SearchBrowseAboutContactDonate
Page Preview
Page 1582
Loading...
Download File
Download File
Page Text
________________ भिक्खुपडिमा 1574 - अभिधानराजेन्द्रः - भाग 5 भिक्खुपडिमा रियं णो से कप्पति अणंतरिहिताए पुढवीए निद्दाइत्तए वा पयलाइत्तए वा, केवली बूया आदाणमेयं, से तत्थ निहायमाणे वा पयलायमाणे वा हत्थेहिं भूमिं परामुसेज्जा अधाविधिमेव ठाणं ठाइत्तए वा निक्खमित्तए वा उच्चारपासवणेणं उव्याहिज्जा, णो से कप्पति ओगिम्हित्तए वा परिठ्ठावित्तए वा कप्पति से पुवपडिलेहिते थंडिले उच्चारं पासवणं वा परिट्ठवित्तए, तं से उवस्सयं आगम्म ठाणं ठाइत्तए, मासियं णं भिक्खुपडिमं पडि वन्नं भिक्खायरियं णो कप्पति ससरक्खे ण काएणं गाहावतिकुलं भत्ताए वा पाणाए वा निक्खमित्तए वा पविसित्तए वा, अध पुणरेवं जाणिजा ससरक्खे सेअत्ताए वा जल्लत्ताए वा मल्लत्ताए वा पंकत्ताए वा विद्धत्थे, से कप्पति गाहावतिकुलं भत्ताए वा पाणाए वा निक्खमित्तए वा पविसित्तए वा, मासियं भिक्खुपडिमं पडिवन्नं भिक्खायरियं नो कप्पति सीओदगवियडेण वा उसिणोदगवियडेण वा हत्थाणि वा पादाणि वा दंताणि वा अच्छीणि वा मुहं वा अच्छोलित्तएवा, पधोवित्तए वा, णण्णत्थ लेवालेवेण वा भत्तामासेण वा / मासियं भिक्खुपडिमं पडिवन्नं भिक्खायरियं णो कप्पति आसस्स वा हत्थिस्स वा महिसस्स वा कोलसुणगस्स दुट्ठस्स आपदमाणस्स पदमवि पचोसकित्तए अदुवस्स आवदमाणस्स कप्पति जुगमित्तं पच्चोसकित्तए।मासियं भिक्खुपडिम पडिवनं भिक्खारियं णो कप्पति छायातो सीयं ति नो उण्हं एत्तए उपहातो उण्हति नो छायं एत्तए, जं जत्थ जयासि वा तं तत्थ अधियासए। एवं खलु एसा मासिया भिक्खुपडिमा, अधासुत्तं अधाकप्पं अधामग्गं अधातचं अधासमं कारण फासिता पालिता सोहिता तीरिता पूरिता किट्टिता आराधिता आणाए अणुपालेत्ता भवति। (तत्थ णं ति) तत्र मार्गे वसत्यादौ वा कश्चिद्वधार्थ वधनिमित्तं (गहाय त्ति) गृहीत्वा, खङ्गाऽ ऽदिकमिति शेषः / आगच्छेत् (अवलंबित्तए वा) अवलम्बयितुम् आकर्षयितु, प्रत्यवलम्बयितुं पुनः पुनरवलम्बयितुं. यथेर्याम् ईमिनतिक्रम्य गच्छेत, एतावता छिद्यमानोऽपि यं नातिशीघ्र प्रयायादिति / (पायसि त्ति) पादे,उपलक्षणत्वादुपधिहस्ताऽऽदी वा, स्थाणु मठुण्ठ उच्यते, कण्टकः प्रतीतः, हीरको नाम सकोणः कर्करिकाविशेषः, शर्करा वा न प्रविशेयुः (नीहरित्तए त्ति) निष्कासयितु विशोधयितुं शेषावयवाऽद्यपने तुं, शेष प्राग्वत्। (अच्छिसि वत्ति) अक्ष्णोनेत्रयोः (पाणाणि व त्ति) प्राणा लघुतरका मशकाऽऽदयः, नपुंसकत्वं प्राकृतत्वात् / बीजानि तिलाऽऽदीनि, रज: सूक्ष्म धूलीरूपम् / (परियावज्जेज त्ति) पर्यापतेत् लगेत, तथापीत्यध्याहार्यम् (णो सि त्ति) प्राग्वत्, (नीहरितए त्ति) निष्कासयितुमुद्धर्तु, विशोधयितु जलाऽऽदिधावनेनापनेतु, शेष प्राग्वत्। (जत्थेव सूरिए त्ति) यत्रैव, एवकारोऽवधारणे, नान्यत्रेत्यर्थः / वसतिप्रदेशे अरण्याऽऽदौ वा सूर्योऽस्तमेति अस्तं प्राप्नोति | (तत्थेव त्ति) तत्रैव वसेदित्याह-(जलसि वा इत्यादि) जले जलविषये, न तु जले एव, कथमस्तसमये (कप्पति) उपयोगवत्त्वात्तेषाम, उच्यते अत्र जलशब्देन नद्यादिजलं न गृह्यते, कि तु यत्र तृतीयो यामो दिवसस्य संपूर्णो भवति तत्र तेषां