SearchBrowseAboutContactDonate
Page Preview
Page 35
Loading...
Download File
Download File
Page Text
________________ पइदिणकिरिया 11 - अभिधानराजेन्द्रः - भाग 5 पइदिणकिरिया तत्र हि काले वेलायाः संभव इति कालः, तस्य ग्रहणं, वन्दित्वा ततो / गुरु, प्रतिक्रम्य कालस्य कालं प्राभातिक, तुशब्दो वक्ष्यमाण विशेषद्योतकः (पडिलेहए ति) प्रत्युपेक्षेत, प्राग्वद्, गृह्णीयात् च / इह च साक्षात्प्रत्युपेक्षणस्यैव पुनःपुनरभिधानं बहुतरविषयत्वात् / अत्र च संप्रदायः- "ताहे गुरु उद्देत्ता गुणति, जाव चरिमो जामो पत्तोत्ति। चरिमे जमे सब उद्वित्ता वेरत्तियं घेत्तुं सज्झायं करें ति। ताहे गुरु सुवति। पत्ते पाभाइए काले पाभाइयकालं पेच्छेइ, सो कालस्स पडिक्कमिउंपाभाइयकालं गिण्हति, सेसा कालवेलाएकालस्स पडिक्कमति, ततो आवस्सयं कुएंति।' मध्यमप्रक्रमापेक्षं च कालत्रयग्रहणमुक्तम्, अन्यथा हुत्सर्गत उत्कर्षेण चत्वारो, जघन्येन त्रयः कालाः, अपवादतश्चोत्कर्षण द्वौ, जयन्येनैकोऽप्यनुज्ञात एवं / यत उक्तम्- " कालं चउक्कउको-सएण उहण्णआ तिण्णि होति बोधव्वा / वीयपयम्मि दुगं तू, मायामयविप्पमुक्काणं // 1 // " अत्र च तुशब्दादेकस्याप्यनुज्ञा। तथा च चूर्णिकारः'एवं अ-याविणो तिण्णि वा अगिण्हतस्स एक्को भवति। पठन्तिच'पढमपोरिसि सज्झाय, वीए झाणं झियायइ। सहयाए निद्दमोक्खं तु, चउभाए चउत्थए।१।। कालं तु पडिलेहेत्ता, अवोहितो असंजए। कुज्जा मुगी सज्झाय, सव्वदुक्खविमुक्खणं // 2 // पोरिसीए चउब्भाए, से वंदित्तु ततो गुरु / पडिक्कमित्तु कालस्स, कालं तु पडिलेहए // 3 // " अत्रापि व्याख्या तथैव / पाठद्वयेऽपि च चतुर्थप्रहरविशेषल्याभिधानप्रसङ्गेन पुनः प्रहस्त्रयकृत्याभिधानमिति मन्तव्यम्। आगए कायवोस्सग्गे, सव्वदुक्खविमोक्खणे। काउस्सगं तओ कुज्जा, सव्वदुक्खविमोक्खणं // 47|| आगते साप्ते, कायव्युत्सर्गे इति / उपचारात् कायव्युत्सर्गे समये, रर्वदुःखानां विमोक्षणमर्थात्कायोत्सर्गद्वारेण यस्मिन् स तथा तस्मिन्, 25 प्राग्वत् / यह सर्वदुःखविमोक्षणविशेषणं पुनःपुनराध्यते, तदस्थालान्तनिर्जराहेतुत्वख्यापनार्थम् / तथेह कायोत्सर्गग्रहणेन चारित्रदर्शने श्रुतज्ञानविशुद्ध्यर्थ कायोत्सर्गत्रय गृह्यते। तत्र च तृतीये रात्रिकोऽतीचारश्चिन्त्यते / यत उक्तम् - " जत्थ पढमो चरित्ते, दंसणसुखीर वीयओ होइ। सुयणाणस्सयतइओ, णवरं चिंतेइ तत्थ इमं / / 1 / / तर निसाइयार।" इति। रात्रिकोऽतिचारश्च यथा यद्विषयश्च चिन्तनीयः, तथाऽऽहराइयं च अईयारं, चिंतिज्ञ अणुपुव्यसो। नाणम्मि दंसणम्मिय, चरित्तम्मि तवम्मिय।।४८|| रात्री भवं रात्रिकम्। चः पूरणे / अतीचारं चिन्तयेत् (अणुपुव्वस त्ति) आनुण्या क्रमेण, ज्ञाने, दर्शने, चारित्रे, तपसि, चशब्दाद्वीर्ये च, शेषकायोत्सर्गेषु चतुर्विशतिस्तवः प्रतीतश्चिन्त्यतया साधारणश्चेति नोक्तः / ततश्चपारियकाउस्सग्गो, वंदित्ताण तओ गुरुं। राइयं तु अतीचारं, आलोएज जहक्कम // 46 // पडिक्कमित्तु निस्सल्लो, वंदित्ताण तओ गुरुं। काउस्सग्गं तओ कुजा, सव्वदुक्खविमोक्खणं // 50 / / किं तवं पडिवजामि, एवं तत्थ विचिंतए। काउस्सग्गं