SearchBrowseAboutContactDonate
Page Preview
Page 350
Loading...
Download File
Download File
Page Text
________________ पडिलेहणा 342 - अभिधानराजेन्द्रः - भाग 5 पडिलेहणा इमो भाणपडिलेहणकालोचतुभागवसेसाए, पढमाए पोरिसीऍ भाणदुगं॥ पडिलेहणधारणता, भणिता चरिमाएँ णिक्खवणे // 631 / / पढमचरमपोरिसीहिं, पडिलेहणयाएँ कालेसो।। पढमपहरचउभागावसेसा य चरिम त्ति भण्णति, तत्थ काले भाणदुगं पडिलेहिज्जति, सो भत्तट्ठी, इतरो वा / जति भत्तट्ठी तो अणिक्खितेहिं चैव पढति सुणति वा / अहाऽभत्तट्टी तो णिक्खिवति, एस भयणा, एस उदुबद्ध वासासु वा विही / अण्णे भणति वासासु दो वि णिक्खिवंति चरिमपोरिसीए पुण उग्गहो, तीए चेव पडिलेहिउ णिक्खिवंति, ततो सेसोवकरणं, ततो सज्झाय पवेति। पढमगाहा-एस चरमपोरिसीसु कालो / काले त्ति दारं गतं / नि०चू०२ उ०।। आह-वेलायां न्यूनाधिकायां प्रत्युपेक्षणायां क्रियमाणायां दोष उक्तः, कस्यां पुनः वेलायां प्रत्युपेक्षणा कर्तव्या ? तत्र केचन आह अरुणाऽऽवस्सगपुव्वं, परोप्परं पाणिपडिलेहा।।४३२।। पअरुणावस्सगपुव्वं ब अरुणाऽऽदावावश्यकं पूर्वमेव कृत्वा ततः अरूणोद्रमसमये प्रभास्फुटनवेलायां प्रत्युपेक्षणा क्रियते। अपरे त्याहुःअरुणे उगते सति प्रभायां स्फुटितार्या सत्याम, आवश्यकं प्रथमं पूर्व कृत्वा ततः प्रत्युपेक्षणा क्रियते। अन्ये त्वाहुः- परोप्परं ति| परस्पर यदा मुखानि विभाव्यन्ते, तदा प्रत्युपेक्षणा क्रियते / अन्ये त्वाहु "पाणिपडिलेहा'' यस्यां वेलायां पाणिरेखाः दृश्यन्ते, तस्यां वेलाया प्रत्युपेक्षणा क्रियते // 432 / / [432 ओघ०)। वेलायां च न्यूनायामधिकायां वा प्रत्युपेक्षणा न कार्येति भावः। कालं त्वङ्गीकृत्य - "कुक्कुडअरुणपगासं।" इत्यादिना गाथार्धमाह। अत्र वृद्धसंप्रदायः- "कालेण ऊणो जो पडिलेहणाकालो, तत्तो ऊणं पडिलेहेइ, तत्थ भणइको पडिलेहणाकालो? ताहे एगो भणइ-जाहे कुक्कुडो वासइ पडिक्कमित्ता / ताहे पडिलेहावउ, तो पट्टवित्ता पडिलेहउ। अण्णो भणइ-अरूण सरीर भवइ / अण्णों -जाहे पगासंती पहाफुट्टणवेला / अवरो भणइपरोप्पर अण्णोण्णं मुहाणि दीसंति। अण्णो भणइजत्थ हत्थरेहाओ दीसति ति। एतेषां विभ्रमे निमित्तमाह "देवसिआ पडिलेहा, जं चरिमाए त्ति विब्भमो एसो। कुकुडगाऽऽदेसिस्सा, तहिंधयारं ति तो सेसा // 16 // " दैवसिकी प्रत्युपेक्षणा वस्त्राऽऽदेः यस्माच्चरमाया, तदनुएव स्वाध्याय इति एषा भ्रान्तिः। कस्य? कुर्कुटाऽऽदेशिनश्चोदकस्य, तत्रान्धकारमिति कृत्वा / ततः शेषा अनादेशाः। ध०३ अधि०। एए उ अणाएसा, अंधारे उग्गए वि हुण दीसे। मुह रय णिसिज चोले, कप्पतिअ दुपट्ट थुइ सूरो // 433 / / एते सर्वे एवमनादेशा असत्पक्षाः, यतः प अंधारे उग्गते विहुण दीसे ब अन्धकारे उगतेऽपि सूर्य एव वान दृश्यते, तस्मादसत्पक्षोऽयं, शेषं पक्षत्रयं सान्धकारत्वाद् दूषितमेव द्रष्टव्यम् / तत्कस्या पुनर्वेलायां प्रत्युपेक्षणा कर्तव्या इति? अत आह- ''मुहरय-णि सेजचोले कप्पतिग दुपट्टथुइसूरो] / [मुह इति] मुखवस्त्रिका (रय इति) रजोहरणम्, "णिसेज्जा" रजोहरणस्य उपरितनपट्टः [चोले त्ति) चोलपट्टकः / (कप्पतिग ति] एक और्णिकः, द्वौ सूत्रिको (दुपट्ट ति] संस्तारकपट्टः, उत्तरपद्रकश्च [थुतित्ति] प्रतिक्रमणसमाप्तौ ज्ञानदर्शनचारित्रार्थ स्तुतित्रये दत्ते सति एतेषां मुखवस्त्रिकाऽऽदीनां प्रत्युपेक्षणासमाप्त्यनन्तरं यथा सूर्य उद्गच्छेत्येव प्रत्युपेक्षणा काल इति। ओघ०।"