SearchBrowseAboutContactDonate
Page Preview
Page 1540
Loading...
Download File
Download File
Page Text
________________ भासा 1532 - अभिधानराजेन्द्रः - भाग 5 भासा नकतया व्यवहारहेतुत्वात्, सत्या जनपदसत्या तथा कोङ्कणाऽऽदिषु पयः तदाऽप्याशयदोषदुष्टमिति मृषेति१, माननिःसृता यत् पूर्वमननुभूतपिचमिथ्यादि 1, सम्मतसत्या या सकललोकसाम्मत्येन सत्यतया मप्यैश्वर्यमात्मोक्तर्षख्यापनायानुभूतमस्माभिस्तदानीमैश्वर्यमित्यादि प्रसिद्धा कुमुदकुवलयोत्पलतामरसानां समानेऽपि पङ्कसंभवत्वे गोपाल- वदतः 2, मायानिः सृता यत् परवञ्चानाऽऽद्यभिप्रायेण सत्यमसत्यं वा जना अरविन्दमेव पङ्कजमन्यन्ते, नशेषमित्यरबिन्दे पङ्कजमिति सम्म- भाषते 3, लोभनिः सृता यल्लोभाभिभूतः कूटतुलाऽऽदि कृत्वा यथोक्ततसत्या 2, स्थापनासत्या या तथाविधमङ्काऽऽदिविन्यासं मुद्राविन्यास प्रमाणमिदं तुलाऽऽदीति वदतः४, प्रेमनिः सृता वदतिप्रेमवशाद्दासोऽहं चोपलभ्य प्रयुज्यते तथा एककं पुरतो बिन्दुद्वयसहितमुपलभ्यशतमि- तवेत्यादि वदतः५, द्वेषनिःसृता यत्प्रतिनिविष्टः तीर्थकराऽऽदीनामप्यवर्ण दमिति, बिन्दुत्रयसहितं सहसमिदमिति, तथा तथाविधं मुद्राविन्यासमु- भाषते 6. हास्यनिः भृता यत्केलिवशतोऽनृतभाषणं 7, भयनिःसृता पलभ्य मृत्तिकाऽऽदिषु माषोऽयं कार्षापणोऽयमिति, तथा नामतः सत्या तस्कराऽऽदिभयेनासमजसभाषणम् 8, आख्यायिकानिः सृता यक्तनामसत्या यथा कुलमवर्द्धयन्नपि कुलवर्द्धन इति, तथा रूपतः सत्या थास्वसम्भाव्याभिधानम् 6, उपघातनिः मृता चौरस्त्वमित्याद्यभ्यारूपसत्या, यथा दम्भतो गृहीतप्रव्रजितरूपः प्रव्रजितोऽयमिति, तथा ख्यान् 10 / अत्रापि सङ्ग्रहणिगाथामाह- 'कोहे माणे' इत्यादि प्रतीत्य-आश्रित्य वस्त्वन्तरं सत्या प्रतीत्यसत्या तथा अनामिकाया भावितार्था। सत्यामृषा दशविधा। तद्यथा- 'उप्पण्णमिस्सिया' इत्यादि, कनिष्ठामधिकृत्य दीर्घत्वं मध्यमामधिकृत्य हस्वत्वं, न च वाच्यं कथमे- उत्पन्ना मिश्रिता अनुत्पन्नैः सह सङ्ख्यापूरणार्थ यत्र सा उत्पन्नमिश्रिता, कस्यां ह्रस्वत्वं दीर्घत्वं च तात्विकं? परस्परविरोधादिति, भिन्ननिमित्त- एवमन्यत्रापि यथायोगं भावनीयं, तत्रोत्पन्नमिश्रिता यथा करिमश्चित् ग्रामे त्वेन परस्परविरोधासम्भवात्। तथाहि- तामेव यदि कनिष्ठां मध्यमा वा नगरे वा ऊनेष्वधिकेषु वा दारकेषु जातेषु दश दारका अस्मिन्नध जाता