SearchBrowseAboutContactDonate
Page Preview
Page 227
Loading...
Download File
Download File
Page Text
________________ पजन 216 - अभिधानराजेन्द्रः - भाग 5 पज्जव नज्ञाने उत्कृष्टस्थितिषु पुनर्मध्ये सासादनसम्यक्त्वसहिलोऽ-प्युत्पद्यते इति तत्सूत्रे ज्ञानेऽज्ञाने च वक्तव्ये। तथा चाऽऽह-(एवं उक्कोसहिईए वि नवरं दो नाणा अब्भहिया इति) एवमेवाजघन्योत्कृष्टस्थितिसूत्रमपि वक्तव्यम् / भावसूत्राणि पाठसिद्धानि / एवं त्रीन्द्रियचतुरिन्द्रिया अपि वय्याः, नवरं चतुरिन्द्रियाणां चक्षुर्दशनमधिकम्, अन्यथा चतुरिन्दियाचा योग.दिति चक्षुर्दर्शनविषयमपि सूत्रं वक्तव्यम्। जघन्यावगाहना तिर्यपञ्चेन्द्रियसूत्रेजहण्णोगाहरणगाणं मंते ! पंचिंदियतिरिक्खजोणियाणं केवइया पञ्जवा पण्णत्ता ? गोयमा ! अणंता पञ्जवा पण्णत्ता। से केणद्वे णं भंते ! एवं वुचइ-जहण्णोगाहणगाणं पंचिंदियतिरिक्खजोणियाणं अणंता पजवा पण्णत्ता? गोयमा ! जहण्णोगाहणाए पंचिंदियतिरिक्खजोणिए जहण्णोगाहणगस्स पंचिंदियतिरिक्खजोणियस्स दव्वट्ठयाए तुल्ले पदेसट्टयाए तुल्ले ओगाहणट्ठयाए तुल्ले ठिईएतिहाएवडिए, वन्नगंधर-सफासपज्जवेहिं दोहिं नाणेहिं दोहिं अन्नाणेहिं दोहिं दंसणेहं छट्ठाणवडिए / उक्कोसोगहणए वि एवं चेव, नवरं तिहिं नाणेहिं तिहिं अन्नाणेहि तिहिं दंसणेहिं छट्ठाणवडिए / जहा उक्कोसोगाहणए तहा अजहन्नमणुकोसोगाहणए वि, नवरं ओगाहणट्टिईए चउट्ठाणवडिए ठिईए चउट्ठाणवडिए। जहण्णद्वितीयाणं पंचिंदियतिरिक्खजोणियाणं केवइया पज्जवा पण्णत्ता ? गोयमा ! अणंता पज्जवा पण्णत्ता। से केणतुणं भंते ! एवं वुचइजहण्णद्वितीयाणं पंचिंदियतिरिक्खजोणियाणं अणंता पञ्जवा पण्णत्ता? गोयमा! जहण्णद्वितीए पंचिंदियतिरिक्खजोणिए जहण्णट्ठितीयस्स पंचिंदियतिरिक्खजोणियस्स दवट्ठयाए तुल्ले पदेसट्ठयाए तुल्ले उग्गाहणट्ठयाए चउट्ठाणवडिए ठितीए तुल्ले, वण्णगंधरसपज्जवेहिं दोहिं अण्णाणेहिं दोहिं दंसणेहिं छट्ठाणवडिए। उक्कोसद्वितीए वि एवं चेव, नवरं दो अण्णाणा दो दंसणा। अजहण्णमणुक्कोसद्वितीए वि एवं चेव, नवरं ठितीए चउट्ठाणवडिए। तिण्णि नाणा तिण्णि अण्णाणा तिण्णि दंसणा / जहण्णगुणकालगाणं भंते ! पंचिंदियतिरिक्खजोणियाणं पुच्छा? गोयमा ! अणंता पज्जवा पण्णत्ता। से केगटेणं भंते ! एवं वुच्चइ जहण्णगुणकालगाणं पंचिं दियतिरिक्खजोणियाणं अणंता पञ्जवा पण्णत्ता ? गोयमा ! जहण्णगुणकालए पंचिंदियतिरिक्खजोणिए जहण्णगुणकालगस्स पंचिंदियतिरिक्खजोणियस्स दव्वट्ठयाए तुल्ले पदेसट्टयाए तुल्ले ओगाहणट्ठयाए चउट्ठाणवडिए ठितीए चउट्ठाणवडिए, कालवण्णपज्जवेहिं तुल्ले, अवसेसेहिं वण्णगंधरसफास पज्जवे हि तिहिं नाणेहिं तिहिं अण्णाणे हिं तिहिं दंसणे हिं छट्ठाणवडिए। एवं उक्कोसगुणकालए वि, अजहन्नमणुक्कोसगुणकालए वि एवं चेव, नवरं सट्ठाणे छट्ठाणवडिए। एवं पंच वण्णा दो गंधा पंच रसा अट्ठ फासा। जहन्नाभिणिबोहिनाणीणं भंते ! पंचिंदियतिरिक्खजोणियाणं केवइया पज्जवा पण्णत्ता ? गोयमा ! अणंता पज्जवा पण्णत्ता।