SearchBrowseAboutContactDonate
Page Preview
Page 213
Loading...
Download File
Download File
Page Text
________________ पच्छित्त 186 - अभिधानराजेन्द्रः - भाग 5 पच्छित्त सियं दसगातिरेगभासियं वा परिहारहाणं पडिसेवित्ता आलोएजा।" इत्यादि / एवं मासिकं पञ्चकं वा / द्वैमासिके पञ्चकदशकपञ्चदशकविंशतिपञ्चविंशति भेः सह पञ्च सूत्राणि वक्तव्यानि / एवं रैमासिकम् / चातुर्मासिके पञ्चमासिके च प्रत्येकं पञ्चपञ्चेति द्वैमासिकेन मटकेन विंशतिसूत्राणि लब्धानि। एवं दशकेन पञ्चदशकेन विंशत्या च विशतिविंशतिसूत्राणि लभ्यन्ते, इति पञ्चविंशतयः शतम्। तदनन्तरं देमासिक पञ्चकममुञ्चता त्रैमासिके पञ्चकदशकपञ्चदशकविंशतिभित्रनासैः सह पञ्च सूत्राणि। एवं चातुर्मासिके पञ्चपञ्चमासिके दश चेति पञ्चदश सूत्राणि वक्तव्यानि। एवं दशकं पञ्चदशकं विंशतिपञ्चविंशति राधमुञ्चता पञ्चदश सूत्राणि लभ्यन्ते, इति सर्वमीलने पञ्चसप्ततिसूत्राणि / तथा त्रैमासिके पञ्चकाऽऽदिभिः सह पञ्च सूत्राणि, पञ्च पाज्यमासिकपञ्चकाऽऽदिभिः सहेति दश सूत्राणि / एवं दशकाऽऽदीन व्यमञ्चता प्रत्येक प्रत्येक दश दश लभ्यन्ते; इति पञ्चाशत् सूत्राणि। तदनन्तरं चातुर्मासिकेपञ्चकममुञ्चता तानि षड्मासिकपञ्चकाऽऽदिभिः सह पञ्च सूत्राणि वाच्यानि / एवं दशकाऽऽदीन्यमुञ्चता प्रत्येकं पञ्च पञ्चेति सूत्राणि / सर्वसंख्ययाऽर्द्धतृतीयानि शतानि सूत्राणां भवन्ति। एतापन्ति लघुपञ्चकाऽऽदिभिरप्येतावन्त्येव गुरुपञ्चकाऽऽदिभिरपीति सर्वसख्यया पञ्चाशदधिकानि सप्तशतानि सूत्राणाम् / एतानि च मासिकद्वैमासिकाऽऽदीनां गुरुलघुविशेषाभावेन लब्धानि / ततो मासिका -दीना लघुविशेषचिवक्षायामप्येतावन्ति सूत्राणि लभ्यन्ते। एतावत्येव च गुरुविशेषविवक्षायामपि / सर्वमीलने द्वाविंशशतानि पञ्चाशदधिकानि 2250 / तदनन्तरम्- "जे भिक्खू पणगातिरेगमासियं वा पागाइरेगदोमासियं वा एएसिं परिहारट्ठाणाणं अन्नयरंपरिहारद्वाणं सेदिता।" इत्यादीनि त्रिसंयोगावषयाणि। "जे भिक्खू पणगातिरंगमासियं वा पणगातिरेगदोमासियं वा पणगातिरेगतिमासिय वा पणगातिरेगचाउम्मासियं वा एएसिं परिहारट्ठाणाणं / ' इत्यादीनि चतुःसंयोगविषयाणि। "जे भिक्खू पणगाइरेगमासियं वा पणगातिरेगदोमारियं वा पणगातिरेगतमासियं वा पणगातिरेगचाउम्मासियं वा पजगातिरेगपंचमासियं वा एएसिं परिहारट्ठाणाणमन्नयरं परिहारट्ठाण।" इत्यादीनि पञ्चकसंयोगविषयाणि बहूनि सूत्राणि वक्तव्यानि। एतानि च गुरुलघुगतपरस्परसंयोगरहितान्युपदर्शितानि। संप्रति लघुगुरुगतपरस्परसंयोगविषयाण्युपदर्श्यन्ते-'जे भिक्खूलहुगपणगगुरुगपणगातिरेगपंचमसियं वा परिहारहाणं पडिसेवित्ता आलोएज्जा।" इत्यादि। "जे भिक्खू लहुगपण्गलहुदसगातिरेगमासियं परिहारट्ठाणं।'' इत्यादि। "जे भिल्लू लहुगपणगगुरुदसगातिरेगमासियं परिहारट्ठाणं" इत्यादि। पञ्चनासिकं लघुपञ्चकं वाऽमुञ्चता तावद्वक्तव्यं यावद् गुरुभिन्नमासः / एवं मासिकमसुञ्चता पञ्चकाऽऽदीनां सर्वे द्विकसंयोगाः,तदनन्तर सर्वे चतुष्कसंयोगा यावत्सर्वे नवकसंयोगा वक्तव्याः, ततः परमेकादशकसंयोगो याच्यः / ततो मासलघुममुञ्चता पञ्चकदशकविंशतिपञ्चविंशतीनां गुरुलघुभेदभिन्नानां द्विकाऽऽदिसंयोगा दशकैकसंयोगपर्यन्ताः सर्वे वक्तव्याः, ततः परमेवं मासगुरुममुञ्चता वक्तव्याः। एवं द्वैमासिकाऽऽदिस्थानेष्वपि प्रत्येक संयोगतव पञ्चकाऽऽदीनां सर्वे संयोगाः कर्त्तव्याः। एवमनेकसंयोगाऽऽत्मक सूत्रम्, एवं दशमसूत्रमपि बहुशः सकलबहुश: सातिरकसंयोगरूपं वक्तव्यम्। तत्र येषु स्थानेषु पञ्चकं भवति तानि स्थानान्युपदर्शयतिससणिखें वीयघट्टे, काएसुं मीसएसु परिठविए। इत्तर सुहम सरक्खे, पणगा एमाइया हुति // 344|| सस्निग्धे भोजनमात्रके सातिरेकभिक्षाग्रहणेन, तथा वीजघट्टे बीजकायसंघट्ट कुर्वत्याः सकाशात् भिक्षाऽऽदाने, तथा कायेषु परीत्तेषु सचित्तेषु, मिश्रेषु वा सचित्ताचित्तरूपेषु परीत्तकायेषु परिस्थापिते परम्परस्थापिते, इतररिंमचानन्तरस्थापिते गृह्यमाणे, तथा (सुहुम त्ति) सूक्ष्मप्राभृतिकाग्रहणे, (सरक्ख त्ति) सरजस्केन हस्तेन मात्रकेण वा भिक्षाग्रहणे, सर्वत्र पञ्चकं भवतीतिवाक्यशेषः। किमेतेष्वेव स्थानेषु पञ्चक भवति किं वऽिन्येष्वपीति चेत् ? उच्यते अन्येष्वपि / तथा चाऽऽह(पणगा एमाइया हुति) पञ्चकान्येवमादीनि एवमाद्यपराधहेतुकानि भवन्ति। एवमादिष्वन्येष्वप्यपराधेषु पञ्चकं द्रष्टय्यमिति भावार्थः / साम्प्रतमालोचनाऽर्हस्य यथा पञ्चकाऽऽदि परिज्ञातंयथा च प्रायश्चित्तदानविधिस्तथा प्रतिपादयतिसस णिद्धमादि अहियं, प रोक्खी सोच देंति अहियं तु। हीणाहिय तुल्लं वा, नाउं भावं तु पच्चक्खी // 345|| परोक्षषु विषयेषु भवं पारोक्ष, पारोक्षं विषयं ज्ञानं तदस्यास्तीति पारोक्षी श्रुतव्यवहारी, शय्यातरं पिण्डाऽऽदेरधिकं सस्निग्धाऽऽदि आलोचकमुखात् श्रुत्वा मासं पञ्चकाऽऽदिभिरधिकं, तुरेवकारार्थः। ददति प्रयच्छन्ति, आलोचकमुखात् श्रवणानुसारतः प्रायेण तस्य प्रायश्चित्तदानविधिप्रवृत्तेः / यः पुनः प्रत्यक्षी प्रत्यक्षज्ञानी केवल्यादिः सपञ्चकातिरिक्त मासे आलोचिते भावमेव, तुरेवकारार्थः। रागद्वेषपरिणामलक्षणं, ज्ञात्वा रागद्वेषपरिणामानुसारतः प्रतिसेवनातो हीनमधिकं वा, यदि वा प्रतिसेवनातुल्यं प्रयच्छति। साम्प्रतमस्मिन्नर्थतो नवमे सूत्रतः पञ्चमे सूत्रे संयोगविधि प्रदर्शनार्थमाहएत्थ पडिसेवणातो, एक्कगदुगतिगचउक्कपणगेहिं। छक्कगसत्तगअट्ठग-नवदसगेहिं अणेगाओ॥३४६।। इहार्थतो नवमे सूत्रमः पञ्चमे सूत्रे साक्षाद्दशकसंयोगस्थान्तिमानि चत्वारि पदान्युपात्तानि। तत एतैर्दशकसंयोगो दर्शितः। स चायम्-मासिकम् 1 / सातिरेकमासिकम् 2 / द्वैमासिकम् 3 / सातिरेकद्वैमासिकम् 4 / त्रैमासिकम् 5 / सातिरेकत्रैमासिकम् 6 / चातुर्मासिकम्। सातिरेकचातुर्मासिकम् / पाञ्चमासिकम् / सातिरेकपाञ्चमासिकम् 10 // तेन च दशकसंयोगेन शेषा अप्येककाऽऽदयः संयोगाः सूचितास्तानन्तरेण दशकसंयोगविकल्पस्यासंदभात् / तथा चात्र पूर्वसूरयो वल्लीदृष्टान्तमुपन्यस्यन्ति, स च प्राग्वद्भावनीयः / तत आह- अनाधिकृतेऽर्थतो नवमे सूत्रतः पञ्चमे सूत्रे, प्रतिसेवनैककद्विकत्रिकचतुष्कपञ्चकैः षट्सप्तकाऽष्टकनवकदशकैरनेकाः प्रतिसेवना उपात्तव्याः। किमुक्त भवतिदशाना पदानामेकद्विकाऽऽदिसंयोगेषु यावन्तो भङ् गका भवान्त तावन्त्यः प्रतिसेवना अनेन सूत्रेण सूचिता द्रष्टव्याः।
SR No.016147
Book TitleAbhidhan Rajendra Kosh Part 05
Original Sutra AuthorN/A
AuthorVijayrajendrasuri
PublisherRajendrasuri Shatabdi Shodh Samsthan
Publication Year2014
Total Pages1636
LanguageHindi
ClassificationDictionary
File Size
Copyright © Jain Education International. All rights reserved. | Privacy Policy