SearchBrowseAboutContactDonate
Page Preview
Page 318
Loading...
Download File
Download File
Page Text
________________ पडिक्कमण 310- अभिधानराजेन्द्रः - भाग 5 पडिक्कम च्छिक्षाऽऽदेरिति / ततश्च (उवढिओऽहं ति) उपस्थितोऽहमस्मि, प्रतिप्रेरितार्थसंपादनविषयं कृतोद्यम इत्यर्थः / तथा-(तुरभण्हं तवतेयसिरीए) युष्माकं तपस्तेजःश्रिया भवदीयया तपःप्रभावसंपदा हेतुभूतया (इमाओ त्ति) प्रत्यक्षात् (चाउरंतसंसारकंताराओत्ति) चतुरन्त चतुर्विभाग नरकत्वाऽऽदिभेदेन, तदेव चातुरन्त। तच्च तत्संसारकान्तारं च भवारण्यमिति समासः। तस्मात् (साहटु त्ति) संहृत्य कषायेन्द्रिययोगाऽऽदिभिर्विस्तीर्णमात्मानं संक्षिप्येत्यर्थः / (नित्थरिस्सामि त्ति) लयिप्यामि (इति कटू) इति कृत्वा इतिहेतोः / "सिरसा मणसा मत्थरण वंदामि त्ति' प्राग्वत्। इह भगवन्तमिति वाक्यशेषः / इहाऽऽचार्यवचनम्नित्थारगपारगा होह। निस्तारकाः संसारसमुद्रात् प्राणिनां प्रतिज्ञायाश्च पारगाः संसारसमुद्रतीरगामिनो भवत ययमित्याशीर्वचनमिति / "पच्छा देवसियं पडिक्कमंति / तत्थ खामणानिमित्तं किइकम्मं करेत्ता भणंति-इच्छामि खमासमणो ! अन्भुट्टिओ मि अभितृदेवसियं खामे उं. जं किंचि अपत्तियमित्यादि / पच्छा साहुदुर्ग खाति, तओ आयरियस्स य अल्लियावणनिमित्तं किइकम्म करेंति, तओ दुरालोइयं वा होज्जा, दुप्पडिक्कतं वा होज्जा, अणाभोगाइणाकारणेण, तओ पुणो विकयसामाइयाइसुत्तुचारणा चारित्तविसोहणत्थमेव पंचासुस्सासपरिमाणं काउस्सग करेंति।तओनमोझारेण पारेत्ता विसुद्धचरित्ता विसुद्धचरित्तदेसयाणं दसणविसुद्धिनिमित्तं नामुकितणं करेंति "लोगस्सुजोयगरे" इत्यादि / तओ दंसणविसुद्धिनिमित्तं पणवीसूसासपरिमाणं काउस्सगं करेंति। तओ नमोक्कारेण पारिता नाणविसुद्धिनिमित्तं सुयनाणत्थयं पढति- "पुक्खर-बरदीवड्डे' इत्यादि / तओ सुयनाणविसुद्धिनिमित्त पणुवीसूसास-परिमाणं काउस्सग्गं करेंति, तओ नमोक्कारेण पारित्ता सिद्धत्थयं पढंति- "सिद्धाणं बुद्धाणं' इत्यादि। "तओ सेजादेवयाए काउस्सगं करेंति। तत्थ यसत्तावीसूसासे पूरेति।" इत्यावश्यकचूर्णिः / "आयरणओ अट्ठत्ति, तओ विहिणा निसिइत्ता मुहपोत्तिय ससीसोवरियं कायं च पडिलेहित्ता आयरियस्स वंदणगं करेंति। तं च जहा रन्नो भणूसा आणत्तियाए पेसिया पणामं काऊण गच्छंति। तं च सुकयं काऊण पुणो पणामपुव्वगं निवेदेति। एवं साहुणो वि गुरुसमाइट्टा वंदणपुव्वगं चरित्ताइविसोहि काऊण पुणो वि सुकयकिइकम्मा संता गुरुणो निवेदेति। भयवं ! कयं पेसणं आयविसोहिकारगति 'निवेयणत्थं ति' तं च काऊण पुणो उछुडुया आयरियाभिमुहा विणयरइयंजलिपुडा चिटठति, जावायरिया वड्डमाणीओ सरेण छंदसा वा तिनि थुईओ भणंति / इमे वि अंजलिमउलियग्गहत्था एक्किकाए समत्तीए नमोक्कार करें ति।" सबहुमानं शिरसा प्रणमन्तीत्यर्थः / केचिदत्र- "नमो खमासमणाणं ति भणंति / पच्छा सेसगा वि तिन्नि थुईओ तहेव भणंति, तं रयणि नेव सुत्तपोरिसी नेव अत्थपोरिसी थयथुईओ, भणंति, जस्स जत्तियाओ इंति त्ति / देवसिए पुण ताव चिट्ठति जाव गुरुथुइगहणं करें ति। तओ पढमथुइसमत्तीए थुई कडंति, विणओ त्ति, सेसाओ दोन्नि सहेव भणंति।" एष सूत्रोक्तः / पाक्षिकप्रतिक्रमणविधिः।। 