जलमेवोच्यते इति समयरीतिः, विशिष्टाभिग्रहवत्त्वात्तेषाम / स्थविरकल्पिकानां तु न तथेति, अत्रावकासिक स्थलंजलमेव भवति यत्रावश्यायः पतति / तथा चोक्तं पञ्चमाणे"अस्थि ण भते! सदासमितं सुहमे सिणेहकाए पवडति? हता! अत्थि। से भंते ! किं उद्धे पवडति, अहे पवडति, तिरिए पवडति? गोयमा ! उड्डे वि पवडति, अहे विपवडति, तिरिए वि पवडति, जहा से बादरतेआउआए अण्णजणसमाउत्ते चिर पि दीहकालं चिट्ठइतहा ण से वि। णो इणढे समट्टे से णं खिप्पामेव विद्धंसमागच्छद। " सूक्ष्मस्नेहकाय इति अप्कायविशेषः, तत्रापि चाल्पस्य स्निग्धेतरभागमपेक्ष्य बहुत्वमल्पत्वं चावसेयम् / यदाह- "पढमचरिमाउ सिसिरे, गिम्हे अद्भुतुतासि वजेत्ता, पायं वा वि सिणेहाइरक्खणट्ठा पवेसे वा।।१।।" लेपितपात्रमपि न बहिः स्थापयेत्, तत्स्ने हाऽऽदिरक्षणायेति / अत उक्तम्- 'जलं सि'' न तु नद्यादिपानीये, वाशब्दोऽपरापरभेदसंग्रहार्थम्। (थलंसि त्ति) स्थलं नाम अटवी, तत्र (दुग्गसि त्ति) दुर्गशब्देन ग्रहणं, निम्नं गर्ताऽऽदिक, विषम निम्नोन्नतं, पर्वतः प्रसिद्धः, पर्वतदुर्गः पर्वतनिकटगहनं नितम्बा का, गर्ता खड्डा, दरी गुहा, पर्वतकन्दरेति यावत् / तत्र कल्पते ता रजनीम(उवातिणावित्तए त्ति) तत्रैवातिक्रमितु, पर (नो) नैव (से) तस्य प्रतिमावतः राधोः, कल्पते पदमपि गन्तुं, ततः अग्रे इत्यध्याहारः, अपिग्रहणात् अर्द्धपदमपि। (कप्पति से इति) तस्य (कल्लं पाउप्पभायाए त्ति) श्वः प्रादुः प्राकाश्ये ततः प्रकाशप्रभातायां रजन्या. यावत्करणात् 'फुल्लुप्पलकमल-कोमल'' इत्यादिपदकदम्बकं संग्रहात् द्रष्टव्यम्। तत्रफुल्लोत्पल-कमलकोमलोन्मीलिते, फुल्लं विकसित, तच्च तदुत्पलं, च फुलोत्पलं, तच कमलश्च हरिणविशेषः, फुल्लोत्पलकमलौ, तयोः कोमलकठोरमुन्मीलितदलानां नयनयोश्चोन्मीलनं यस्मिस्तत्तथा तस्मिन, अथेति रजनीविभातानन्तरं पाण्डुरे प्रभाते रक्ताशोकप्रकाशेन किंसुकमुखस्य गुजार्द्धस्य रागेण सदृशयोःस तथा तस्मिन्, तथा कमलाकरा हृदाऽऽदयस्तेषु खण्डानि नलिनीखण्डानि तेषां बोधको यः स कमलाकरखण्डबोधकस्तस्मिन्, उत्थिते अभ्युद्गते, कस्मिन्नित्याह- सूरे / पुनः कथभूते? इत्याह- (सहस्सरस्सिम्मि दिणयरे) सहस्ररश्मौ दिनकरे, तेजसा ज्वलति देदीप्यमाने (पायीणेत्यादि) प्राची नाम पूर्वा, तदभिमुखस्य, प्रतीचिनाम पश्चिमा तरयां पश्चिमायामित्यर्थः, निद्रायितु शयन कर्तुं, प्रचला, निद्रा, तां कर्तुम्, उलङ्घयितुं वा यतः केवली ब्रूयात्, केवल्येव तद्दोषान्ज्ञातुंवक्तुंवा, समर्थः आदानंदोषाणाम् / अथवाकर्मबन्धहेतुत्वादादानमेतत्कर्मोपादानमेतदिति / कथं कर्मोपादानमिति दर्शयति-स प्रतिमाधारकः साधुस्तत्र निद्रां कुर्वाणः प्रचलायमानो वा हस्ताभ्यां भूमिपरामशेत, तर्हि किंकुर्यादित्याह (अधाविधिमिति) यथाविधिमेव स्थानं विधिमनतिक्रम्य यथाविधि, निष्क्रमितुम उच्चारप्ररत्रवणा
SR No.016147
Book TitleAbhidhan Rajendra Kosh Part 05
Original Sutra AuthorN/A
AuthorVijayrajendrasuri
PublisherRajendrasuri Shatabdi Shodh Samsthan
Publication Year2014
Total Pages1636
LanguageHindi
ClassificationDictionary
File Size
Copyright © Jain Education International. All rights reserved. | Privacy Policy