SearchBrowseAboutContactDonate
Page Preview
Page 276
Loading...
Download File
Download File
Page Text
________________ पडिक्कमण 268 - अभिधानराजेन्द्रः - भाग 5 पडिक्कमण विधिना देवान वन्दित्वा चतुरादिक्षमाश्रमणैः श्रीगुरून् वन्दते। लोकऽपि हि राज्ञः प्रधानाऽऽदीनां च बहुमानाऽऽदिना स्वसमीहितकार्यसिद्धिर्भवति / अत्र राजस्थानीयाः श्रीतार्थकराः, प्रधानाऽऽदिस्थानीया आचार्याऽऽदय इति / श्राद्धस्तु तदनु "समस्तश्रावको वां, " इति भणति / ततः चारित्राऽऽचाराऽऽदिशुद्धिं विधित्सुत्तत्सिद्धिमभिलषमाणश्चारित्राऽऽचाराऽऽद्याराधकान सम्यक् प्रणिपत्यातीचारभारभरित इवावनतकाययष्टि निहितशिराः सकलातिचारवीजम् - "सव्वस्स वि देवरितअं" इत्यादि सूत्रं भणित्वा मिथ्यादुष्कृतं दत्ते / इदं च सकलप्रतिक्रमणबीजकभूतं ज्ञेयम् / अन्यत्राऽपि च ग्रन्थाऽऽदौ आदौ बीजस्य दर्शनात् / तत उत्थाय ज्ञानाऽऽदिषु चारित्रं गरिष्टं, तस्य मुक्तेरनन्तरकारणत्वात् / ज्ञानाऽऽदेस्तु परम्पराकारणत्वात्। (ध.) इति हेतोरादौ चारित्राऽऽचारविशुद्ध्यर्थम् - "करेमि भंत ! सामाइअं" इत्यादि-सूत्रत्रयं पठित्वा द्रव्यतो वपुषा भावतश्च शुद्धपरिणामेनोच्छ्रितोच्छ्रितं वक्ष्यमाणलक्षणं कायोत्सर्ग कुर्यात्, कायोत्सर्गे च साधुः प्रातस्त्यप्रतिलेखनायाः प्रभृति दिवसातिचारॉश्चिन्तयति / यतः- "पाभाइअपडिकमणाण तरमुहपुत्ति पमुहकजेसु / जाव इमो उस्सग्गो, अइआर ताव चिंतेजा // 1 // " इति मनसा संप्रधारयेच, 'सयणासणे' इत्यादिगाथाचिन्तनतः, (30) एतदतिचारचिन्तनं मनसा, संकलनं च श्रीगुरुसमक्षमालाचनार्थम्, अन्यथा तत्सम्यग् न स्यात्। लोकेऽपि हि राजाऽऽदीनां किमपि विज्ञप्यं मनसा संप्रधार्य, कागदाऽऽदौ लिखित्वा वा विज्ञप्यते इति / ततश्च नमस्कारपूर्व कायोत्सर्ग पारयित्वा चतुर्विशतिस्तवं पठेत्, तदनु जानुपाश्चात्यभागपिण्डिकाऽऽदि प्रमृज्योपविश्च च श्रीगुरुणां वन्दनकदानार्थं मुखवस्त्रिका कायं च द्वावपि प्रत्येकं पञ्चविंशतिधा प्रतिलिख्य पूर्वोक्तविधिना वन्दनके दद्यात्, एतद्वन्दनक च कायोत्सर्गावधारितातीचाराऽऽलोचनार्थ , ततश्च सम्यगवन-लाङ्गः पूर्वं कायोत्सर्गे स्वमनोऽवधारितान्। दैवसिकातीचारान् "इच्छाकारेण संदिसह भगवन् ! देवसिअं आलोएसि" इत्यादिसूत्रं चारित्रविशुद्धिहेतुकमुच्चरन् श्रीगुरुसमक्षमालोचयेत्। एवं दैवसिकातीचाराऽऽलोचनानन्तरं