SearchBrowseAboutContactDonate
Page Preview
Page 299
Loading...
Download File
Download File
Page Text
________________ पडिक्कमण 291 - अभिधानराजेन्द्रः - भाग 5 पडिक्कमण कसाओवगएणं पंचिंदिओवसट्टेणं पडुप्पन्नभारियाए सायासोखमणुपालयंतेणं इहं वा भवे अन्नेसु वा भवग्गहणेसु मुसावाओ भासिओ वा भासाविओ वा भासिज्जंतो वा परेहिं समगुन्नाओ तं निंदामि गरिहामि तिविहं तिविहेणं मणेणं वायाए कारणं अईअं निंदामि पडुप्पन्न संवरेमि अणागयं पचक्खामि सचं मुसावायं जावञ्जीवाए अणिस्सिओहं नेव सयं मुसंवएज्जा, नवऽन्नेहिं मुसं वायावेज्जा, मुसंवयंते वि अन्ने न समणुजाणामि। तं जहा-अरहंतसक्खियं सिद्धसक्खियं साहु सक्खियं देवसक्खियं अप्पसक्खियं एवं हवइ भिक्खू वा भिक्खूणी वा संजय-विरय-पडिहय-पचक्खायपावकम्मे दिया वा राओ वा शाओ वा परिसागओ वा सुत्ते वा जागरमाणे वा, एस खलु मुसावायस्स वेरमणे हिर सुहे खमे निस्सेसिए आणुगामिए सम्वेसिं पाणाणं सव्वेसिं भूयाणं सव्वेसिंजीवाणं सव्वेसिं सत्ताणं अदुक्खणयाए असोयणयाए अजूरणयाए अतिप्पणयाए असोडणयाए अपरियावणयाए अणोद्दवणयाए महत्थे महागुणे महगुभावे महापुरि-साणुचिण्णे परमरिसिदेसिए पसत्थे तं दुक्खक्खयाए कम्मक्खयाए मोक्खाए बोहिलाभाए संसारुतारणाए ति कटु उवसंपञ्जित्ता णं हिरामि / दोचे भंते! महटवए उवढिओ मि सव्वाओ मुसावायाओ वेरमणं॥ सत्सकलमपि सूत्रं मृषावादाभिलापेन प्राग्वत्समवसेयमिति, नवरमिह दोषः मृषाभाषिणां जिह्वाच्छेदाविश्वासमूकत्वाऽऽदयो वाच्याः। इच्युक्तं द्वितीय महाव्रतम्। साम्प्रतंतृतीयमाहअहावरे तो भंते ! महत्वए अदिन्नादाणाओ वेरमणं, सव्वं भंते ! अदिण्णादाणं पचक्खामि, से गामे वा नगरे वा अरण्णे वा अप्पं वा बहुं वा अणुं वाथूलं वा चित्तमंतं वा अचित्तमंतं वा नेव संयं अदिण्णं गिण्हेजा,नेवऽन्नेहिं अदिण्णं गिण्हावेज्जा, अदिण्णं गिण्हंते वि अन्नं न समणुजाणामि, जावज्जीवाए तिविहं तिविहेणं मणेणं वायाए कारणं न करेमि, न कारवेमि, करंतं पि अन्नं न समणुजाणामि, तस्स भंते ! पडिकमामि, निंदामि, गरिहामि, अप्पाणं वोसिरामि। से अदिन्नादाणे चउव्विहे पण्णत्ते।तं जहा-दव्वओ, खेत्तओ, कालओ, भावओ। दव्वओ णं अदिन्नादाणे गहणधारणिज्जेसु दव्वेस, खित्तओ णं अदिनादाणे गामे वा नगरे वा अरण्णे वा, कालओ णं अदिन्नादाणे दिया वाराओवा, भावओणं अदिन्नादाणे रागेण वा दोसेण वा। जंमए इमस्स धम्मस्स केवलिपण्णतस्स अहिंसालक्खणस्स सच्चाहिट्टियस्स विणयमूलस्स खंतिप्पहाणस्स अहिरन्नसोवन्नियस्स उवसमप्पभवस्स नवबंभचेरगुत्तस्स अपयमाणस्स