________________ भिक्खु 1567 - अभिधानराजेन्द्रः - भाग 5 भिक्खु विविहगुणतवोरए अनिचं, न सरीरं चाभिकंखए जे स भिक्खू / / 12 / / असई वोसट्ठचत्तदेहे, अकुठे व हए लूसिए वा। पुढविसमे मुणी हविज्जा, अनिआणे अकोउहल्ले जे स भिक्खू // 13 // अभिभूअकारण परीसहाई, समुद्धरे जाइपहाउ अप्पयं / विइत्तु जाईमरणं महब्भयं, तवे रए सामणिए जे स भिक्खू // 14 // हत्थसंजए पायसंजए, वायसंजए संजइंदिए। अज्झप्परए सुसमाहिअप्पा, सुत्तत्थं च बिआणइ जे स भिक्खू / / 15 / / 'प्रतिमा' मासाऽऽदिरूपां 'प्रतिपद्य' विधिनाऽङ्गीकृत्य 'श्मशाने' पितृवने 'न बिभेति' न भयं याति 'भैरवभयानि दृष्ट्वा' रौद्रभयहेतूनुपलभ्य वैतालाऽऽदिरूपशब्दाऽऽदीनि विविधगुणतपोरतश्च नित्यं' 'मूलगुणाऽऽद्यनशनाऽऽदिसक्तश्च सर्वकालं, न शरीरमभिकाते निःस्पृहतया वार्त्तमानिक भावि च, य इत्थम्भूतः स भिक्षुरिति सूत्रार्थः / / 12 / / न सकृदसकृत्सर्वदेत्यर्थः, किमित्याह 'व्युत्सृष्टत्यक्तदेहः' व्युत्सृष्टो भावप्रतिबन्धाभावेन त्यक्तो विभूषाकरणेन देहः- 'शरीर येन स तथाविधः, आकृष्टो वा यकाराऽऽदिना हतो वा दण्डाऽऽदिना लूषितो वा खङ्गाऽऽदिना भक्षितो वा श्वशृङ्गालाऽऽदिना 'पृथिवीसमः' सर्वसहो मुनिर्भवति, न च रागाऽऽदिना पीड्यते तथा अनिदानो' भाविफलाsऽशंसारहितः, अकुतूहलश्च नटाऽऽदिषु, य एवम्भूतः स भिक्षुरिति सूत्राऽर्थः // 13 // भिक्षुस्वरूपाभिधानाधिकार एवाऽह- 'अभिभूय' पराजित्य 'कायेन' शरीरेणापि, न भिक्षुसिद्धान्तनीत्या मनोवाग्भ्यामेव, कायेनानभिभवे तत्त्वतस्तदनभिभवात्, ‘परीषहान्' क्षुदादीन्, 'समुद्धरति उत्तारयति 'जातिपथात् संसारमार्गादात्मानं, कथमित्याह-- 'विदित्वा' विज्ञाय जातिमरणं संसारमूलं 'महामयं' महाभयकारण, 'तपसि रतः' तपसि सक्तः, किम्भूत इत्याह- 'श्रामण्ये' श्रमणाना सम्बन्धिनि, शुद्ध इति भावः, य एवम्भूतः स भिक्षुरिति सूत्राऽर्थः / / 14 / / तथा हस्तसंयतः पादसंयत इति कारणं विना कूर्मवल्लीन आस्ते, कारणे च सम्यग्गच्छति, तथा वाक्यसंयतः अकुशलवाग्निरोधकुशलवागुदीरणेन, संयतेन्द्रियो निवृत्त विषयप्रसरः, अध्यात्मरतः प्रशस्तध्यानाऽऽसक्तः, सुसमाहिताऽऽत्मा ध्यानाऽऽपादकगुणेषु, तथा सूत्रार्थ च यथावस्थितं विधिग्रहणशुद्ध विजानाति यः सम्यग्यथाविषयं स भिक्षुरिति सूत्रार्थः॥१५॥ तथाउवहिम्मि अमुच्छिए अगिद्धे, अन्नायउंछं पुलनिप्पुलाए। कयविक्कयसंनिहिओ विरए, सव्वसंगावगए अजे स भिक्खू // 16|| अलोल भिक्खू न रसेसु गिज्झे, ___ उंछं चरे जीविअ नाभिकंखे / इति च सक्कारणपूअणं च, चए ठिअप्पा अणिहे जे स भिक्खू // 17 / / न परं वइजासि अयं कुसीले, जेणं च कुप्पिज्जन तं वइज्जा। जाणिअ पत्तेअं पुण्णपावं, अत्ताणं न समुक्कसे जे स भिक्खू // 18 // न जाइमत्ते न य रूवमत्ते, न लाभमत्ते न सुएण मत्ते। . मयाणि सव्वाणि विवजइत्ता, धम्मज्झाणरए जे स भिक्खू / / 16 / / पवेअए अजपयं महामुणी, धम्मे ठिओ ठावयई परं पि। निक्खम्म वज्जिज्ज कुसीललिंग। न आवि हासंकुहए जे स भिक्खू // 20 // तं देहवासं असुइं असासयं / सया चए निचहिअट्ठिअप्पा। छिंदित्तु जाईमरणस्स बंधणं, उवेइ भिक्खू अपुणागम गई / / 21 / / ति बेमि // 'उपधौ' वस्त्रादिलक्षणे 'अमूञ्छित' तद्विषयमोहत्यागेन 'अगृद्धः' प्रतिबन्धाभावेन, अज्ञातोञ्छं चरति भावपरिशुद्धं, स्तोकं स्तोकमित्यर्थः, 'पुलाकनिष्पुलाक' इति संयमासारताऽऽपादकदोषरहितः, 'क्रयविक्रयसन्निधिभ्यो विरतः' द्रव्भावभेदभिन्नक्रयविक्रयपर्युषितस्थापनेभ्यो निवृत्तः 'सर्वसङ्गापगतश्चयः,' अपगतद्रव्यभावसङ्गश्चयः, स भिक्षुरिति सूत्रार्थः।।१६।। किंच-अलोलोनाम नाप्राप्तप्रार्थनपरो 'भिक्षुः' साधुः न रसेषु गृद्धः, प्राप्तेष्वप्यप्रतिबद्ध इति भावः, उञ्छ चरति भावोज्छमेवेति पूर्ववत्, नवरं तत्रोपधिमाश्रित्योक्तमिहत्वाहारमित्यपौनरुक्त्य, तथा जीवितं नाभिका क्षते, असंयमजीवितं, तथा 'ऋद्धिच' आमाँ षध्यादि-रूपां सत्कारं वस्त्राऽऽदिभिः पूजनं च स्तवाऽऽदिना त्यजति, नैतदर्थमेव यतते, स्थिताऽऽत्मा ज्ञानाऽऽदिषु, 'अनिभइत्यमायो यः स भिक्षुरिति सूत्रार्थः / / 17 / / तथा न 'पर' स्वपक्षविनेयव्यतिरिक्तं वदति अयं कुशीलः, तदप्रीत्यादिदोषप्रसङ्गात्, स्वपक्षविनेयं तु शिक्षाग्रहणबुझ्या वदत्यपि, सर्वथा येनान्यः कश्चितकुप्यति नतद्ब्रवीति दोषसद्भावेऽपि, किमित्यत आह-ज्ञात्वा प्रत्येकं पुण्यपापं. नान्यसंबन्ध्यन्यस्य भवति अग्निदाहवेदनावत्, एवं सत्स्वपिगुणेषुनाऽऽत्मानं समुत्कर्षति-नस्वगुणैर्गर्वमायाति यः स भिक्षुरिति सूत्रार्थः॥१८|| मदप्रतिषेधार्थमाह-नजातिमत्तो यथाऽहं ब्रह्मणः, क्षत्रियो वा, न च रूपमत्तो यथाऽहं रूपवानादेयः, नलाभमत्तो यथाऽहं लाभवान,न श्रुतमत्तो यथाऽहं पण्डितः,