मनोवचनकायसकलात। चार संग्राहकम्- "सव्वस्स वि देवसिय" इत्यादि पटेत्, 'इच्छाकारेण संदिसह भगवन् " इत्यनेनानन्तराऽऽलोचितातीचारप्रायश्चित्तं च मार्गयेत, गुरवश्च 'पडिक्कमह' इति प्रतिक्रमणरूप दशविधप्रायश्चित्ते द्वितीयं प्रायश्चित्तमुपदिशन्ति / तच्च मिथ्यादुष्कृताऽऽदिरूपम् (ध०) प्रथमप्रायश्चित्तं त्वालोचनारूपं प्राक् कृतमेव, गुरवः संज्ञाऽऽदिना प्रायश्चित्तं ददते, न तु 'पडिझमह" इति भाषन्ते इत्युक्तं दिनचर्यायां, तथा च तथा. ''गंभीरिमगुणनिहिणो, मणवयकाएहि विहिअसमभावा / पडिक्कमह त्ति न जंयइ, भणत्ति तं पइ गुरू राहा / / 1 / / " रुष्टा इव भणन्तीत्यर्थः / ततो विधिनोपविश्य समभावस्थितेन सम्यगुपयुक्तमनसाऽनवस्याप्रसङ्गभीतेन पदे पदे संवेगमापद्यमानेन दंशमशकाऽऽदीन देहेऽगणयता श्राद्धेन सर्व पञ्चपरमेष्ठिनमस्कार पूर्व कर्म कर्त्तव्यमित्यादी स पठ्यते, समभावस्थेन च प्रतिक्रमितव्यमित्यतः सामायिकसूत्रं भण्यते, तदनन्तरं देवसिकाऽऽद्यतीचाराणामोघाऽऽलोचानार्थम् - ''इच्छामि पडिक्कमिउं जो मे देवसिओ अइयारो कओ' इत्यादि भण्यते, तदनु श्राद्धप्रतिक्रमणसूत्रं पठ्यते, यावत्- "तस्स धम्मरस'' इति। साधुस्तु | सामायिकसूत्रानन्तरं मङ्गलार्थं ''चत्तारि मगलं'' इत्यादि भणति तर ओघतोऽतीचाराऽऽलोचनार्थम्- ''इच्छामि पडिकमिउ'' इत्यादि विभागाऽऽलोचनार्थं तु तदनु ईपिथिकी, ततश्च शेषाशेषाऽतीचार प्रतिक्रमणार्थ मूलसाधुप्रतिक्रमणसूत्र पठति, आचरणाऽऽदिनैव चेयं मिक रीतिः / प्रतिक्रमणसूत्रं च तथा भणनीय, यथा स्वस्थ पठतः शृण्वन परेषां संवेगभराद्रोमाञ्चो भवति। तदुक्तं दिनचर्यायान्- 'पनणति तह सुत्तं, न केवलं तेसि तह व अन्नेसिं। जह नयजललवेणं, पए पर हुँदै रोमंचो।।१।।" इति। तदनु सकलातिचारनिवृत्त्याऽपगततद्धारो लघुभः उत्तिष्ठति, एवं द्रव्यतो भावतश्वोत्थाय "अब्भुटिओमि'' इत्यादि प्रान्तं यावत्पठति। ततः प्रतिक्रान्तातीचारः श्रीगुरुपु स्वकृतापराधःमणार्थ वन्दनकं ददाति, प्रतिक्रमणे हि सामान्यतश्चत्वारि वन्दनकारि द्विकरूपाणि स्युः, तत्र प्रथममालोचनवन्दनकम् 1. द्वितीय क्षमाफवन्दनकम् 2, तृतीयमाचार्याऽऽदिसर्वसङ्ग स्य क्षमणकपूर्वमाश्रयः ३,चतुर्थ प्रत्याख्यानवन्दनकम् 4, इति / ततो गुरून धमकी पूर्वोक्तविधिना, तत्र पञ्चकमध्ये तु ज्येष्टमेवैकम, आचीणोनिप्रायोडमुक्तम, अन्यथा तु गुरुमादिं कृत्वा ज्येष्ठानुक्रमेण