मिक्खावित्तिस्स कुक्खीसंबलस्स निरग्गिसरणस्स संपक्खालियस्स चत्तदोसस्स गुणग्गाहियस्स निव्वियारस्स निव्वित्तिलक्खणस्सपंचमहव्वयजुत्तस्स असंनिहिसंचयस्स अविसंवाइयस्स संसारपारगामिस्स निव्वाणगमणपज्जवसाणफलस्स पुदि अन्नाणयाए असवणयाए अबोहिए अणभिगमेणं अभिगमेण वा पमाएणं रागदोसपडिबद्धयाए बालयाए मोहयाए मंदयाए किडयाए तिगारवगरुययाए चउकसाओवगएणं पंचिंदिय-ओवसट्टेणं पड़प्पन्नभारियाए सायासोक्खमणुपालयंतेणं इहं वा भवे अन्नेसु वा भवग्गहणेसु अदिनादाणं गहियं वा गाहावियं वा घेप्पंतं वा परेहिं समणुनायं तं निंदामि, गरिहामि, तिविहं तिविहेणं मणेणं वायाए काएणं अईयं निंदामि, पडुप्पन्नं संवरेमि, अणागयं पच्चक्खामि, सव्वं अदिन्नादाणं जावज्जीवाए अणिस्सिओहं नेव सयं अदिन्नं गिण्हेज्जा, नेवऽन्नेहिं अदिन्नं गिण्हाविज्जा, अदिन्नं गिण्हते वि अन्नं न समणुजाणामि। तं जहा-अरहंतसक्खियं सिद्धसक्खियं साहुसक्खियं देवसक्खियं अप्पसक्खियं एवं हवइ भिक्खू वा मिक्खूणी वा संजयविरयपडिहयपच्चक्खा-यपावकम्मे दिया वाराओ वा एगओ वा परिसागओ वा सुत्ते वा जागरमाणे वा एस खलु अदिन्नादाणस्स वेरमणे हिए सुहे खमे निस्से सिए आणुगामिए सव्वेसिं पाणाणं सव्येसिं भूयाणं सव्वेसिं जीवाणं सवे सिं सत्ताणं अदुक्खणयाए असोयणयाए अजूरणयाए अतिप्पण-याए अपीडणुयाए अपरियावणयाए अणुद्दबणयाए महत्थे महागुणे महाणुभावे महापुरिसाणुचिण्णे परमरिसिदेसिए पसत्थे तं दुक्खक्खयाए कम्मक्खयाए मोक्खाए बोहिलाभाए संसारुत्तारणाएत्ति कटु उवसंपज्जित्ताणं विहरामि। तच्चे भंते! महव्वए उवढिओ मि सव्वाओ अदिन्नादाणाओ वेरमणं / पा०। (अदत्तऽऽदानविरमणव्याख्या 'अदत्तादाणवेरमण' शब्दे प्रथमभागे 540 पृष्ठे गता) अधुना चतुर्थमाहअहावरे चउत्थे भंते ! महव्वए मेहुणाओ वेरमणं, सव्वं भंते ! मेहुणं पञ्चक्खामि, से दिव्वं वा माणुसं वा तिरिक्खजोणियं वा नेव सयं मेहुणं सेविज्जा, नेवऽग्नेहिं मेहुणं सेवावेज्जा, मेहुणं सेवंते वि अन्नं न समणुजाणामि, जावजीवाए तिविहं तिविहेणं मणेणं वायाए कारणं न करेमि, न कारवेमि, करतं पि अन्नं न समणुजाणामि तस्स भंते ! पंडिक्कमामि, निंदामि, गरिहामि, अप्पाणं वोसिरामि॥
SR No.016147
Book TitleAbhidhan Rajendra Kosh Part 05
Original Sutra AuthorN/A
AuthorVijayrajendrasuri
PublisherRajendrasuri Shatabdi Shodh Samsthan
Publication Year2014
Total Pages1636
LanguageHindi
ClassificationDictionary
File Size
Copyright © Jain Education International. All rights reserved. | Privacy Policy