SearchBrowseAboutContactDonate
Page Preview
Page 375
Loading...
Download File
Download File
Page Text
________________ पडिसेवणा 367 - अभिधानराजेन्द्रः - भाग 5 पडिसेवणा पाए तितिणो दुविहो-दव्ये, भावे य। दवे ते वरुयदारुय अग्गिमाहियं तिडितिडेति / भावे आहारादिसु अलब्भमाणेसु तिडितिडेति। असरिसे वा दव्वे लद्ध तिडितिडेति। तितिणियत्तं दप्पेण करेमाणस्स पच्छित्तं / कारणे वइयाइसु सुद्धो। “तिंतिणेतिगतं।''"भए ति।' अस्य व्याख्याभयमभियोगेण सीहमादी द्वितीयपादः। अभिओगोणाम-केणइ रायादिणा अभिउत्तो पंथं दंसेहि, तद्भयाद्दर्शयति सीहभयाद्वा वृक्षमारूढः / एत्थ सुद्धा। अणाणुतावितेण पच्छित्तं भवति। "पदोस त्ति।” अस्य व्याख्याकोहादी उपओसेतृतीयः पादः। कोधादिएहिं कसाएण पदोसेण पडिसेवमाणस्स असुद्धो भवति, मूलं से पच्छित्तं कसायणिप्पण्णं वा। "पदोसे त्ति गतं / " वीमंसा सेहमादीणं ति चतुर्थः पादः / वीमंसा परीक्षा, सेह परिक्खमाणेण सचित्तगमणादिकिरिया कया होज, किं सद्दहति, ण सद्दहति तो सुद्धो। अहवा इमे मीसियपडिसेवणापगारादेसचाई सव्वचाई , दुविधा पडिसेवणा मुणेयव्या। अणुवीइ अणणुवीती, सइंच दुक्खुत्त बहुसो वा // 481 // चारित्तस्स देसं चयतीति देसचाती, सव्वं चयतीति सव्वचाई,एसा दुविहा पडिसेवणा समासेण णायव्वा / अणुवीई चिंतेऊण गुणदोस सेवति, अणणुवीई सहसा एव पडिसेवति। सति त्ति। एगरिस.दुक्खुत्तो दोवारा, बहुसो त्रिप्रभृति बहुत्वम्। ''देसचाइ ति" स्य व्याख्याजेण ण पावति मूलं, णाणादीणं च जहि धरति किंचि। उत्तरगुणाववादे, देसच्चाएतरा सव्वा / / 482 / / जेण अवराहेण पडिसेवति तेण मूलं पच्छित्तंण पावति, सा देस-चागी पडिसेवणा / जेण वा अवराहेण पडिसेवितेण णाणदंसण वरित्ताण किंचि धरति सा वि देसच्चागी पडिसेवणा / उत्तरगुणपडिसेवा वा देसच्चाई पडिसेवणा। (इतरा सव्व त्ति) इतरा णाम जाए मूलं पावति, णाणादीण वा ण किंचि धरति, सा विदेसच्चागी पडिसेवणा। मूलगुणपडिसेवा वा एसा देससव्वच्चागी पडिसेवणा भवतीत्यर्थः। "अणणुवीइ ति" अस्य व्याख्याजा तु अकारणसेवी, सा सव्वा अणणुवीइतो होति। अणुवीई पुण णियमा, अप्पज्झे कारणा सेवा / / 483 / / पुव्वद्धे जा अकारणतो पडिसेवा गुणदोसे अचिंतेऊण सा अणवीती, पडिसेवापमाणतो एकसि दो तिणि वा परओ वापडिसेवति। "अणुवीइ त्ति'' अस्य व्याख्या-अणुवीथे वा पुण पच्छद्धा असिवादीकारणे आत्मचराः अपरायत्तेत्यर्थः। सो पुण गुणदोसे विचिंतिऊण जं जयणाए पडिवति एस से अणुवीती पडिसेवा भवतीत्यर्थः / भणियामीसिया पडिसेवणा। इदाणिं कप्पियापडिसेवणाभेया भण्णंतिदसणणाणचरित्ते, तवपवयणसमितिगुत्तिहेतुं वा। साधम्मियवच्छल्ले-ण वावि जयले गणस्सेव / / 454 / / संघस्साऽऽयरियस्स व, असहुस्स गिलाण बालवुड्डस्स। उदयग्गिचोरसावयकताए वा सती वसणे // 485 / / एताओ दो दारगाहाओ। दसणणाणचरणा तिण्णि वि एगगाहाएं वक्खाणेतिदंसणपभावगाणं, सत्थाऽणट्ठाएँ सेवती जंतु। णाणासुतत्थाणं, चरणेसण इत्थिदोसाय॥