SearchBrowseAboutContactDonate
Page Preview
Page 173
Loading...
Download File
Download File
Page Text
________________ पच्छित्त 146 - अभिधानराजेन्द्रः - भाग 5 पच्छित्त इतः प्रभृति वयं बानि मासिकाऽऽदीनि प्रतिसेव्य (एक्कसि) एकवेलाया विकटयिष्यामः / तत एकमेव मासाऽऽदिकं लप्स्यामहे इति चोदयति चोदकः। अत्राऽऽचार्य आहमा वय एवं एकसि, वियडेमो सुबहुए वि से वित्ता। लब्भिसि एवं चोयग!, दें तो खल्लाडखड़गं व // 154|| मा वद ना बादीरवम्-यदुत सुबहून्यपि मासिकाऽऽदीनि स्थानानि सेवित्वा प्रतिसेव्य (एक्कसि) एकवेलायां विकटयिष्यामो, येनैवमेकमासिकाऽऽदिकालप्स्यामहे इति / यत एवं कुर्वन् चोदक ! लप्स्यसे महान्तपपराध, खल्वाटे खडुका ददान इव / अत्र "दुवे य खल्लाडा'' इत्यस्यावत्सरः / द्वौ खल्वाटावत्र दृष्टान्तः। 'एगो खल्लाडो संयोलबाणिय पण्णे विकिणइ, सो एक्कण चारभड़पोट्टेण पन्ने मग्गितो / अरे खलाडवाणिया ! पन्ने देह / तेण सकसाएण न दिन्ना / अन्ने भणंतिथोचा दिना / ततोष्ण रूसिएण चारभङपोट्टेण खल्लाडसिरे खडुगा दिन्ना, टक्करा दिन्नेति धुर भवति। वाणियएण चिंतिय-जइ कलहेमि तो मएस दुमितो गरेवा! त-हा उ वीएण वेरनिज्जामणं करेमि / एवं चिंतिऊण उद्विता हत्थो से मेलिओ, वत्थजुयलं से दिन्नं, पादेसु पडिओ-बहुंच से तंबोल दिन्न / चारभडपोट्टो पुच्छइ-किं कारणं तुम न रुट्टो, पच्चुलं मम पएसि ? पाएमु य पडिसि ति? वाणिएण भणियंअम्ह विसए सव्वखल्लाडाणमेरिसा चेव दिती। चारभडपोट्टण चिंतियलद्धो मए जीवणोवाओ। ततो पुणो चिंतियंतारिसगरूस खडुगं देमि, जो मं अदरिदं करेजा / ताहे तेण एगरस ठक्कुरस्स खल्लाडगरस खडुगा दिन्ना। तेण मारितो॥" एतदेवाऽऽहखलाडगम्मि खड्डुगा, दिन्ना तंबोलियस्स एगेणं / सक्झारित्ता जुयलं, दिन्नं विइएण वोरवितो।।१५५।। एकन चारभटपोन ताम्बूलिकस्य शिरसि खल्वाटे खटुका टक्करा दिन्ना, ततस्तेन वणिजा ताम्बूलिकेन सत्कार्य तस्मै वस्त्रयुगल दत्तम्। द्वितीयेन खल्वाटेन्न व्यपरोक्तिो मारितः। एष दृष्टान्तः। अयमर्थोपनयःएवं तुभं पि चोयग !, एकसि पडिसेविऊण मासेणं / मुच्चिहिसि विइयगं पुण, लभिहिसि मूलं तु पच्छित्तं 156 एवं त्वमपि चोदक / (एक्कसि) एक वारं बहूनि मासिकानि प्रतिसेव्य एकवेलायां सर्वाण्यप्यालोचितानीति मासेन मुक्तो द्वितीयवारमुपेत्य प्रतिसेव्य तथाऽऽलोचयन् लक्षितस्वभावो मूलं, तुशब्दात् छेदं वा, लप्स्यसे, यथा लब्धवान् चारभटो मरणम्। अन्यच्च स चारभटपोत एक गरण प्राप्तवान्, त्वं पुनः ससारे अनेकानि मरणानि प्राप्स्यसि, तस्मात्प्रतिसेवकपरिणामानुरूप एष प्रायश्चित्तदानविधिर्नाऽऽलोचनानाविशेषः कृत इति नान्यथा प्रमार्जनीयः। एतदेवाऽऽहअसुहपरिणामजुत्ते-ण सेविए होइ एगमासो उ दिज्जइ य बहुसु एगो, सुहपरिणामो जया सेवे / / 157 / / अशुभपरिणामयुक्तेन सेविते निष्कारणमयतनया प्रतिसेविनेत्यर्थः। एकस्मिन् मासे एको मासः परिपूर्णो दीयते, दुष्टाध्यवसायेन प्रतिसेवनात् | पुनः प्रत्यावृत्तेरभावाच, यदा पुनः शुभपरिणामः सेवते, पुष्टमालम्बनमालम्ब्य प्रतिसेवते इत्यर्थः / दुष्टाध्यक्सायेन