिय पढमे' त्ति) स्यादिति कश्चिज्जीवोऽनाहारकत्वेन प्रथमः, यथा सिद्धः। कश्चिच्चाऽप्रथमः, यथा संसारी, संसारिणो विग्रहगतावनाहारकत्वस्य अनन्तशो भूतपूर्वत्वादिति। ('एक्कक्के पुच्छा भाणियव्व' त्ति) यत्र किल पृच्छावाक्यमलिखितं तत्रएकैकस्मिन् पदे पृच्छावाक्यं वाच्यमित्यर्थः। भवसिद्धिए एगत्त-पुहत्तेणं जहा आहारए। एवं अभवसिद्धिए वि। णोभवसिद्धिअणोअभवसिद्धिए णं भंते ! जीवे णोभव० पुच्छा, गोयमा ! पढमे, णो अपढमे। णोभवसिद्धिणोअभवसिद्धिए णं भंते ! सिद्ध णोभव०, एवं पुहत्तेण वि दोण्ह वि। ('भवसिद्धिए' इत्यादि) भवसिद्धिक एकत्येन, बहुत्वेन च यथा आहारकोऽभिहित एवं वाच्यः-अप्रथम इत्यर्थः / यतो भव्यस्य भव्यत्वमनादिसिद्धम्, अतोऽसौ भव्यत्वेन न प्रथमः। एवमभवसिद्धिकोऽपि। ('नोभवसिद्धिअनोअभवसिद्धिएण' इत्यादि) इह च जीवपदम्, सिद्धपदं च षड्विंशतिदण्डकमध्यात् संभवति, न तु नारकादीनि, नोभवसिद्धिकनोअभयसिद्धिकपदेन सिद्धस्यैवाऽभिधानात् / तयोश्चैकत्वे, पृथक्त्वे च प्रथमं वाच्यम्। ___ संज्ञिद्वारेसण्णी णं भंते ! जीवे सण्णिभावेणं किं पढमे ? पुच्छा, गोयमा ! णो पढमे, अपढमे / एवं विगलिंदियवज्जं जाव वेमाणिए। एवं पुहत्तेण वि / असण्णी एवं चेव एगत्तपुहत्तेणं, णवरंजाव वाणमंतरा। णोसण्णीणोअसण्णी जीवे, मणुस्से, सिद्धे पढमे, णो अपढमे / एवं पुहत्तेण वि। ('सण्णी णं' इत्यादि) संज्ञी जीवः संज्ञिभावेन अप्रथमः, अनन्तशः संज्ञित्वलाभात् / ('विगलिंदियवज्जं जाव वेमाणिए' त्ति) एक द्वि त्रिचतुरिन्द्रियान वर्जयित्वा शेषा नारकादिवैमानिकान्ताः संज्ञिनोऽप्रथमतया वाच्या इत्यर्थः / एवमसंज्ञयपि। ('नवरं-जाय वाणमंतर' त्ति) असंज्ञित्वविशेषितानि जीवनारकादीनिव्यन्तरान्तानि पदानि अप्रथमतया वाच्यानि, तेषु हि संज्ञिष्वपि भूतपूर्वगत्याऽसंज्ञित्वं लभ्यते, असंज्ञिनामुत्पादात् / पृथिव्यादयस्त्वसंज्ञिन एव, तेषां चाऽप्रथमत्वम्, अनन्तशस्तल्लाभादिति / उभयनिषेधकपदं च जीव-मनुष्य-सिद्धेषु लभ्यते, तत्रच प्रथमत्वं वाच्यम्, अतएवोक्तम्-('नोसण्णी' इत्यादि) लेश्याद्वारेसलेस्से णं भंते ! पुच्छा, गोयमा ! जहा आहारए, एवं पुहत्तेण वि / कण्हलेस्से जाव सुक्कलेस्से एवं चेव / णवरं जस्स जा लेस्सा अत्थि। अलेस्से णं जीवा, मणुस्सा, सिद्धा, नोसण्णीणोअसण्णी॥ ('सलेस्से णं' इत्यादि) ('जहा आहारए' त्ति) अप्रथम इत्यर्थः, अनादित्वात् सलेश्यत्वस्य इति। ('णवरं जस्सजा लेस्सा अत्थि' त्ति) यस्य नारकादेर्या कृष्णादिलेश्याऽस्ति, सा तस्य वाच्या / इदं च प्रतीतमेव / अलेश्यपदंतु जीवमनुष्य सिद्धेष्वस्ति, तेषां च प्रथमत्वं वाच्यं नोसंज्ञिनोअसंझिनामिवेति। एतदेवाऽऽह-('अलेस्सेणं' इत्यादि)। दृष्टिद्वारेसम्मदिट्ठीए णं भंते ! जीवे सम्मदिहिभावेणं किं पढमे? पुच्छा, गोयमा ! सिय पढमे, सिय अपढमे / एवं एगिं दियवज्जं जाव वे माणिए। सिद्धे पढमे, णो अपढमे। पुहत्ति भव्यद्वारे
SR No.016147
Book TitleAbhidhan Rajendra Kosh Part 05
Original Sutra AuthorN/A
AuthorVijayrajendrasuri
PublisherRajendrasuri Shatabdi Shodh Samsthan
Publication Year2014
Total Pages1636
LanguageHindi
ClassificationDictionary
File Size
Copyright © Jain Education International. All rights reserved. | Privacy Policy