तु पारित्ता, वंदई य तओ गुरुं / / 1 / / पारितेत्यादि सूत्रद्वयं व्याख्यातमेव / कायोत्सर्गस्थित श्च कि कुर्यादित्याह- किमिति किंरूपं तपो नमस्कारसहिताऽऽदि प्रतिपद्येऽहमेव तत्र विचिन्तयेत्। वर्द्धमानो हि भगवान् षण्मासं या-वन्निरसना विहृतवान, ततः किमहमपि निरसनः शक्नोम्येतावत्कालं स्थातुमुत नेति। एवं पञ्चमासाऽऽद्यपि यावन्नमस्कारसहितं यावत्परिभावयेत्। उक्त हि- "चिंते चरिमेउ किं तवं छम्मासादेकदिणादीहा णिजा पोरिसीनामा वा।" (?) उत्तरार्द्ध स्पष्टम्। एतदुक्तार्थानुवादतः सामाचारीशेषमाहपारियकाउस्सग्गो, वंदित्ताण तंओ गुरुं। तवं संपडिवजेजा, करिज सिद्धाण संथवं 1152|| "पारिय" इत्यादि प्राग्वत् / नवरं तपो यथाशक्ति चिन्तितमुपवासाऽऽदि, संप्रतिपद्याङ्गीकृत्य कुर्यात् सिद्धानां संस्तवं स्तुतित्रयरूप, तदनु यत्र चैत्यानि सन्ति तत्र तद्वन्दनं विधेयम्। तथा चाऽऽह भाष्यकार:"वंदित्तु निवेयंती, कालं तो चेइयाइ जइ अत्थिा तो वदंती कालं, जहा तुले पडिक्कमणं ||1||" इति सार्द्धत्रयोदशसूत्रार्थः / संप्रत्यध्ययनार्थमुपसंहरन्नाहएसा सामायारी, समासेण वियाहिया! जं चरित्ता बहूजीवा, तिण्णा संसारसागरं / / 53 / / ति बेमि / / (एसा दसविहा साहुसामायारी पवेइया, जं चरित्ताण निग्गंथा तिण्णा संसारसागर ति बेमि) एषाऽनन्तरोक्ता सामाचारी दशविधौधरूपा च पदविभागाऽऽत्मिका चेह नोक्ता,धर्मकथानुयोगत्वादस्याः छेदसूत्रान्तर्गतत्वाच / तस्याः समासेन संक्षेपेण, (वियाहिय त्ति) व्याख्याता / अत्रैवाऽऽदरख्यापनार्थमस्याः फलमाहयां सामाचारी चरित्वा आसेव्य, बहवोऽनेके जीवास्तीर्णाः, संसारसागरं प्राग्वदिति सूत्रार्थः / इतिः परिसमाप्ती। ब्रवीमीति पूर्ववत्। उक्तोऽनुगमः। संप्रति नयास्तेऽपि तद्वदेव / उत्त०२६ अ०॥ से भयवं ! किंतं पइदिणकिरियं ? गोयमा ! पायच्छितस्स पयाइं संखाइयाई। से भयवं! तेसिणं संखाइयाणं पायच्छित्तपयाणं किंतं पढमं पायच्छित्तस्स णं पयं? गोयमा ! पइदिणकिरियं / भयवं ! किंतं पइदिण किरियं? गोयमा ! जमणुसमया अहन्निसमणोवरम० जाव अणुट्टेयव्वाणि संखेज्जाणि आवस्सगाणि। से भयवं! केणं अद्वेणं एवं वुचइ-जहाणं आवस्सगाणि? गोयमा ! असेसकसिणट्ठकम्मक्खयकारिउत्तमसम्मईसणचारित्त अचंतघोरवीरुग्गकट्ठसुदुक्करतवसाहणट्ठाए परूविजंति, नियमिय विभत्तु दि8 परिमिएणं कालसमएणं पयंपएणाहन्निसाणुसमयमाजम्मं अवस्समेव तिछराइसु कीरंति, अणुट्ठिजंति, उवइसिजंति, परूविजंति, पन्नविजंति सययं, एएणं अटेणं एवं वुचइ-गोयमा ! जहा णं आवस्सगाणि, तेसिं च णं गोयमा ! जे भिक्खू कालाइक्कमेणं वेलाइक्कमेणं समयाइकम्मेणं अलसायमाणे अणोवउत्तेपमत्ते अविहीए अन्नेसिंच असद्धं उप्पायमाणो अन्नयरमावस्संग पमाइय संतेणं बलवीरिएणं सातलेहडत्ताए आलंव
SR No.016147
Book TitleAbhidhan Rajendra Kosh Part 05
Original Sutra AuthorN/A
AuthorVijayrajendrasuri
PublisherRajendrasuri Shatabdi Shodh Samsthan
Publication Year2014
Total Pages1636
LanguageHindi
ClassificationDictionary
File Size
Copyright © Jain Education International. All rights reserved. | Privacy Policy