SearchBrowseAboutContactDonate
Page Preview
Page 162
Loading...
Download File
Download File
Page Text
________________ पच्छित्त 138 - अभिधानराजेन्द्रः - भाग 5 पच्छित्त मासाश्वत्वारो गुरूमासाः। पणमासा लघवः, षण्मासा गुरवः / तथाछेदः कतिपयपर्यायस्य मूलं, सर्वपर्यायोच्छदेन व्रताऽऽरो पणम् (तहा दुगं च ति)। अनवस्थाप्यं, पाराञ्चितं च / इह पारा शितप्रायश्चित्तवर्ती प्रायो जिनकल्पिकप्रतिरूपको वर्तते / उक्तं च - 'पारंचिउ एगागी, इचादिजिणकप्पियपडिरूवगाय।" इति। अनवस्थाप्यप्रायश्चित्तवर्त्यप्येवंगुणः। उक्तंच "संघयण विरिय आगम, सुतविहीए जो समुज्जुत्तो। निगहजुतो तवस्सी, पवयणसारे गहियअत्थो॥१॥ तिलतुसविभागमित्तो, वि जस्स असुभो न विजए भावो। निज्जूहणारिहो सो, सेसे निज्जूहणा नस्थि ।।सा एयगुणसपउत्तो, पावइ णवठप्पमुत्तगगुणोहो। एयगुणविप्पहीणो, तारिसगम्मी, भवे मूलं // 3 // " इति एतौ चैकान्ततो निरपेक्षौ / सापेक्षाणां त्वयं प्रायश्चित्तदानविधिः कथयितुप्नुपक्रान्तः, ततो मूलादारभ्य प्रायश्चित्तदानविधिरूच्यते। तथा चाऽऽहंपढमस्स होइ मूलं, विइए मूलं व छेदो छग्गुरूगा। जयणाएँ होइ सुद्धो, अजयणगुरूगा तिविहभेदो॥१६६।। प्रथमस्याऽऽचार्यसा कृतकरणस्य सापेक्षस्य महत्यप्यपराधे सापेक्षत्वात्प्रायश्चित्त मूलम् / उपलक्षणमेतत्-तेनास्यैवाकृतकरणस्यासमर्यत्वात् छेद इत्यपि द्रष्टव्यम् / द्वितीये उपाध्याये कृतकरणे तथारुभायांधृतिबलसमर्थतायां मूलम्, इतरथा छेदः / अकृतकरणे गुरू षण्मासिकम् / इहाऽऽचार्य उपाध्यायो वा यदि यतनया करणे देशकालानुरूप प्रायश्चित्तस्थानेऽवतिष्ट तदा शुद्धो, न प्रायश्चित्तविषयः, यतनया कारणे प्रवृत्तेः / अयतनया तु प्रायश्चित्तस्थाने प्रवृत्ती मूलं, छेदो वा। आचार्यस्य उपाध्यायस्य गुरुकादारभ्योक्तं, प्रकारेण त्रिविधः प्रायश्चित्त - स्य भेदः, षशुरू, छेदो , मूल च / एवमुक्तानुसारेण भिक्षुष्वपि प्रायश्चित्तदानाविधिरनुसरणीयः। एतदेवव्याचक्षाण आहसव्वेसिं अविसिट्ठा, आवित्ती तेण पढमया मूलं / सावेक्खे गुरू मूलं, कयाकए होइ पुण छेओ / / 167 / / स्रावेक्खो त्ति द काउं, गुरूस्स कयजोगिणो भवे छेदो। अकयकरणम्मि छग्गुरू, इइ अड्डोकंतिए नेयं // 168|| इति प्रायश्चितदानविधिरूक्तप्रकारेण कथयितुमभीष्टो यथा सर्वे - षामाचार्याऽऽदीनामापत्तिः प्रायश्चित्तस्यापादनमविशिष्टा, सापेक्षाणां च महत्यपराधे मूलं नामानवस्थाप्यं पाराञ्चितंचा। ततः प्रथमतया सर्वेषां मूमलमापन्नमविशिष्टमधिकृत्य गुरुलाघवचिन्तया प्रायश्चित्तदानविधिरुच्यते। तत्र सापेक्षे गुरौ आचार्य, गाथायां विभक्तिलोपः प्राकृतत्वात् / कृते कृतकरणे / 'प्रायश्चित्तं मूलं सापेक्षे।" इति वचनात् / महत्थप्यपराधे गुरौ सापेक्षत्वात् मूलमेव प्रायश्चित्तं, न त्वनवस्थाप्यं, पराञ्चित वेति ज्ञापितम् / एतदेव चोपजीव्य प्रागप्येवमरयाभि व्याख्यातम् / अकृते अकृतकरणे, गुराविति संबन्धादाचार्ये भवति प्रायश्चित्तं छेदः / (सावेवखो ति व काउमित्यादि) अत्र गुरूशब्देनोपाध्यायः प्रोच्यते. आचार्यस्योक्तत्वात्। गुरोरूपाध्यायस्य, कृतयोगिनः / कृतकरणस्य, मूलं प्रायश्चित्तमापन्नस्यापि सापेक्ष इति कृत्या प्रायश्चित छेदो भवति / तस्यापि कृतकरणस्य मनाक् निरपेक्षतायां मूलमिति प्रायश्चित्तम्। “विइए मूलं च छेदो छग्गुरूगा (166)" इति वचनात्। अकृतकरणे तुतस्मिन्नेवोपाध्याये मूलमापन्नेऽपि प्रायश्चित्त