SearchBrowseAboutContactDonate
Page Preview
Page 329
Loading...
Download File
Download File
Page Text
________________ पडिक्कमणारिह 321 - अभिधानराजेन्द्रः - भाग 5 पडिग्गहेत्ता उपलक्षगमेतत्. तेन रामितिरहित एव केवलमित्यपि द्रष्टव्यम् / मिथ्यादुष्कृतं द्रष्टव्यम्।। वेदलग्रहणमगुप्तत्वमसमितत्वं चैक केवलं, न तु गुप्तत्वासमितत्वप्रत्ययं संप्रति यद् मूलगाथायाम-"अतिक्कमे अणाभोगे" इत्युपन्यस्तं, प्राणिव्यापादनम्मपन्न इति प्रतिपादनार्थम् / तथा चाऽऽह-[अप्पहिंसा | तद्व्याख्यानयन्नाहअल्पशब्दोऽभाववाची / अल्पा नैव काचन प्राणिनो हिंसा, भवेदिति अवरोहँ अतिकमणे, वइक्कमे चेव तह अणाभोगा। शेयः / कथमगुप्तोऽसमितो वेत्यत आह-पसहसाब पदैकदेशेपदसमुदा- भयमाणे य अकिच्चं, पायच्छित्तं पडिक्कमणं ||16|| योपचारात् सहसाकारोऽनाभोगतो वा / तत्र सहसाकारो नाम-''पुव्व अपराधे उत्तरगुणप्रतिसेवनरूपे अतिक्रमणे, तथा व्यतिक्रमे च, तथा अपासिजग छूते पाए कुलिंगयं पासे / न य तरइ नियत्तेउं, जोगं अनाभोगतोऽकृत्यमिति मूलोत्तरगुणप्रतिसेवनालक्षणं भजमाने सहसःकरणभयं / / 1 / / " इत्येवरूपः / अनाभोगो विस्मृतिः। (तहियं तु प्रतिक्रमणं मिथ्यादुष्कृत प्रायश्चित्तम् / तदेवमुक्तं प्रतिक्रमणार्ह पडिङमणमिते) तत्र सहसा-कारतोऽनाभोगतो वा केवल एवागुप्तत्वे प्रायश्चित्तम्। व्य०१ उ०। स्था०। ग०। असमितत्वे च सति प्रायश्चित्तं 'पडिक्कमणं', यदि पुनः (आयट्टि त्ति) / पडिक्कमिउं अव्य० (प्रतिक्रमितुम्) प्रतीपं क्रमितुमित्यर्थे , "इच्छामि उपेत्य अगुप्तत्यमसमितत्वं वा करोति तदा प्रायश्चित्तं तपोऽर्ह, नवा दान, | पडिक्कमिउं।' ध०२ अधि०। तपरु इति गम्यते। कथमदानमिति भावत उच्यते-यदि स्थविरकल्पिका पडिक्कमित्तए अव्य० (प्रतिक्रान्तुम्) प्रतिक्रमणं कर्तुमित्यर्थे, स्था०२ उमेत्यागुप्तत्दमतमितत्वं वा मनसा समापन्नास्ततस्तपोऽर्ह प्रायश्चित्तं तेषां | टा० 1 उ०। नभवति: गच्छनिर्गतानां तुमनसाऽप्यापन्नानां चतुर्गुरुकं प्रायश्चित्तमिति। पडिक्कमित्ता अव्य० (प्रतिक्रम्य) प्रतिक्रमणं कृत्वेत्यर्थे, आचा०२ श्रु० तदेवं गुप्तिषु समितिषु वेति व्याख्यातम्॥६१॥ ३चू०॥ इदानों प्रतिरूपयोगपदव्याख्यानार्थमाह पडिक्कमियव्व त्रि० (प्रतिक्रान्तव्य) मिथ्यादुष्कृतदानेन पापान्निवर्तिपडिरूवग्गहणेणं, विणओ खलु सूइओ चउविगप्पो। तव्ये, आ०म०१ अ०। नाणे दंसणे चरणे, पडिरूवचउत्थओ होति // 62 / / पडिक्खर पु० (देशी०) कूरे, दे०ना०६ वर्ग 25 गाथा। प्रतिस्पशब्दोपादानेन चतुर्विकल्पः चतुष्प्रकारः खलु विनयः सूचितः। / पडिक्खलण न० (प्रतिस्खलन) स्थित्युष्टम्भकाभावात् पतने, आ०म० चतुष्प्रकारतामेव दर्शयति-ज्ञाने ज्ञानविषयः, दर्शने दर्शनविषयः, चरणे १अ०। चरणविषयः, चतुर्थः प्रतिरूपको विनयो भवति। व्य०१ उ०। पडिखंध पुं०न० (देशी) जलवहने, जलवाहे च / देवना०६ वर्ग 28 - संग्रति "गुतीसु य समिईसु य' इत्यादिगाथायां यदुक्तम् गाथा। "पसत्थेय'' इति, तत्र प्रशस्तग्रहणव्यवच्छेद्यं दर्शयति पडिखंधी स्त्री० (देशी) जलवहने, जलवाहे च / देना०६ वर्ग 28 तत्थ उ पसत्थगहणं, परिपिट्टणछेज्जमाइ वारेइ। गाथा। ओसन्नगिहत्थाण य, उट्ठाणाई य पुवुत्तो // 67|| पडिगमण न० (प्रतिगमन) व्रतभञ्जने, व्रतमोक्षे, व्य०१० उ०। 