SearchBrowseAboutContactDonate
Page Preview
Page 360
Loading...
Download File
Download File
Page Text
________________ पडिलेहणा 352 - अभिधानराजेन्द्रः - भाग 5 पडिलेहणा पधिप्रत्युपेक्षणा, एवमादि। तथा पात्रस्याऽपि सा चाऽहीना। "उवउत्ततल्लेसा'' इत्येवमादि। इहाऽपि स एव प्रत्युपेक्षणायां विधिर्द्रष्टव्यः / यदत्र नानात्वं योऽतिरिक्तो विधिर्भवति, तं विधिमहं वक्ष्ये समासेन संक्षेपेण। पडिलेहगा उ दुविहा, भत्तट्ठिय एयरा य णायव्वा। दोण्ह वि य आइ पडिले-हणा उ मुहणंतयसकायं // 636|| तत्र ये तत्प्रत्युपेक्षकास्ते द्विविधाः-भक्तर्थिका भुक्ताः, (एतरा य) इतरे च उपवासिकाश्च ज्ञातव्याः / तयोरपि भक्तार्थिका-भक्तार्थिकयोरादौ प्रथम प्रत्युपेक्षणा तुल्या इयं चैव वेदितव्या (मुहणंतसकाय त्ति) मुखवस्त्रिकायां प्रत्युपेक्षते, ततः कायं शरीरं प्रत्युपेक्षते मुखवस्त्रिकया चैव, इयं तावद्भक्तार्थिकाभक्तार्थिकयोः तुल्या। प्रत्युपेक्षणाविधिं प्रदर्शयतितत्तो गुरू परिन्ना, गिलाण सेहाऽऽइ जे अभत्तट्ठी। संदिसह पायमुवहिं, च अप्पणो पट्टगं चरिमं / / 637 / / ततः मुखवस्त्रिकाप्रत्युपेक्षणानन्तरं [गुरु त्तिगुरोः संबन्धिनीमवधि प्रत्युपेक्षन्ते [परिन्न ति] परिज्ञा प्रत्याख्यानम्। ग्लानस्य एतदुक्तं भवतिअनशनस्थस्य संबन्धिनीमवधिं प्रत्युपेक्षन्ते / तथा-शिक्षकोऽभिनवप्रव्रजितः शिक्षणार्थमर्पितस्तदीयामुपधिं तस्यैवाग्रतः प्रत्युपेक्षन्ते / आदिग्रहणाद वृद्धाऽऽदेः संबन्धिनीमुपधि प्रत्युपेक्षन्ते, ये अभक्तार्थिनस्ततस्त एवमनेन क्रमेण कुर्वन्ति प्रत्युपेक्षणाम।ततः गुरुं संदिशापयित्वा "संदिसह इच्छाकारेण उवहिं पडिलेहामि।" एवं भणित्वा पात्रं पत्तद्ग्रह प्रत्युपेक्षन्ते, ततश्च सकलामुपधिं प्रत्युपेक्षन्ते तावद्यावच्चोलपट्टक चरमम्, भूमिमपि प्रत्युपेक्षन्ते- "एव ताव अभत्तट्ठियाण पडिलेहणविही।" ओघ० / पं०व०ाध०। प्रति० / स्था०। प्रतिमाप्रतिपन्नानामुपासकानां प्रत्युपेक्षणापडिमापडिवनस्स णं अणगारस्स कप्पंति तओ उवस्सगं पडिले हित्तए। तं जहा-अहे आगमणगिहंसि वा, अहे वियडगिहंसि वा, अहे रूक्खमूलगिहंसि वा / एवमणुन्नवेत्तए / उवाइणित्तए। पडिमापडिवन्नस्सणं अणगारस्स कप्पंतितओ संथारगा पडिलेहित्तए। तं जहा-पुढविसिला, कट्ठसिला। अहासंघट्टमेव / एवमणुण्णवित्तए, उवाइणित्तए। प्रतिमा मासिक्यादिकां भिक्षुप्रतिज्ञाविशेषलक्षणां प्रतिपन्नोऽभ्युपगतवान्यः स तथा, तरयानगारस्य कल्पन्ते युज्यन्ते, त्रय उपाश्रीयन्ते भज्यन्ते शीताऽऽदित्राणार्थ ये ते उपाश्रया वसतयः प्रत्युपेक्षितुमवस्थानार्थं निरीक्षितुमिति [अहे ति] अथार्थः / अथशब्दश्चेह पदत्रयेऽपि त्रयाणामप्याश्रयाणां प्रतिमा प्रतिपन्नस्य साधोः कल्पनीयतया तुल्यता प्रतिपादनार्थः / वा विकल्पार्थः पथिकाऽऽदीनामागमनेनोपेतं तदर्थ वा गृहमागमनगृहं सभाप्रपाऽऽदि। यदाह- "आगं तुगो रत्थजणो जहिं तु, संठाइ जं वा गमणम्मि तेसिं / तं आगमो किंतु विदू वयंति, सभापवादे - उलमाइयं वा / / 1 / / '' इति। तस्मिन्नुपाश्रये यस्तदेकदेशभूतः, प्रत्युपेक्षितुं कल्पत इति प्रक्रमः / तथा- [वियडं ति विवृतमनावृतं, तच द्वेधा- ] अधः, ऊर्द्ध च। तत्र पार्श्वत एकाऽऽदिदिक्ष्वनाकृतमधो