सेकेणद्वेणं भंते ! एवं वुच्चइ? गोयमा ! जहन्नामिणिबोहियनाणी पंचिं दियतिरिक्खजोणिए जहण्णाभिणिबोहियनाणिस्स पंचिंदियतिरिक्खजोणियस्स दव्वट्ठयाए तुल्ले पदेसट्टयाए तुल्ले ओगाहणट्ठयाए चउट्ठाणवडिए। ठितीए चउट्ठाणवडिए, वन्नगंधरसफासपज्जवेहिं छटाणवडिए। आमिणिबोहियना णपज्जवेहिं तुले, सुयनाणपज्जवे हिं छट्ठाणवडिए चक्खुदंसणपज्जवेहिं अचक्खुदंसणपज्जवेहि य छट्ठाणवडिए। एवं उक्कोसामिणिबोहियनाणी वि, णवरं ठितीए तिहाणवडिए / तिण्णि नाणा तिण्णि अण्णाणा तिणि दंसणा सट्ठाणे तुल्ले, सेसेसु छट्ठाणवडिए, अजहन्नुक्कोसामिणिबोहियनाणी जहा उक्कोसामिणिबोहियनाणी वि, नवरं ठितीए चउट्ठाणवडिए, एवं सुयनाणी वि / जहण्णोहि-नाणीणं भंते / पंचिंदिय तिरिक्खजोणियाणं पुच्छा? गोयमा! अणंतापज्जवा पण्णत्ता। सेकेणटेणं भंते ! एवं वुचइ? गोयमा ! जहण्णोहिनाणी पंचिंयतिरिक्खजोणिए जहन्नोहिनाणिणस्सपंचिंदियतिरिक्खजोणियस्स दव्वट्ठाए तुल्ले पदेसट्ठयाए तुल्ले, ओगाहणट्ठयाए चउहाणवडिए, ठितीए तिट्ठाणवडिए, वन्नगंधरसफासपज्जवेहिं आभिणिबोहिय-नाणसु अनाणपज्जवे हिं छट्ठाणवडि ए, ओहिनाणपज्जवेहिं तुल्ले अन्नाणा नत्थि / चक्खुदंसणपज्जवेहिं अचक्खुदंसणपज्जवेहिं छट्ठाणवडिए। एव उक्कोसोहिनाणी वि, अजहन्नुकोसोहिनाणी वि एवं चेव, नवरं सट्ठाणे छट्ठाणवडिए। जहा आभिणिबोहिय-नाणी तहा मइअन्नाणी, सुयअन्नाणी य। जहा ओ हिनाणी तहा विभंगनाणी य, चक्खुदंसणी, अचक्खुदंसणीय / जहा आभिणिबोहियनाणी ओहिदसणी तहा ओहिणाणी। जत्थ नाणा तत्थ अन्नाणा नत्थि, जत्थ अन्नाणा तत्थ नाणा नत्थि / जत्थ दंसणा तत्थ नाणा वि अन्नाणा वि अत्थि त्ति भाणियव्वं। इह तिर्य गपशेन्द्रियसवयेयवर्षाऽऽयुष्क एव जधन्यावगाहनो भवति, नो सङ्ख्ये यवर्षाऽऽयुष्कः। किं कारणमिति चेत् ? उच्यतेअसइ ख्येयवर्षाऽऽयुष्का हि महाशरीराः, कङ्ककुक्षिपरिणामत्वात्, पुष्टाऽऽहाराः,प्रबलधातूपचयाः, ततस्तेषां भूयान् शुक्र निर्षको
SR No.016147
Book TitleAbhidhan Rajendra Kosh Part 05
Original Sutra AuthorN/A
AuthorVijayrajendrasuri
PublisherRajendrasuri Shatabdi Shodh Samsthan
Publication Year2014
Total Pages1636
LanguageHindi
ClassificationDictionary
File Size
Copyright © Jain Education International. All rights reserved. | Privacy Policy