एकामड्गुलिमङ्गीकृत्य-हस्वत्वं दीर्घत्वं च प्रतिपाद्येत ततो विरोधः इत्यादि 1, एवमेव मरणकथने विगतमिश्रिता २,तथा जन्मतो मरणस्य सम्भवेत्, एकनिमित्तपरस्परविरुद्धकार्यद्वयासम्भवात्, यदात्वेकामधि- च कृतपरिमाणस्याभिधाने विसंवादेन चोत्पन्नविगतमिश्रिता 3, तथा कृत्य ह्रस्वत्वमपरामधिकृत्य दीर्घत्वं तदा सत्त्वासत्त्वयोरिव भिन्ननिमित्त- प्रभूतानां जीवतां स्तोकानां च मृतानां शखशखनकाऽऽदी नामेकत्र त्यान्न परस्परं विरोधः, अथ यदि तात्त्विके ह्रस्वत्वदीर्घत्वे ततऋजुत्व- राशौ दृष्टे यदा कश्चिदेवं वदति-अहो महान् जीवराशिरयमिति तदा सा वकत्वे इव कस्मात्ते परनि-रपेक्षे न प्रतिभासेते? तस्मात् परोपाधि- जीवमिश्रिता, सत्यामृषात्वं चास्या जीवत्सु सत्यत्वात् मृतेषु मृषात्वात् कत्वात् काल्पनिके इमे इति, तदयुक्तं, द्विविधा हि वस्तुनो धर्मो:- 4, तथा यदा प्रभूतेषु मृतेषु स्तोकेषु जीवत्सु एकत्र राशीकृतेषु शखासहकारिव्यङ्ग्यरूपा इतरेच, तत्र ये सहकारिव्यङ्ग्यरूपास्ते सहकारि- ऽऽदिष्येवं वदति- अहो महानयं मृताजीवराशिरिति तदा सा अजीसम्पर्कवशात् प्रतीतिपथमायान्ति, यथा पृथिव्यां जलसम्पर्कतो गन्धः, वमिश्रिता, अस्यापि सत्या मृषात्वं सत्यत्वात् जीवत्सु मृषात्वात् 5, इतरे त्वेवमेवापि यथा कर्पूराऽऽदिगन्धः, ह्रस्वत्वदीर्घत्वे अपि च सह- तथा तस्मिन्नेव राशौ एतावन्तोऽत्र जीवन्त एतावन्तश्च मृता इति नियमे - कारिव्यङ्ग्यरूपे, ततस्ते तं सहकारिणमासाद्याभिव्यक्तिमायात नावधारणतो विसंवादेजीवाजीवमिश्रिता 6, तथा मूलकाऽऽदिकमनन्तइत्यदोषः / तथा व्यवहारोलोकविवक्षा, व्यवहारतः सत्या व्य-वहार- काय तस्यैव सत्कैः परिपाण्डुपत्रैरन्येन वा केनचित्प्रत्येकवनस्पतिना सत्या, यथा गिरिदह्यते, गलति भाजनम्, अनुदरा कन्या, अलोमिका मिश्रमवलोक्य सर्वोऽप्येषोऽनन्तकायिक इति वदतोऽनन्तमिश्रिताः 7, एडका, लोका हि गिरिगततृणदाहेतृणाऽऽदिना सह गिरेरभेदं विवक्षित्वा- तथा प्रत्येकवनस्पतिसङ्घातमनन्तकाविकेन सह राशीकृतमवलोक्य गिरिदह्यते इति बुवन्ति, भाजनादुदके श्रवति उदकभाजनयोरभेदं प्रत्येकवनस्पतिरयं सर्वोऽपीतिवदतः प्रत्येकमिश्रिताः 8, तथाऽद्धा, विवक्षित्वा गलति भाजनमिति, संभोगबीजप्रभवोदराभावे अनुदरा कालः-स चेह प्रस्तावात् दिवसो, रात्रि परिगृह्यते,स मिश्रितो यथा इति,लवनयोग्यलोमाभावे अलोमिकेति / ततो लोकव्यवहारमपेक्ष्य साऽद्धामिश्रिता, यथा कश्चित् कञ्चन त्वरयन् दिवसे वर्तमान एव वदतिसाधोरपि तथा बुवतो भाषा व्यवहारसत्या भवति, तथा भावो वर्णाऽऽदि- उतिष्ठ रात्रिजतिति, रात्रौ वा वर्तमानायाभुत्तिष्ठोद्गतः सूर्य इति 6, तथा र्भावतः सत्या भावसत्या, किमुक्तं भवति?