'चाउम्मासियसंवच्छरिए वि एस चेव विही। विसेसो खामणगकाउस्सग्गेसु, सो पुण लाघवत्थं दंसिओ चेव; तह चाउम्मासियसंवच्छरिएसु मूलगुणउत्तरगुणाइयाराणं आलोयणं दाऊ पडिकमंति त्ति, खेत्तदेवयाए य उस्सग करेंति, केइ पुण चाउम्मानित सेज्जादेवयाए वि उस्सगं करेंति। तहा आवस्सए कए निरइयारा। पंचकल्लाणगं गेण्हति पुव्वगहिए य अभिग्गहे निवेदेति। ते य सम्म नाणुपालिया तओ तव्विसुद्धिनिमित्तं उस्सगं करेंति, पुणो विजी गेण्हंति, निरभिग्गहाण यन वट्टइ अत्थिउंति, संवच्छरिए य आवत / कए पज्जोसवणाकप्पो कड्डिज्जइ। तत्थ दिवसओ कट्टिउं चेव नका! नावि संजइगिहत्थपासत्थाईणं पुरओ, जत्थ वि खेत्त पडुच्च कडिला जहाऽऽणंदपुरे मूलेचेइयघरे दिवसओ सव्वजणसमक्खं कडिजइ। तत् वि साहू नो कडइ, पासत्थो कड्डइ, तं साहू सुणेज्जा, नदोसो, पासत्या वा कडगस्स असइ दंडिगेण सड्डेहिं वा अन्भस्थिओ, ताहे दिवस कट्टइ। तत्थ इमो विही-अणागयचेव पंचरत्तेण अप्पणो उवस्सए पारि आवस्सए कए कालं घेत्तुं काले सुद्धे असुद्धे वा पट्टवेत्ता कड्डिाइ 1 चउसु राईसु पञ्जोसवणाराईए पुण कड्डिए सव्ये साहवो समप्पावपिन काउस्सगं करेंति, पजोसवणकप्पस्स समप्पावणियं करेंति काउन जखडियंज विराहियं जंचन पडिपूरियं सव्वो दंडओ कड्डियन' जग वोसिरामि त्ति। "लोगस्सुज्जोयगर' चिंतेऊण उस्सारत्ता पुरी "लोगस्सुज्जोयगरं'' कड्डता सव्वे साहवो निसीयंति, जेण कड्डिओलाई ताहे कालस्स पडिक्कमइ, ताहे वरिसाकालढवणा ठविज्जइ। त जर / ऊणोयरिया कायव्वा, विगइनवगपरिच्चाओ कायव्यो, जम्हा निट कालो, बहुपाणा मेइणी, विज्जुगज्जियाईहि य मयणो दिप्पइ, पीढफगाइसंथारगाणं उच्चारपासवणखेलमल्लगाण य जयणाए परिभो। कायव्वो, निच्चं लोओ कायव्यो, सेहो न दिक्खियव्यो, अभिणयो उपई। न गहेयव्वो, दुगुणं वरिसोवग्गहोवगरण धरेयव्वं, पुव्वगहिया छारडगलाईणं परिचाओ कायव्यो, इयरेसिं धारणं कायव्वं, पुव्यावशः सकोसजोयणाओ परओ न गंतव्वं।" इत्यादि। किं च- "पक्वचारम्माससंवच्छरियपव्येसु जहरूमचउत्थछट्टमतवो चेइयवंदणपरिषई। सड्डाणं धम्मकहा य कायव्व त्ति / इयाणिं पसंगओराइयविही भन्नइ-का मंचिय सामाइयं कड्डिऊण चरित्तविसुद्धिनिमित्तं पणवीसुस्तास्परिना काउस्सग्गं करें ति, तओ नमोक्कारेण पारिता दंसणविसुद्धिनित चउवीसत्थयं पढंति, पणवीसुस्सासपरिमाणं काउस्सग करितिात वि नमोक्कारेण पारेत्ता सुयनाणविसुद्धिनिमित्तं सुयनाणत्थयं को तत्थय पाउसियथुइमाइयं अहिगयकाउस्सग्गपज्जतमइयारं चितेति आह किंनिमित्तं पढमकाउस्सग्ग एव राइयाइयारं न चिंतेति? " वापढममेव तिन्नि काउस्सग्गे करेंति ? उच्यते-निद्दाभिभूषा : संभरंति, सुट् टु अइयारं न चिंतंति, मा य अंधयारे वंदना अन्नोन्नघट्टणं, अंधयारे वा अदंसणाओ मंदसद्धा न समं बंदणागं ट्रेन त्ति काउं पच्चूसे तइए निसाइयारं चिंतति, आइए य तिन्नि काउन्सन भवति, नपुण पाओसिए जहा एक्को त्ति, तओ चिंतेऊणऽइयारं नमोक्को पारेत्ता सिद्धाण थुई काऊण पुव्वणिएण विहिणा वंदिता छ
SR No.016147
Book TitleAbhidhan Rajendra Kosh Part 05
Original Sutra AuthorN/A
AuthorVijayrajendrasuri
PublisherRajendrasuri Shatabdi Shodh Samsthan
Publication Year2014
Total Pages1636
LanguageHindi
ClassificationDictionary
File Size
Copyright © Jain Education International. All rights reserved. | Privacy Policy