SearchBrowseAboutContactDonate
Page Preview
Page 210
Loading...
Download File
Download File
Page Text
________________ पच्छित्त 186 - अभिधानराजेन्द्रः - भाग 5 पच्छित्त पलिउचिय आलोएमाणस्स पंचमासियं वा सातिरंगपंचमासिये छम्मासिय वा तेण परं पालउचिए वा अपलिउचिए वा ते घेव छम्मासा इति।" अस्याक्षरगमनिका पञ्चसूत्रानुसारतः कर्तव्या, नवरं बहुशोऽपि चातुर्मासिके प्रतिसेविते यद्येकं चातुर्मासिक दत्तं तत् बहुशोऽपि प्रतिसेवनाया मन्दानुभावकृतत्वात् आलोचनावेलायामप्येककालं सर्वेषामालोचितत्वात् / एवं सातिरेकचातुर्मासाऽऽदावपि भावनीयम्। (11) आलोचनायां दन्तपुरकथानकम् / संप्रति वक्तव्यविशेषमभिधित्सुराहएत्तो निकायणा मा-सियाण जह घोसणं पुहविपालो। दंतपुरे कासी या, आहरणं तत्थ कायव्वं // 335 / / इत इति तृतीयार्थे पञ्चमी। ततोऽयमर्थ:-एतैरनन्तरोदितैः सर्वैरपि सूत्रैमासिकानां मासनिष्पन्नाना मासिकद्वैमासिकत्रैमासिकयावतुषाण्मासिकानां निकाचनोक्ता / निकाचना नामयत् मासिकाऽऽदि प्रतिसेवितं तत् यावदद्यापि आलोचनार्हस्य पुरतो नालोच्यते तावदनिकाचितमवसेयम् / आलोचितं तु निकाचितं, तत "आलोएज्जा" इत्यादि-पदैनिकाचना भाविता द्रष्टव्या। तत्र आलोचनायामाहरणं ज्ञात कर्तव्यम् / किं तदित्याह-(जह घोसणमित्यादि) यथेत्याहरणोल्लेखोपदर्शने, दन्तपुरे पत्तने पृथिवीपालो राजा दन्तवक्रनामा घोषणामकार्षीत् दन्ता न केनापि क्रेतव्याः, स्वगृहे वसन्तः समर्पणीया इत्येवरूपामित्यादि / तचेदम्- "दंतपुरं नगरं, दंतवक्को राया, तस्स सच्चवती देवी, तीसे दोहलो जाओ-जह अहं सव्वदंतमए पासाए कीलिजामि. स्नो कहिय / न्ना अमचो आणत्तोसिग्ध मे दंते उवट्टवेह / तेण नगरे घोसावियं-जो अण्णो दंतो किणेइ, न देइ वा घरे सते, तस्स सारीरो दंडो। तत्थ नगरे धणमित्तो सत्थवाहो, तस्स दो भज्जाओधणसिरी, पउमसिरीय। अन्नया तासिं दुन्ह वि कलहो जाओ। तत्थ धणसिरीए पउमसिरी भणिया-किमेवं गव्वमुव्वहसि,किं ते सच्चवतीए विव दंतमयो पासाओ कतो? ताहे पउमसिरीए असम्गाहो गहितो-जह मे दंतमओ पासाओ न किज्जइ, तो अलं मे जीविएणं / न देइ धणमित्तस्स वि उल्लावं / तस्स वयंसो दढमित्तो नाम, तस्स कहियं / तेण भणिय-अहं ते इच्छं पूरेमि, छड्डाविया असग्गाहं ताहे सो दढमित्तो वणयरे दाणमाण गहिए करेइ। तेहिं भणियं-किं आणेमो, किं वा पइच्छामो? तेण भणियंदते मे देह / तेहि य ते दंता खडपूयगेहिं गोविया, सगड भरियं, नगरदारेपवे-सिज्जताण एगोखडपूयगो त्ति गोणेण गहीतो, दंतोपडिओ। चोरो ति रायपुरिसेहिं वणयरो गहितो, पुच्छितोकस्सेते दंता ? सो न साहेइ, एत्यंतरे दढमित्तेण भणियमम एते दंता, एस कम्भकरो, ततो वणयरो मुक्को, दढमित्तो गहितो / रण्णा पुच्छिओ-कस्सते दता? सो भणइमम ति। एत्थंतरे दढमित्तं गहियं सोऊण धणमित्तो आगतो, रण्णो पुरतो भणइ-ममेत दंता, मम दंड सारीरं वा निगाहं करेह / दढमित्तो भणइ-अहमेयं न जाणामि, मम संतिया, दंता मम निग्गह करेह / एवं ते अन्नोन्नावराहरक्खाट्ठिया रण्णा भणिया-भो ! तुब्भ निरपराधा, भूयत्थं | कहेह / तेहिं सव्वं जहाभूयं कहियं / तुट्टेण रन्ना मुक्का / उम्मुको जहा सो / दढमित्तो तिरबलापो, अवि य मरणमाभुवगतो, न य परावराहो