सर्वान् क्षमट पक्षप्रभृतिषु सत्सु त्रीन् गुरुपभृतीन् क्षमयेत्, इदं च वन्दन्फन 'अलिआयणवंदणयं' इत्युच्यते आचार्याऽऽदीनामाश्रराणार्यद इत्युक्तं प्रवचनोद्धारवृत्तौ। ततश्व कायोत्सर्गकरणार्थम- "पडिया सज्झाए 2, काउस्सग्गाव राह 3-4 पाहुणए 5'' इत्यादिवचनाद्वन्दन, कदानपूर्वक भूमिं प्रमृज्य "जे मे केइ कसाया'' इत्याद्यक्षरसूति कषायचतुष्टयात्प्रतीपंक्रमणमनुकुर्वन्निव पाश्चात्यपादैरवग्रहाद्वहिनिः "आयरिअउवज्झ ए" इत्यादि सूत्रं पठति / तत्राऽऽद्यश्चारित्रशुद्ध कायोत्सर्गो विधीयते। चारित्रं च कषायाविरहेण शुद्धं भवति, रदन तस्याऽसारत्वात् / (ध०) ततश्च चारित्रप्रकर्षकृते कषायोप्शभादः ''आयरियउवज्झाए'' इत्यादिगाथात्रयं पठित्वा चारित्राति चार "पडिकमणासुद्धाण'' इति वचनात, प्रतिक्रमणेनाशुद्धानां शुद्धिति कायोत्सर्ग चिकीर्षुः "करेमि भंते! सामाइअं" इत्यादिसूत्रत्रय वाटिन्न कायोत्सर्ग करोति / सामायिकसूत्रे च सर्व धर्मानुष्ठान समतापरिस्थितस्य सफलम्, इति प्रतिक्रमणस्याऽऽदौ मध्येऽवसाने पुत्र पुनस्तत्रमृत्यर्थमुच्चार्यमाणं गुणवृद्धये एव। आह च"आइमकाउस्सग्गे, पडिक्कमंतो अकाउँ सामइ। तो किं करेइ वीअं, तइअंच पुणो वि उस्सग्गे / / 1 / / समभावम्मि ठिअप्पा, उस्सग्ग करिअ तो अपडिक्कनइ। एमेव य समभावे, ठिअस्स तइअंपि उस्सग्गे / / 2 / / सज्झायझाणतवओ-सहेसु उवएसथुइपयाणेसु। संतगुणकित्तणेसु य,न हुति पुणरुत्तदोसा उ॥३॥" इति कायोत्सर्गे च- "चंदेसु निम्मभयरा'' इत्यन्तं चतुर्विशनिस्तान चारित्राचारविशुद्ध्यर्थ चिन्तयति, पारयित्वा च कायात्सर्ग, सम्या: शनस्य सम्यगज्ञानहेतुत्वाज्ज्ञानाद्दर्शन गरिष्ठम, इति ज्ञानाचार दर्शनावारविशुद्ध्यर्थ भरतक्षेत्रोत्पन्नत्वेनासन्नोपकारित्वाच्छीपन दिस्तुतिरूपं चतुर्विशतिस्तवम्, "सव्वलोए अरिहल वेइयाणे इन्। सूत्रं च पठित्वा तदर्थमेव कायोत्सर्गमेक चतुर्विशतिस्तवचिन्तनरूपक तं च तथैव पारयित्वा सामायिकादिचतुर्दशपूर्वपर्यन्तश्रुतज्ञानाउन
SR No.016147
Book TitleAbhidhan Rajendra Kosh Part 05
Original Sutra AuthorN/A
AuthorVijayrajendrasuri
PublisherRajendrasuri Shatabdi Shodh Samsthan
Publication Year2014
Total Pages1636
LanguageHindi
ClassificationDictionary
File Size
Copyright © Jain Education International. All rights reserved. | Privacy Policy