विवृतमनाच्छा दितममालगृह चौवं विवृतं, तदेव गृहं विवृतगृहमा उक्तञ्च- ''अनाउड जं तु चउद्दिसिं पि, दिसामहो तिन्नि दुवे य एक्का। अहे भवे तं वियडं गिह तु, उड्ड अमालं च अतिच्छदं च // 1 // '' इति / तस्मिन्वा / वृक्षस्य करीराऽऽदेर्निर्गलस्य मूलमधोभागस्तदेव गृहं वृक्षमूलगृहम्। तस्मिन्वेति, प्रत्युपेक्षया चोपाश्रये शुद्धे गृहस्थ प्रति तदनुज्ञापन भवतीत्यनुज्ञापनासूत्रम्। (एवमिति) एतदेव''पडिमापडिवन्न'' इत्याधुच्चारणीय, नवरं प्रत्युपेक्षणास्थाने अनुज्ञापनं वाच्यमिति। अनुज्ञाते च गृहिणा तस्योपादानमित्युपादानसूत्रंतदप्येवमेवेति। (उवाइणित्तए त्ति) उपादातुं गृहीतु, प्रवेष्टुमित्यर्थः एवं संस्तारकसूत्रत्रयमपि। नवरं पृथिवीशिला यः प्रसिद्धः काष्ठशासौ शिलेवाऽऽयतिविस्तराभ्यां शिला, सा चेति काष्ठशिला. यथा संस्तृतमेवेति यत्तृणाऽऽदि यथोपभोगार्ह भवति, तथैव यल्लभ्यत इति / स्था०३ ठा०४ उ०। भुक्त्वा स्थण्डिलप्रत्युपेक्षणम् / इदानी भुक्तानां विधि प्रतिपादयन्नाहपट्टग मत्तग सयमो-ग्गहाऽऽइ गुरुमाइया अणुनवणा। तो सेस भाणवत्थे, पायपुंछणगं च भत्तट्ठी॥६३८|| मुखवस्त्रिका प्रत्युपेक्ष्य तयैव कायं प्रत्युपेक्षेत, ततः (पट्टगं ति) चोलपदृकं प्रत्युपेक्षन्ते। पुनश्च गोलको यः पत्रकस्योपरि दीयते। "पच्छा पडिलेहणीय पत्तावधिपडलाइ रयत्ताणं च पत्तेयं चेव जइमत्तओ अइरिको तो सो चेव पढमं निक्खिपति।" पुनश्च मात्रकं निक्षिप्य स्वकीयमवग्रह पतद्ग्रह प्रत्युपेक्षन्ते, ततो गुरुप्रभृतीनाम् एका उपधयः प्रत्युपेक्षन्ते। भक्तार्थिकैः (अणुण्णवण त्ति) ततो गुरुमनुज्ञापयन्ति, यदुत-"संदिसह अवधिं पडिलेहामो त्ति। ततः शेषाणि गच्छ साधारणानि पत्रकाणि वस्त्राणि च अपरिभागानि यानि तानि प्रत्युपेक्षन्ते / ततः स्वकाय पादपुञ्छनकं रजोहरणं च प्रत्युपेक्षन्ते / भक्तार्थिका एवमनेन क्रमेण प्रत्युपेक्षणां कुर्वन्ति। जस्स जहा पडिलेहा, होइ कया सो तहा पढइ साहू। परियट्टेइ च पयओ, करेइ वा अन्नवावारं // 636 // पुनश्च यस्य साधोः यथैव प्रत्युपेक्षणा भवति कृता परिनिष्ठता स तथैव पठति परिवर्तयति वा गुणति, पूर्वपठितप्रयत्नेन तत्करोति वा अन्यः साधुना अभ्यर्थितः सन् व्यापारं किञ्चिदिति कर्म प्रयोगं वा। यदि वाअन्यथा व्यापार तूर्णनाऽऽदि करोति। चउभागऽवसेसाए, चरिमाए पडिक्कमित्तु कालस्स। उच्चारं पासवणे, ठाणे चउवीसयं पेहे ||14|| एवं स्वाध्यायाऽऽदि कृत्वा पुनश्वतुर्भागावशेषायां चरमपौरुष्यां प्रतिक्रम्य कालस्य ततः स्थण्डिलानि प्रत्युपेक्षन्ते / किमर्थन् ? उचारार्थ तथा प्रस्रवणार्थ च स्थानानि चतुर्विशतिपरिमाणानि प्रत्युपेक्षन्ते। इदानीं च ताः स्थण्डिलभूमयः प्रत्युपेक्षणीया इत्यत आहअहियासियाउ अंतो, आसन्ने मज्झ दूर तिन्नि भवे / तिन्नेव अणहियासी, अंतो छ च्छच्च बाहिरओ MEv1||
SR No.016147
Book TitleAbhidhan Rajendra Kosh Part 05
Original Sutra AuthorN/A
AuthorVijayrajendrasuri
PublisherRajendrasuri Shatabdi Shodh Samsthan
Publication Year2014
Total Pages1636
LanguageHindi
ClassificationDictionary
File Size
Copyright © Jain Education International. All rights reserved. | Privacy Policy