सिद्धो, तहा आलोयणारिहेण अपरिस्ताविणा भवियव्वं / जहा सो धणमित्तो भूयत्थं कहेइ-ममेसोऽवराहो त्ति / एवं आलोयगेण मूलुत्तरावराहा अपलिउंचमा-णेण जहटिया कहेयव्या।" निकाचना किल तत्त्वत आलोचनार्हाऽऽलोचकाभ्यां विना न भव-तीति त्रितयमपि सप्रपञ्चं विवक्षुरिदमाह आलोयणारिहो आ-लोयओं आलोयणाएँ दोसविही। पणगातिरेग जाप-प्रणवीस सुत्ते अह विसेसो // 336|| आलोचना) यादृगु वक्तव्यः, तथा आलोचकश्च यथावस्थितो यादृशे भवति तादृशोऽभिधातव्यः, आलोचनाया दोषविषयो विधिः दोषभेट वक्तव्याः / तथा (अह त्ति) एष सूत्रे विशेषोयदुत चातुर्मासिकस्य पाञ्चमासिकस्य वा पञ्चकाऽतिरेको रात्रिन्दिवपञ्चकेनातिरेकोऽत्यर्गलता / एवं पश्शकवृद्ध्याऽतिरेकस्तावद्वक्तव्यो यावत्पञ्चविंशतिः, पञ्चविंशत्यातिरेक इत्यर्थः / इयमत्र भावनासूत्रे चातुर्मासिकस्य पाशमासिकस्य च या सातिरेकता सा दिनानां पञ्चकेन दशकेन पञ्चदशकेन विंशत्या पञ्चविंशत्या वा द्रष्टव्येति। साम्प्रतमालोचना) यादृग्भवति तादृशमुपदर्शयतिआलोयणारिहो खलु, निरावलावी उजह उदढमित्तो। अट्ठहिँ चेव गुणेहिं, इमेहि जत्तो उनायव्वो // 337 / / आलोचनाहः खलु निरपलापी-अपलपतीत्येवंशीलोऽपलापीनिश्चितमपलापीति निरपलापी, अयमसौऽपरिश्रावीति भावार्थः। तथैव, तुरेवकारार्थः / दृढ मित्रोऽनन्तरकथानकोक्तस्तथैव द्राव्यः, चाष्टभिर्गुणैरेतैः वक्ष्यमाणस्वरूपैर्युक्तो ज्ञातव्यः। तानेव गणानाहआयारव आहारव ववहारवऽवीलए पकुव्वी य। निजव अवायदंसी, अपरिस्सावी य बोधव्वा // 338|| आचारो ज्ञानाऽऽचाराऽऽदिरूपः पञ्चप्रकारः, सोऽस्यास्तीति आचारवान् / आ सामस्त्येनाऽऽलोचितापराधानां धारणमाधारः, सोऽस्यास्तीत्याधारवान, आलोचकेनाऽऽलोच्यमानो यः सर्वमवधारयति न आधारवानित्यर्थः / व्यवहियतेऽपराधजातं प्रायश्चित्तप्रदानतो येन स व्यवहार आगमाऽऽदिकः पञ्चप्रकारः, सोऽस्यास्तीति व्यवहारवान, सम्यगागमाऽऽदिव्यवहारं जानाति, ज्ञात्वा च सम्यक् प्रायश्चित्तदानते व्यवहरति, सव्यवहारवानिति भावः / तथाऽपवीडयति लज्जा म'चयती. त्यपव्रीडकः, आलोचकं लज्जयाऽतीचारान् गोपायन्तं यो विचित्रमयुरऽऽदिवचनप्रयोगैस्तथा कथञ्चनापि वक्ति यथा सलज्जामपहाय सम्या.. लोचयति सोऽपव्रीडक इत्यर्थः। (पकुव्वी यत्ति) 'कुर्व' इत्यागभप्रसिद्धी धातुरस्ति,यस्य विकुर्वणेति प्रयोगः। प्रकुर्वतीत्वेवं शीलः प्रकुर्सी / विमुलं भवति? आलोचकेनालोचितेष्वपराधेषु यः सम्यक् प्रायश्चित्तप्रदानन आलोचकस्य विशुद्धिमुपजनयति स प्रकुर्वीति / (निजय ति) निकित यापयति प्रायश्चित्तविधिषु याप्यमालोचकं करोति निर्वाहयतीति यावदिति निर्यापः, अच्प्रत्ययः / अपराधकारी यथोक्तं प्राचिन कर्तुमसमर्थो यथा निर्वहति तथा तदुचितप्रायश्चित्तप्रदानतः प्रायकि कारयति स निर्यापक इति, भावः / तथा इह लोकेऽपार श्व दर्शयतिइ
SR No.016147
Book TitleAbhidhan Rajendra Kosh Part 05
Original Sutra AuthorN/A
AuthorVijayrajendrasuri
PublisherRajendrasuri Shatabdi Shodh Samsthan
Publication Year2014
Total Pages1636
LanguageHindi
ClassificationDictionary
File Size
Copyright © Jain Education International. All rights reserved. | Privacy Policy