४८६|| दसणप्पभावगादीणि सत्थाणि सिद्धिविणिच्छियसंमतिमादि गेण्हतो असंथरमाणे ज अकप्पियं पडिसेवति जयणाए तत्थ सो सुद्धो। चरणे त्ति / जत्थ खेत्ते एसणादो सा इत्थिदोसा वा ततो खेत्ताओ चारित्रार्थिना निर्गन्तव्यं, ततो निग्गच्छमाणो जं किंचि अकप्पियं पडिसेवति जयणाए तत्थसुद्धो। तवपक्यणे दो विदारा एगगाहाए वक्खाणेतिणेहो ति तवं काहं, कते विकिट्टे व लायतरणादी। अभिवादणाऽऽदिपवयण, विण्हुस्स विउव्वणा चेव४८७ तवं काहामि त्ति घताऽऽदि णेहं पिवेज्ज, कते वा विकिट्टतवेपरेण लायतरणादीए पिएज्जा लाया णामवीहिया तम्मिउ भट्टे भुज्जित्ता ताण तंदुलेसु पेज्जा कजति, तं लायतरण भण्णति / तं विकिट्ठतवपारणाए आहारकम्मियं पिएज्ज,मा अण्णेण दोसेण दव्वादिणा रोगो भवेज / आदिग्गहणातो आमलगसक्करादयो गृह्यन्ते, जयणाए सुद्धो। 'पवयणे त्ति' अस्य व्याख्या-अभिवादणपच्छद्धा पवयणढताए किंचि पडिसेवंतो सुद्धो, जहा कोतिराया भणज्ज, जहा धिज्जातीयाणं अभिवायणं करेह, आदिग्गहणातो अतो वा में विसयाओ णीहहा। एत्थ पवयणहियद्वयाए पडिसेवंतो सुद्धो। जहा विन्हु अणगारो, तेण रुसिएण लक्खजोयणप्पमाणं विगुटिवयं रूवं, लवणो किल आलोडितो वलणेण तेण / अहवाजहा एगेण राइणा साधवो भणिताधिज्जाइयाण पाएसु पडह, सो य अणु-सटिमादीहिं ण ठाति, ताहे संघसमवातो कतो। तत्थ भणियं जस्स काइ पवयणुब्भावणसत्ती अस्थि, सो तं सावज्जं वा असावज्जं वा पउंजउ / तत्थेगेण साहुणा भणियं-अहं प्रयुंजामि, गतो संघो राइणो समीवं, भणिओ य राया, जेसिंधिज्जाइयाणं अम्हेहिं पाएसु पडियव्वं तेसि मम वातं देहि, तेसिं सयण्हं अम्हे पायेसु पडामो, णो य एगेगस्स, तेण रण्णा तेण ताहे कयसंघो एगपासे ठितो, सो अ अतिसयसाहू कणवीरलयं गहेऊण अभिमतेऊण य तेसिं धिज्जातीयाणं सुहासणट्टाणं तं कणवीरलयं वंदणाऽऽगारेण भमाडेति, तक्खणादेव तेसिं सव्वेसिं धिज्जातीयाण सिराणि णिवडियाणि, ततो सो साहू रुट्ठो रायाणं अंतिय भणति, दुरात्मन! जतिणट्ठासि तो एवं ते सबलबाहणं चुण्णेमि, सो राया भीतो संघस्स पाएसुपडितो उवसंतोय। अण्णे भणति जहा सोवि राया तत्थेव चुणितो। एवं पवयणत्थं पडिसेवंतो वि सुद्धो। "समिति त्ति'' अस्य व्याख्याइरियं ण सोधइस्सं, चक्खुणिमित्त किरिया तु इरियाए। खित्ता वितिया ततिया, कप्पेणऽद्धणेसिसंकाए।।४५६|| विकल चविखदी इरियं ण सोहिस्सामीति काउ चक्खुणि
SR No.016147
Book TitleAbhidhan Rajendra Kosh Part 05
Original Sutra AuthorN/A
AuthorVijayrajendrasuri
PublisherRajendrasuri Shatabdi Shodh Samsthan
Publication Year2014
Total Pages1636
LanguageHindi
ClassificationDictionary
File Size
Copyright © Jain Education International. All rights reserved. | Privacy Policy