SearchBrowseAboutContactDonate
Page Preview
Page 244
Loading...
Download File
Download File
Page Text
________________ पज्जुसवणाकप्प 236 - अभिधानराजेन्द्रः - भाग 5 पज्जुसवणाकप्प गाहा मासकल्पः कृतस्तत्रैव चतुर्मासककरणे चतुर्मासकानन्तर च मासकल्पपजोसवणाकाले, पत्ते जे भिक्खु णो वसेज्जाहि। करणे षापमासिकः, अयमपिस्थदिरकल्पिकानामेव, तथा पञ्चकपचकअप्पत्तमतीते वा, सो पावति आणमादीणि / / 521 / / वृद्ध्या गृहिज्ञाताज्ञाताऽऽदिविस्तरस्तु नात्र लिखितः, साम्प्रतं जे भिक्खूपजोसवणाकाले पत्तेण पञ्जोसवति, अपजोसवणए त्ति अपते / सजाऽऽज्ञया तस्य विधेयुच्छिन्नत्वाद्विस्तरभयाच विशेषार्थिना च अतीते वा जो पजोसवति त्तस्स आणादिया दोसा, चउगुरु पच्छित्त, एस कल्पकिरणावल्यादयो विलोक्याः, एवं सर्वत्रापि ज्ञेयम्। अथैवं वर्णितसुत्तत्थो। स्वरुपः पर्युषणाकल्पः प्रथमान्तिमपिनतीर्थे नियतः, शेषाणां तु (2) एकार्थिकानि तत्र इमा णिज्जुत्तिगाहा अनियतः, वतस्ते हि दोषाभावे कस्मिन् क्षेत्रे देशोना पूर्वकोटि पञ्जोसवणाए अक्खराइ होंति उ इमाइ गोणाई। यावत्तिष्ठन्ति, दोषसद्भावे तुन मासमपि। एवं महाबिदेहेऽपि द्वाविंशतिपरियायट्ठवणाए पज्जोसवणा य पागइया / / 522 / / जिनवत्सर्वेषा जिनानां कल्पव्यवस्थाज्ञेया। कल्प० 1 अधि० 1 क्षण पडिवसणा पजुसणा, पजोसवणा य वासो य। (कल्पसूत्रस्य वाचनीयत्वं कप्पसुत्त शब्दे तृतीयभागे 236 पृष्ठे उक्तम् पढमसमोसरणं ति य, ठवणा जेट्ठोगहेगट्ठा / / 523 / / (3) प्रथम पर्युषणा कदा विधेयेत्याह(पजोसवण त्ति) एतेसिं अक्खराणि इमाणि एगद्विता णि गोषणामाणि | तेणं कालेणं तेणं समएणं समणे भगवं महावीरे वासा अट्ठ भवंति / तं जहा-परियायट्ठवणा, पजोसवणा य, परिवसणा, सवीसइराए मासेविइक्कते वासावासं पजोसवेइ / / 1 / / से केणद्वेग पजुसणा, वासावासो, पढमसमोसरणं, ठयणा, जेट्टोग्गहो त्ति / एते भंते ! एवं वुच्चइ-समणे भगवं महावीरे वासाणं सदीसइराए मासे एगट्ठिया / एतेसिं इभो अत्थो-जम्हा पज्जोसवणादिवसे पव्वजापरियागो विइक्वंते वासावासं पजोसवेइ ? जओ णं पाएणं अगारीगं व्यपदिश्यते व्यवस्थाप्यते संखा एत्तिया वरिसा मम उवट्टावियस्सति। अगाराई कडियाई उक्कंपियाई छन्नाई लित्ताई घट्ठाई मट्ठाई तम्हा परियायट्ठवणा भण्णति, पम्हा उदुवटिया व दव्यखेत्तकालभावा संपधूमियाइं खाओदगाई खायनिद्धमणाइं अप्पणो अट्ठार पजाया, एत्थ परि समंता ओसविजंति, परित्यजन्तीत्यर्थः / अपणे य परिणामियाइं भवंति, से तेणटेणं एवं वुच्चइ-समणे भगवं महावीर दव्वादिया पुरिसकालपायोग्गा घेत्तुं आयरजति तम्हा एगखेत्ते चत्तारि वासाणं सवीसइराए मासे विइकते वासावासं पञ्जोसवेइ // 2 // मासा परिवसंतीति, तम्हा परिवसणा भण्णति, उदुवड्डियवाससमीवातो तहाणं गणहरा वि वासाणं सवीसइराए मासे विइक्कंते वासावाल जम्हा पुरिसेण उसंति सव्वदिसासु परिमाणपरिच्छिन्नं तम्हा पञ्जुसणा पजोसंविति।।