SearchBrowseAboutContactDonate
Page Preview
Page 259
Loading...
Download File
Download File
Page Text
________________ पज्जुसवणाकप्प 251 - अभिधानराजेन्द्रः - भाग 5 पज्जुसवणाकप्प इयाणिं भावठवणाइरिएसणभासाणं, मणवयसा कायए य दुचरिते। अहिकरणकसायाणं, संवच्छरिए वि ओसमणं / / 558 / / इरियासमिति, एसणासमिति, भासासमिती / एतेसिं गहणे आग्राणक्खिमणासमिती, पारिट्ठावणियासमिति य गहियाओ एतासु पंचविहसमितीसु वासासु समिएण भवियव्वं / एवं उक्ते चोदकाऽऽहउदुबद्धे लिं असमितेण भवितव्वं, जेण वासासु पंचसु यि समितीसु बासाउयत्तेग भवियव्वमिति भणसु? आचार्य आहकामं तु सव्वकालं,पंचसु समितीसु होति जतियव्वं / वासासु य अहिकारो, बहुपाणा मेदिणी जेणं // 555 / / काम तुकाममनुमतार्थ / यद्यपि सर्वकालसमितो भवतितहा विवासासु देससे अधिकारो कीरति, जंणं तदा बहुपाणा मेदिणी आगासमेति त्ति पुढवी ! एक ताव सव्वासिं सामण्णं भणियं। ___इयाणि एक्कक्काए समितीए दोसा भण्णतिनासणे णेंति वहो, दुण्णेअ णेहछेओ ततियाए। इरिए चरिमासु दोसु य, अपेह अपसज्जाणे पाणा / / 560 / / भारपणे ति) सासमिती ते असमियस्स असमंजसं भासमाणस्स मक्रिसगादिसंपातिमाण मुहे पविसंताण वधो भवति / आदिग्गहणातो आउझायं कुसित्ता सचित्तपुढविरओ सचित्तवातो य मुहे पविसति / जतियासणासमिती पडिक्कमणऽज्झयणे सुत्ता हिसाणुक्कमेण वासासु जस विराहणा, किं पुण अणुवउत्तरस, उदउल्लपुक्खेमाणं च हत्थमत्ताण य्हच्छेयं दुक्खं जाणति, स्निग्धकालत्वात् दुर्जेयो दुर्विज्ञेयः आउक्काइयच्छेदो परिणमिति, अचित्तीभवतीत्यर्थः / (इरिए त्ति) इरियासमितीयए अणुवउत्तो छज्जीवणिकाये विराहेति। (चरिमासु त्ति) आयाणे जिक्खेवणासमिती, पारिट्ठावणिवासमितीवा एता दो चरिमाओ त्यामु अगुवउत्तो जइ पडिलेहणपमज्जण करेति, दुप्पडिलेहियदुप्पमज्जियं करेति वा। एयासु वि एवं छज्जीवणिकायविराहणा भवति। पंचसमिओ आहरणोतो जहा आवस्सए - मणवयसकायगुत्तो, दुच्चरिताणि व णेच्चमालोए। अहिकरणेसु दुरूवग, पज्जोए चेव दमए य / / 561 / / मणेण वायाए कारण य जो गुत्तो गुत्तीण उदाहरणा जहा आवस्सए। जं किंचि मूलगुणसूत्तरगुणेसुसमितीसुगुत्तिसुया उदुबद्धेवासासु य दुच्चरिय संवासासु खिप्पं आलोएव्वं / नि० चू० 10 उ०। (26) इमं च वासासु कायव्वंपच्छित्ते बहुपाणा, कालो बलिओ चिरं वि ठायव्वं / सज्झायसंजमतवे, धणियं अप्पा निओयव्वो।।