- यो भावो वर्णाऽऽदिर्यस्मि- दिवसस्य रात्रेर्वा एकदेशोऽद्वाद्धा, सा मिश्रिता यया सा अद्धाऽद्धा न्नुत्कटो भवति तेन या सत्या भाषा (सा) भावसत्या, यथा सत्यपि मिश्रिता यथा प्रथमपौरुष्यामेव वर्तमानायां कश्चित्कञ्चन त्वरयन् एवं पञ्चवर्णसम्भवे बलाका शुक्लेति, तथा योगः- सम्बन्धः तस्मात् सत्या वदति-चल मध्याहीभूतमिति / असत्या-मृषा द्वादशविधा, तद्यथायोगसत्या, तत्र छत्रयोगात् विवक्षितशब्दप्रयोगकाले छत्राभावेऽपि (आमतणि इति) तत्र आमन्त्रणी हे देवदत्त ! प्रयाहि इत्यादि एषा छत्रयोगस्य सम्भवात् छत्री, एवं दण्डयोगात् दण्डी, औपभ्यसत्या यथा प्रागुक्त-सत्याऽऽदिभाषात्रयलक्षणविकलत्वान्न सत्या नापि मृषा नापि समुद्रवत्तडागः / अत्रैवार्थे विनेयजनानुग्रहाय सङ्ग्रहणिगाथामाह- सत्या-मृषा, केवलं व्यवहारमात्र प्रवृत्तिहेतुरित्यसत्यामृषा१, एवं सर्वत्र जणवय सम्मयठवणा, इत्यादिभावितार्था / मृषाभाषा दशविधा। तद्यथा- भावना कार्या, आज्ञापनी कार्येषु परस्य प्रवर्तनम् यथेदं कुर्विति 2, कोहनिस्सिया इत्यादि क्रोधान्निः सृता क्रोधा-द्विनिर्गता इत्यर्थः, एवं याचनी कस्यापि वस्तुविशेषस्य देहीतिमार्गणम् 3, पृच्छनी-अविज्ञासर्वत्रापि भावनीयं, तत्र क्रोधाभिभूतो विसंवादनबुद्ध्या परप्रत्यायनाय तस्य संदिग्धस्य कस्यचिदर्थस्य परिज्ञानाय तद्विदः पार्थे चोदना४, यत्सत्यमसत्यं वा भाषते तत्सर्व मृषा, तस्य हि आशयोऽतीव दुष्टस्ततो प्रज्ञापनी विनीतविनेयस्य विनेयजनस्योपदेशदानं यथा प्राणिवयदपि घुणाक्षरन्यायेन सत्यमापतति शाठ्यबुद्ध्या वोपेत्य सत्यं भाषते | धान्निवृत्ता भवन्ति भवान्तरे प्राणिनो दीर्घाऽऽयुष इत्यादि / उक्त च
SR No.016147
Book TitleAbhidhan Rajendra Kosh Part 05
Original Sutra AuthorN/A
AuthorVijayrajendrasuri
PublisherRajendrasuri Shatabdi Shodh Samsthan
Publication Year2014
Total Pages1636
LanguageHindi
ClassificationDictionary
File Size
Copyright © Jain Education International. All rights reserved. | Privacy Policy