'जोरे तहा पसत्थे य' इत्यत्र यत्प्रशस्तग्रहणं कृतं तत् अप्रशस्त- | पडिगय त्रि० (प्रतिगत) यत आगतस्तत्र गते, सू० प्र० 1 पाहु० 1 योगपरिपिट्टनच्छेटाऽऽदिकं वारयति निराकरोति, नतदकरणे प्रतिक्रमण पाहु०पाहु०। रा०। स्वस्थानं गते, भ० १श०१ उ०। प्रायश्चित्तं नवतीति भावः / तस्याप्रशस्तत्वेन तत्करणस्यैव प्रायश्चित्त- पडिग्गह पुं० (पतद्ग्रह) आचेलकाऽऽधारे, है.। पतभक्तंपानंवा गृह्णाति विषयत्वात् तथा ये अवसन्नानाम्, उपलक्षणमेतत्, पार्श्वस्थकुशीला- इति पतद्ग्रहः / लोहाऽऽदित्वादच् प्रत्ययः / पात्रे, दशा० 10 अ०। दीनां च, तथा-गृहस्थानां, पूर्वोक्ता उत्थानाऽऽदयोऽभ्युत्थानाञ्ज- कल्प० / भ० / प्रश्न० 1 पा०। आचा० / भाण्डे, ज्ञा०१ श्रु०५ अ०। ल्यासनप्रदानाऽऽदयस्तानपि वारयति, तेषामपि तान् प्रति अप्रश- बृ०। औ० / प्रव० / नि०चू० / दृष्टिवादस्य सिद्धश्रेणिकापरिकर्मभेदे, स्तत्वात्। स०१२ अङ्ग / व्य०। (पात्राधिकारः सर्वोऽपि पत्त' शब्देवक्ष्यते) पतद् अत्रैव प्रायश्चित्तयोजनमाह ग्रह इव पतद्ग्रहः / संक्रम्यमाणप्रकृत्याधारे, क०प्र०। जो जत्थ उ करणिज्जो, उट्ठाणाई उ अकरणे तस्स। परिणमई जीसे तं, पर्गइऐं पडिग्गहो एसा। (2) होइ पडिक्कमियव्वं, एमेव य वाऐं माणसिए|१८|| यस्यां प्रकृतौ आधारभूतायां तत् प्रकृत्यन्तरस्थं दलिकं परिणमयति यो योग उत्थानाऽऽदिरभ्युत्थानाञ्जलिप्रदानाऽऽदिको यत्र आचार्या- आधारभूतप्रकृतिरूपतामापादयति, एषा प्रकृतिराधारभूता पतद्ग्रह ऽऽदिविषये करणीय उक्तस्तस्य तत्राकरणे प्रतिक्रमितव्यं भवति, इत्युच्यते॥२।। क० प्र०२ प्रक०। पं० सं०। मिथ्यादुष्कृतं प्रायश्चित्तं भवतीति भावः / तदेव तत्कायिकप्रतिरूप- *प्रतिग्रह पुं० प्रतिग्रहपतग्रही पर्यायौ। है। योगविषये उक्तमेव, अनेनैव प्रकारेण वाचिके मानसिकेऽपियोग प्रतिरूपे पडिग्गहधारि(ण) त्रि० (प्रतिग्रहधारिन्) पात्रधारिणि स्थविरकल्पिवक्तव्यम् / यथा-वाचिको मानसिकोऽपि यः प्रतिरूपयोगो यथा यत्र | काऽऽदौ,कल्प०३ अधि०६ क्षण। आचा०। करणीय उक्तस्तस्य तथा तत्राकरणे मिथ्यादुष्कृतं प्रायश्चित्तमिति।। पडिग्गहेत्ता अव्य० (परिगृह्य) स्वीकृत्येत्यर्थे, "पिंडवायं पडिग्गहेत्ता।" चशब्दोऽनुक्तसमुचयार्थः / तेन इच्छामीत्यादिप्रशस्तयोगाकरणेऽपि | आचा०२ श्रु०१ चू०१अ०३ उ०।
SR No.016147
Book TitleAbhidhan Rajendra Kosh Part 05
Original Sutra AuthorN/A
AuthorVijayrajendrasuri
PublisherRajendrasuri Shatabdi Shodh Samsthan
Publication Year2014
Total Pages1636
LanguageHindi
ClassificationDictionary
File Size
Copyright © Jain Education International. All rights reserved. | Privacy Policy