५८२।। अट्टसु उबद्धिएतु मासेसुपच्छित्तं संचियं णबुढतं वासासु छोढव्वं / किं कारणं तं वारसासु छुब्भते ? भण्णते जेण वासासु बहु पाणा भवंति, तं हिंडतेहिं वहिजेति, सीयाणुभावेण य कालो वलितो, सुहं तत्थ पच्छित्तं वोढुं सक्कति, एगक्खेत्ते चिरं अत्थियव्वं, तेण वासासु पच्छित्तं वुज्ज्ञति / अवि यसीयलगुणेण पलिया इंदियाई भवंति, तदप्पणिरीहणत्थं तवो कज्जति, पंचपगारसज्झाए उज्जमियव्वं, सत्तरसविहे य संजमें वारसविहे य तवे अप्पा धणिय सुठुणिओयब्बो, णियुजितव्यमित्यर्थः / गाहापुरिमचरिमाण कप्पो, उ मंगलं वद्धमाणतित्थम्मि। तो परिकहिया जिणपरि-कहिए थेरावली चेत्थ / / 583 / / पुरिमा उसभसामिणो सिरसा, चरिमा णं चरिमसामिणो। एतेसिं एस कप्पो चेव, जं वासासु पज्जोसविजंति वासं पडउ, मा वा। मज्झिमाणं पुण भणितं पज्जोसवेंति वा, ण वा। जति दोसो अत्थि तो पज्जोसवेंतिवा, ण वा। जति इहरहा णो मंगलं बद्धमाणसामितित्थे भवति, जेण य मंगलं तेण सव्वजिणाणं चरितादि कहिज्जंति, समोसरणाणि य / सुधम्मादियाण थेराणं आवलिया कहिज्जति। एत्थ सुत्तणिबंधे य इमो कप्पो कहिज्जतिसुत्ते जहा निबंधो, वग्घारियभत्तपाणमग्गहणं / णाणट्ठि तवस्सी अण-हियासि वग्घारिए गहणं // 584|| णो कप्पति निगंथाण वा णिग्गंथीण वा बग्घारियट्टिकायंसि गाहावतिकुलं वा भत्ताए वा पाणाए वा णिक्खमित्तए वा पविसि त्तए वा। वग्धारियणाम तिणि वासं पडति,जत्थवाणिचं वासकप्पो वा गलति, जत्थ वा वासकप्पं भेत्तूण अंतो कायं उल्लेति, एयं वग्घारियवासंवरिसे ण कप्पति भत्तपाणं घेत्तुं, सुत्ते जहा णिबंधो तहा न कल्पतीत्यर्थः / अवग्घारिए पुण भत्तपाणग्गहणं काउं कप्पति, से अप्पवुट्टिकायंसि संतसत्तरंसि,संतरमिति अंतरकप्पो, उत्तरमिति वासकप्पकंबली। इमेहि कारणेहिं वितियपदे वग्धारियबुट्टिकाए विभत्तपाणग्गहणं कज्जतिणाणट्टी पच्छद्धं / (णाणट्टि त्ति) जदा कोति साहू अज्झयणं सुत्तं खंधमंग वा अहिज्जति, वग्धारियवासं पडति, ताहे सो वग्धारिए विहिंडति। अहवाबुहालू अणधियासो वग्धारिए हिंडइ / एते तिणि वग्धारिते संतरुत्तरा हिंडति। संतरुत्तरस्य व्याख्या पूर्ववत् / अहवा इह संतरं जहासत्तीए चउत्थमादी करेंति, उत्तरमिति बालसुत्तादिएण अडंति / गाहासंजमखेत्तचुयाणं,णाणट्टि तवस्सि अणहियासीय। आसज्ज निक्खकालं, उसूरकरणेण जतियव्वं / / 5 / / संजमखेत्तचुता व जे णाणट्ठी तवस्सी अणधियासीया, जोएते सव्वे भिक्खाकाले उत्तरकरणेण भिक्खग्गहणं करेंति। केय पुण संजमे खेत्तंओण्णियवासाकप्पं, लाउय पातं व लब्भती जत्थ / सज्झाएसणसोही, वरिसइकाले यतं खेत्तं // 586 / / जत्थ खेत्ते उणियवासा कप्पा लभंति, जत्थ अलाउपाता चाउकालो य सुज्झति, सुज्झाओं जत्थ य भत्तादीयं सव्वं एसणासुद्धं लब्भति, विविधं च धम्मसाहणो वकरण जत्थ
SR No.016147
Book TitleAbhidhan Rajendra Kosh Part 05
Original Sutra AuthorN/A
AuthorVijayrajendrasuri
PublisherRajendrasuri Shatabdi Shodh Samsthan
Publication Year2014
Total Pages1636
LanguageHindi
ClassificationDictionary
File Size
Copyright © Jain Education International. All rights reserved. | Privacy Policy