षट् गुरूकाः। गुरवः षण्मासाः, प्राक् कृतकरणतया छेदप्रायश्चित्तस्याप्यनईत्वात्। इतिएवममुना प्रकारेण (अड्ढोक्कतिए इति) इह एकैकस्मिन्नाचार्याऽऽदौ स्थानेऽकृतकरणकृतकरणभेदतो द्वे द्वे प्रायश्चित्ते। तयोश्च द्वयोरेकमा प्रायश्चित्तमपक्रामति। द्वितीयं चोत्तरस्थानेऽनुवर्तते। एकं च द्वपोरर्द्धमित्यापक्रान्त्या, ज्ञेयं प्रायश्चित्तदानम् / इदमिति संक्षिप्तमुक्तमिति। विनेयजनानुग्रहाय यन्त्रककल्पनया विशेषतो भाव्यते / तत्र यन्त्रकविधानमिदमतिर्यग् द्वादश गृहकाणि क्रियन्ते। अघोमुखं च विंशतिगृहाणि / एवं च द्वादशगृहात्मकानिर्विशतिग्रहाणि। एवं च द्वादशगृहास्मिका विंशतिगृहपड्तयो जाताः तत्र विंशतितमायां षड्तौ दक्षिणठोऽन्तिमे ये द्वे गृहके ते गुक्त्वा तस्या अधस्तात दशगृहाऽऽत्मिका एकविंशतितमा षक्तिः स्थाप्या। तस्यामप्येकविंशतितमाया षड् क्तौ ये द्वे अन्तिमे गृहके तेमुक्त्वा अधस्तात् अष्टगृहात्मिका द्वाविंशतितमा षक्तिः स्थापनीया। तस्यामपि ये द्वे अन्तिमगृहके ते मुक्त्वा तस्या अधस्तात् षड्गृहात्मिका ठयोविंशतितमा पङ्क्तिय॑यसनीया, तस्यामपिये द्वे गृहके ते विमुच्य तस्या अधस्ताचतुर्गहात्मिका चतुर्विशतितमा षडि क्तः रथापयितव्या / तस्यामपि ये द्वे अन्तिमे गृहके ते परित्यज्य तस्या अधस्तात् द्विगृहात्मिका पञ्चविंशतितमा षड्क्तिः स्थाप्यले, तस्या अधस्तादेकगृहात्मिका षट्विंशतितमा षक्तिः / एवं पटिशपयात्मकस्य यन्त्रकस्य सर्वोपरि तत्पापक्रमपङ्क्तरूपरिप्रथमगृहके कृतकरण आचार्यः स्थापनीयः। द्वितीये गृहके अकृतकरणः / तृतीये कृतकरण उपाध्यायः / चतुर्थे स एवाकृतकरणः / पञ्चमे अधिगतस्थिरभिक्षुः कृतकरणः / षष्टे स एवाकृतकरणः / सप्तने अधिगतास्थिरभिक्षुः कृतकरणः। अष्टम स एवोकृतकरणः / नवमे अनधिगतस्थिरभिक्षुःकृतकरणः। दशमे स एवाकृतकरणः। एकादशे अनधिगतास्थिरभिक्षुः कृतकरणः। द्वादरे अनधिगतोऽस्थिरोऽकृतकरणः / एवं स्थापयित्वा कृतकरणस्याऽ5चार्यस्य मूलं, तस्मिन्नेवापराधेऽकृतकरणस्य छेदः / उपाध्यायस्य मूलमापन्नस्य कृतकरणस्य छेदः / अकृतकरणस्य षण्मासगुरु / तत्रैवापराधे भिक्षोरधिगतस्य कृतकरणस्य षण्मासगुरु। अकृतकरणस्य षण्मासलधु / अधिगतस्य भिक्षोरस्थिरस्य कृतकरणस्य षण्मासलघु। अकृतकरणस्य चतुर्मासगुरु / अनधिगतस्य भिक्षोः स्थिरस्य कृतकरणस्य चतुर्मासगुरु। तस्यैव अकृतकरणस्य चतुर्मासलघु। अनधिगतस्य भिक्षोरस्थिरस्य कृतकरणस्य चतुर्मासलधु / तस्यैवाकृतकरणस्य भासगुरु १२एवं प्रथमषक्तौ मूलादारब्ध मासगुरुके निष्ठतम्। द्वितीयषड् क्तौ प्रथमे गृहके छेदः / द्वितीये षड्गुरु / तृतीये षड्गुरु / चतुर्थ षट्लघु / पञ्चमे षट्लघु। षष्ठे चतुर्गुरु। सप्तमे चतुर्गुरु / अष्टमे चतुर्लए। नवमेऽपि / दशमे मासगुरु / एकादशेऽपि मासगुरु। द्वादशमे मासलधु। अत्र छेदादारब्धमासलधुके निष्ठितम्।तृतीयषङ्क्तौ प्रथम गृहके षट्गुरु। द्वितीये षट्लघु। तृतीये षट्लघु। चतुर्थ चतुर्मासगुरु / पञ्चमे चतुर्मासगुरु / षष्टमासलघु / सप्तमेऽपि चतुर्मासलघु / अष्टमे मासुगुरु / दशमे मा
SR No.016147
Book TitleAbhidhan Rajendra Kosh Part 05
Original Sutra AuthorN/A
AuthorVijayrajendrasuri
PublisherRajendrasuri Shatabdi Shodh Samsthan
Publication Year2014
Total Pages1636
LanguageHindi
ClassificationDictionary
File Size
Copyright © Jain Education International. All rights reserved. | Privacy Policy