SearchBrowseAboutContactDonate
Page Preview
Page 1627
Loading...
Download File
Download File
Page Text
________________ भोयण 1616 - अभिधानराजेन्द्रः - भाग 5 भोयण एमेव य भंगतियं, जोएयव्यं तु सारणाणाई। तेण सहिओ ससारो, समुद्दवणिएण दिटुंतो।।५७२।। एवमेव भङ्गत्रितयं योजनीय, तत्र प्रथमो भङ्गः "ससारो निविट्ठोससारो उडिओ 1, ससारो णिविठ्ठो असारो उडिओ विइओ भङ्गो 2 / असारो / णिविट्ठो ससारो उडिओतइओ 3, असारो निविट्ठो असारो उट्टिओएस चउत्थो 4 / " सारश्चात्र ज्ञानादिः आदिग्रहणाद्-दर्शनं चारित्रं चेति, तेन ज्ञानादिना सहितो यः साधुः स ससारो भण्यते, अत्र च समुद्रवणिजा दृष्टान्तः। 'एगो समुद्दवणिओ वोहित्थं भंडस्स भरि ससारो गओ, ससारो य पउरं हिरण्णाइ विढवेऊण आगओ। अन्नो पुण ससारो भंडं गहेऊण गओ णिस्सारो आगओ कवडियाए वि रहिओ, तं पि पुव्वेलय हारेऊण आगओ। अन्नो असारो अंगवितिओ णिहिरण्णो गओ ससारो आगओ बहुयं विढवेऊण। अन्नो पुण असारो हिरण्णरहिओ गओ असारो चेव आगओ कवडियाए विरहिओ।' एवं साधोरपि साराऽसारयोजना कर्तव्या वणिग्न्यायेन। एवं तेषां भुजानाना यदि पतद्ग्रहको भ्रमन्नेवार्द्धपथे निष्ठां याति तदा को विधिरित्यत आहजत्थ पुण पडिग्गहगो, होज्ज कडो तत्थ छुन्भए अन्नं / मत्तगगहिउव्वरियं, पडिग्गहे जं असंसर्ट।५७३|| यत्र पुनः भुञ्जतां पतद्ग्रहकः भवेत् (कडो त्ति) निष्ठितभक्तो जातः साधुपर्यन्तमप्राप्त एव, तत्र किं कर्त्तव्यमित्यत आह-तत्र तस्मिन्नि-- ठितभक्ते पतद्ग्रहके अन्यत् भक्त प्रक्षिप्यते, ततश्च यस्मिन् साधौ स निष्टितः पतद्ग्रहः तस्मादारभ्य तेनैव क्रमेण पुनः भ्राम्यते, मात्रके वा यद्बालाऽऽदीनां प्रायोग्यं गृहीतमासीत् तदिदानीमुद्ररितं तदसंसृष्ट पतद्ग्रहे छिप्त्वा पतद्ग्रहो यस्मिन् साधौ निष्ठितः तस्मादारभ्य पुनओम्यते। जं पुण गुरुस्स सेसं, तं छुडभइ मंडलीपडिग्गहणे। बालाईण व दिज्जइ, ण छुब्भई सेसगाणहियं / / 574 / / यत् पुनः गुरोः शेष भुञानस्य जातं तत्संसृष्टमपि प्रक्षिप्यते मण्डलीपतद्ग्रहके,बालाऽऽदीनां वा दीयते तदाचार्योदरितं यत्पुनराचार्यव्यतिरिक्तानामुदरितम्- अधिकं जातं तन्न प्रक्षिप्यते मण्डलीपतद्ग्रहे संसृष्टं सत्। किंचसुक्कोल्लपडिग्गहगे, विजाणिया पक्खिवे दवं सुक्के / अभत्तट्ठियाण अट्ठा, बहुलंभे जं असंसहूं / / 575 / / (सुक्क त्ति) एकः शुष्केण भक्तेन पतद्ग्रहकः, अपरः (उल्ल त्ति) आर्द्रण भक्तेन पतद्ग्रहः, एवं विज्ञाय ततः प्रक्षिपेद्द्वं शुष्कभक्तपतद्गृहे, येन तोयप्रक्षेपेण सञ्जातबन्धं तद्भक्तं सुखेनैव कवलैगृह्यते, अथ वहुलाभः सञ्जातः प्रचुरं लब्धं गुडाऽऽदि ततोऽसंसृष्टमेव ध्रियते, किमर्थम्? अभक्तार्थिकानामथे येन मनोज्ञं भवेत् / उक्ता ग्रहण-शोधिः / इदानीं भुञानस्य शोधिराच्यते, सा च चतुर्दा। एतदेवाऽऽह सोही चउक्कभावे, विगइंगालं च विगयधूमं च / रागेण सइंगालं, दोसेण सधूमगं होइ // 576 / / शुद्धौ चतुष्ककं भवति नामस्थापनांद्रव्यभावरूपम, तत्र नामस्थापने सुगमे, द्रव्यशोधिः पूर्ववत्, भावविषया पुनः शोधिः विगताङ्गारं विगतधूम च भुञ्जानस्य भावशोधिर्भवति, कथं सागारं कथंवा सधूम भवतीत्येतदेवाऽऽह- "रागेण'' इत्यादि सुगमम्। जत्तासाहणहेलं, आहरेंति जमणट्ठया जइणो। छायालीसं दोसेहि सुपरिसुद्धं विगयरागा / / 577|| चारित्रयात्रासाधनार्थधर्मसाधननिमित्तमाहात्यन्तियापनार्थ शरीरसंधारणार्थ मुनयः षट्चत्वारिंशद्दोषैः सुपरिशुद्धमाहारयन्ति, के च ते? षोडशोद्गमदोषाः षोडशोत्पादना दोषाः, दशैषणादोषाः, 'संजोयणापमाणं सइंगालं सधूमगं च'' इत्येवे षट्चत्वारिंशद्, एभिर्विशुद्धं सद् विगतरागा आहारयन्ति। हियाऽऽहारा मियाऽऽहारा, अप्पाऽऽहारा य जे नरा। ण ते विजा तिगिच्छंति, अप्पाणं ते तिगिच्छगा।॥५७८|| श्लोकः सुगमः / उक्तो भुञ्जनविधिः। ओघ० / पं०व० / दश०। व्य०। धo भोजनसमये हनुसंचालंन कुर्यात्से मिक्खू वा भिक्खुणी वा असणं वा पाणं वा खाइमं वा साइमं वा अहारेमाणे णो वामाओ हणुयाओ दाहिणं हणुयं संचारेजा आसाएमाणे, दाहिणाओ हणुयाओ वामं हणुयं णो संचारेजा आसाएमाणे, से असायमाणे लावियं आगममाणे तवे से अभिसमन्नागए भवइ, जमेयं भगवया पवेइयं तमेवं अभिसमिच्चा सव्वतो सव्वत्ताएसम्मत्तमेव समभिजाणिया।।२२०|| 'स' पूर्वव्यावर्णितो "भिक्षुः साधुः साध्वी वा अशनाऽऽदिकमाहारमुद्गमोत्पादनैषणाशुद्धं प्रत्युत्पन्नं ग्रहणैषणाशुद्धं च गृहीतं सदाङ्गारिताभिधूमितवर्जमाहारयेत्, तयोश्वाङ्गारिताभिधूमितयो रागद्वेषौ निमित्तं, तयोरपि सरसनीरसोपलब्धिः करणाभावे च कार्याभाव इति कृत्वा रसोपलब्धिनिमित्तपरिहारं दर्शयति-स भिक्षुराहारमा--हारयन्नो वामतो हनुतो दक्षिणां हनुं रसोपलब्धये सञ्चारयेदास्वादयन्नशनाऽऽदिके, नापि दक्षिणतो बामा सञ्चारयेदास्वादयन्, तत्सञ्चाराऽस्वादनेन हि रसोपलब्धौ रागद्वेषनिमित्ते अङ्गारितत्वाभिधूमितत्वे स्यातामतो यत्किञ्चिदप्यास्वादनीयं नाऽऽस्वादयेत्, पाठान्तर वा- 'आढायमाणे' आदरवानाहारे मूर्छितो गृद्धो न सञ्चारयेदिति, हन्वन्तरसङ्क्रमवदन्यत्रापि नाऽस्वादयेदिति दर्शयतिस ह्याहारं चतुर्विधमप्याहारयन रागद्वेषौ परिहरन्नास्वादयेदिति, तथा कुतश्विनिमित्ताद्धन्वन्तरं सवारयन्नप्यनास्वादयन् सञ्चारयेदिति / कि मिति? यत आह- आहारलाघवमागयमयन् आपादयन् नो आस्वादयेदित्यारवादनिषेधेन चान्तप्रान्ताऽऽहाराभ्युपगमोऽभिहितो भवति, एवं च तपः 'से' तस्य भिक्षोरभिसमन्वागत भवतीत्यादिगतार्थ यावत् से' सम्मत्तमेव समभिजाणिय त्ति आचा०१०८ अ०६उ०।
SR No.016147
Book TitleAbhidhan Rajendra Kosh Part 05
Original Sutra AuthorN/A
AuthorVijayrajendrasuri
PublisherRajendrasuri Shatabdi Shodh Samsthan
Publication Year2014
Total Pages1636
LanguageHindi
ClassificationDictionary
File Size
Copyright © Jain Education International. All rights reserved. | Privacy Policy