एवं आयरिआ भणंतिसव्वे वि अणादेसा सच्छंदा अंधयारे पडिस्सए हत्थेहाओ उगए वि सूरेण दीसति, इमो पडिलेहणाकालो आवस्सए कए तिहिं थुईहिं दिन्नि-आहिं तहा पडिलेहणाकालो जहा एएहिं दसहिं पडिलेहिएहिं जहा सूरो उट्ठई, "मुहपोत्तीरयहरण [1]'' इत्यादि काऽनुपदगता गाथा। तस्याः फलितमाह"जीवदयट्ठा पेहा, एसो कालो इमीइ तो णेओ। आवस्सगाइ अते. दसपेहा उट्टई सूरो॥३६।।" सुगमा / ध०३ अधि०। गाहातविवरीओ उ पुणो, णो होज्जा होति तु अकाले // 632 / / तविवरीतो अकालो-पडिलेहणाए-जति पुण अद्धाणे वा अण्णेण वा वाया य कारणेण पढमए ण पडिलेहियं ताहे अकाले विपडिले-हेति जाव चउत्थी ण उग्गाहति ताव पडिलेहियव्वं / जति वा पडिलेहियमेत्ते चेव चउत्थी ओगाहति तह विपडिलेहियव्वं / अकाले ति दारं गत / नि०चू० 2 उ०। अथ प्रत्युपेक्षणादोषद्वारं विवृणोतिलहुगा लहुगो पणगं, उक्कोसादुवहि अपडिलेहाए। दोसेहि उपेहंते, लहुओ भिन्नो य पणगं च // 524 / / उत्कृष्टाऽऽद्युपधीनामप्रत्युपेक्षणे प्रायश्चित्त लघुकाः लघुकः पञ्चकं चेति / उत्कृष्टमुपधिंन प्रत्युपेक्षते चत्वारोलघुकाः, मध्यमं न प्रत्युपेक्षते मासलघु जघन्यं न प्रत्युपेक्षते पञ्चकम्। अथ षट्सुकायेष्विति पदं व्याचष्टकाएसु अप्पणा वा उवहीच पइट्ठिोऽत्थ चउभंगो। मीससचित्तअणंतर-परोप्परपइट्ठिए चेव // 25 // प्रत्युपेक्षमाणः षट्सु कायेषु आत्मना प्रतिष्ठित उपधिर्वा तेषु प्रतिष्ठित इत्यर्थः, चतुर्भगी। तद्यथा-स्वयं कायेषु प्रतिष्ठितो नोपधिः, उपधिः प्रतिष्टितो न स्वयम्, स्वयमपि प्रतिष्ठित उपधिरपि प्रतिष्टितः, स्वयमप्यप्रतिष्ठित उपधिरप्यप्रतिष्ठित इति / एते च षट्काया मिश्रा वा भवेयुः सचित्ता वा, एतेषु साधुरुपधिर्वा अनन्तरं वा परम्परं वा प्रतिष्ठितो भवेत् / अत्र च प्रायश्चितं "छक्कायचउसु लहुगा।" इत्यादिगाथाऽनुसारेणावगन्तव्यम् / यस्तु द्वाभ्यामप्यप्रतिष्ठितः स शुद्ध इति। अथ दोषद्वारस्य वक्तव्यताशेष, प्रतिग्रहनिक्षेपणपदं च व्याख्यानयतिआयरिए य परिन्ना, गिलाण सरिसखमए य चतुगुरुणा। उडुबंधे मासलहुओ, बंधणधरणे य वासासु / / 26|| (आयरिए यत्ति] षष्ठी सप्तम्यो र प्रत्यभे दादावार्य स्य
SR No.016147
Book TitleAbhidhan Rajendra Kosh Part 05
Original Sutra AuthorN/A
AuthorVijayrajendrasuri
PublisherRajendrasuri Shatabdi Shodh Samsthan
Publication Year2014
Total Pages1636
LanguageHindi
ClassificationDictionary
File Size
Copyright © Jain Education International. All rights reserved. | Privacy Policy