सेवित्वा पश्चाद् बह्वात्मनिन्दनं करोति, तस्य बहुष्वपि मासेषु प्रतिसेवितेष्वेको मासो दीयते। इह कश्चिद् दण्डदानादात्मानमपभ्राजनास्थानं दुःखितं मन्यते, तं प्रति दण्डदानादानफलमाहदिण्णमदिण्णो दंडो, सुहदुहजणणो उ दोण्ह वग्गाणं। साहूणं दिन्न सुहो, अदिन्न सुक्खो गिहत्थाणं / / 158|| द्वौ वर्गों तद्यथा-साधुवर्गो, गृहस्थवर्गश्च। तयोर्द्वयोर्वर्गयोर्दण्डो दत्तोऽदत्तश्च यथायोगं सुखदुःखजननः / तत्र साधूनां दत्तः सन् दण्डः सुखः सुखहेतुः, अदत्तः सन् दुःखकारणमिति सामर्थ्यागम्यते। गृहस्थानामदत्तः सन् दण्डः सुरखं सुखावहः; दत्तःसन् दुःखावह इति सामर्थ्यात् प्रत्येयम्। करभादेवमिति चेदत आहउद्धियदंडो साहू, अचिरेण उवेइ सासयं ठाणं / सो चियऽणुद्धियदंडो, संसारपयट्टओ होइ।।१५६।। उद्धियदंडों गिहत्थो, असणवसणविरहितोदुही होइ। सो च्चियऽणुद्धियदंडो,असणवसणभोगवं होइ॥१६०॥ उद्धृत उत्पाटितो गृहीतो दण्डो येन स उद्धृतदण्डः साधुरचिरेण स्तोकेन कालेनापैति शाश्वतं स्थानं, प्रायश्चित्तप्रतिपत्त्या अतीचारमलापगमकरणत उत्तरोत्तरविशुद्धसंयमलाभात् / स एव साधुरनुद्धृतदण्डः संसारप्रवर्तको भवति, अतीचारजातस्य संसारकारणत्वात् / तथाउद्धृतदण्डो गृहस्थोऽशनवसनविरहितो भोजनवस्त्रपरिहीनो दुःखीभवति स एवानुद्धृतदण्डोऽशनवसन-भोगवान् भवति। सूत्रम्जे भिक्खू मासियं वा दोमासियं वा तेमासियं वा चउमासियं वा पंचमासियं वा तेसिं परिहारट्ठाणाणं अण्णयरं परिहारट्ठाणं पडि-सेवित्ता आलोएज्जा, अपलिउंचियं आलोएमाणस्स मासियं वा दोमासियं वा तेमासियं वा चउमासियं वा पंचमासियं वा, पलिउंचियं वा आलोएमाणस्स दोमासियं वा तेमासियं वा चाउमासियं वा पंचमासियं वा छम्मासियं वा, तेण परं पलिउंचिए वा अपलिउचिए वा ते चेव छम्मासा / / (जे भिक्खू मासियं वा दोमासियं वा तेमासियं वा इत्यादि, यो भिक्षुर्मासिकं वा द्वैमासिकं वा त्रैमासिकं वा चातुर्मासिकं वा पाञ्चमासिक वा।वाशब्दाः सर्वे विकल्पार्थाः। तथा चाऽऽह-एतेषां परिहारस्थानानामन्यतमत् तस्येति सामदिवसीयते। यच्छब्दस्यतच्छब्दापेक्षित्वात, अप्रतिकुञ्च्य आलोचयतो मासिक वा द्वैमासिकं वा त्रैमासिकं वा चातुर्मासिकं वा पाश्चमासिकं वा, प्रतिकुच्याऽऽलोचयतः सर्वत्र आपन्नप्रायश्चित्तापेक्षया अधिको मायानिष्पन्नो गुरुमासो दीयते इति द्वैमासिकाऽऽदिक्रमेणाऽऽह-द्वैमासिकं वा त्रैमासिकं वा चातुर्मासिकं वा पाञ्चमासिकं वा पाण्मासिकंवा। (तेण परमित्यादि) ततः पाञ्चमासिकात्परिहार-स्थानात्परं परस्मिन् पाण्मासिके परिहारस्थाने प्रतिसेविते आलोचनायां प्रतिकुश्चितेऽप्रतिकुञ्चिते वाऽत एव स्थिताः षण्मासाः, तत ऊर्द्धमस्मिन् तीर्थे आरोपणाया असंभवात्।
SR No.016147
Book TitleAbhidhan Rajendra Kosh Part 05
Original Sutra AuthorN/A
AuthorVijayrajendrasuri
PublisherRajendrasuri Shatabdi Shodh Samsthan
Publication Year2014
Total Pages1636
LanguageHindi
ClassificationDictionary
File Size
Copyright © Jain Education International. All rights reserved. | Privacy Policy