३।। जहाणं गणहरा विवासाणं सवीसइराए। जब भण्णति, पजोसवणा इतिगतार्थन् वर्ष इति वर्षाकालः तस्मिन् वासः३ पजोसंविति,तहाणं गणहरसीसा विवासाणं० जाव पजोसंदिी प्रथम आद्यन्त्यबहूण समीवातो समोसरणं, तेय दोसमोसरणएग वासासु. ||4|| जहा णं गणहरसीसा वासाणं० जाव पञ्जोसंविति तहाम विहिय उदुवद्धे, जतो पज्जोसवणातो वरिसं आढप्पति अतो पढम थेरा वि वासाणं० जाव पज्जोसविंति॥शा जहाणं थेरा वासार्थक समोसरण भण्णति, वासकप्पातो जम्हा अण्णा वासकप्पमेरा ठविञ्जति जाव पञ्जोसविंति तहा णं जे इमे अज्जत्ताए समणा णिमांक तम्हा उदुबद्धे एक मासं खेत्तो उग्गहो भवति. वासावासासु चत्तारि मासा विहरंति, एते विअणं वासाणं० जाव पञ्जोसविति ॥६|जहा तम्हा उदुवनिया ओग्गहो जेडो भवति। एषां व्यंजनतो नानात्व, न त्वर्थः / जे इमे अज्जत्ताए समणा णिग्गंथा वि वासाणं सवीसइराए मरने एतेसिं एगट्ठियाणं एणं ठवणापदं परिगृह्यति, तम्मि णिक्खित्ते सव्वे विइक्कते वासावासं पजोसर्विति, तहा णं अम्हं पि आयरिए णिक्खित्ता भवंति। नि० चू० 10 उ० / स चैवम्-"पञ्जोसवणाकप्पो' उवज्झाया वासाणं० जाव पज्जोसविंति।।७।। त्ति (6 गाथा) पञ्चा० 17 विव०। परि सामस्त्येन उषणा वसनं पर्युषणा, अथ सामाचारीलक्षणं तृतीयं वाच्यं वक्तुं प्रथमं पर्युषणा कदा कि तत्र पर्युषणाशब्देन सामस्त्येन वसन, वार्षिकं पर्व च द्वयमपि कथ्यते, त्याह-"तेणं कालेणं' इत्यादितो "वासावासं पज्जोसवेइ"ई तत्र वार्षिकं पर्व भाद्रपदसितपञ्चम्यां, कातकसूरेरनन्तरं चतुर्थ्यामेवेति, पर्यन्तम् / तत्र आषाढचतुर्मासकदिनादारभ्य विंशतिरात्रिसहिते मन सामस्त्येन वसनलक्षणश्च / पर्युषणाकल्पो द्विविधःसालम्बनो, निराल- व्यतिक्रान्ते भगवान् ( पजोसवेइ ति ) पर्युषणाम-कार्षीत् / / भ्यनश्च। तत्र निरालम्बनः, कारणाभाववान् इत्यर्थः / स द्विविधःजघन्यः, केण?णामित्यादि ) तत्केनार्थे न केन कारणेन इति शिष्येण प्रश्न उत्कृष्टश्च / तत्र जघन्यस्तावत्सांवत्सरिकप्रतिक्रमणादारभ्य कार्तिक- गुरुरुत्तरं दातुं सूत्रमाह ॥१॥"जओ णं " इत्यादितः “पड़ोसदेई है. चतुर्मासप्रतिक्रमणं यावत् सप्तति 70 दिनमानः, उत्कृष्टस्तु चातुर्मासिकः, यावत् / तत्र यतः प्रायेण अगारिणां गृहस्थानामगाराणि गृहाणि (कहिट अयं द्विविधो निरालम्बनः स्थविरकल्पिकानां, जिनकल्पिकानां तु एको ति) कटयुक्तानि (उ-चंपियाई ति) धवलितानि (छत्राइ) तृणति निरालम्बनश्वातुर्मासिकः, सालम्बनस्तु कारणिक इत्यर्थः / यत्र क्षेत्र / (लित्ताइति) छगणाऽऽदिभि (गुत्ताइंति) वृतिकरणाऽऽदिभिः (घाइ) विध
SR No.016147
Book TitleAbhidhan Rajendra Kosh Part 05
Original Sutra AuthorN/A
AuthorVijayrajendrasuri
PublisherRajendrasuri Shatabdi Shodh Samsthan
Publication Year2014
Total Pages1636
LanguageHindi
ClassificationDictionary
File Size
Copyright © Jain Education International. All rights reserved. | Privacy Policy