SearchBrowseAboutContactDonate
Page Preview
Page 1535
Loading...
Download File
Download File
Page Text
________________ भासा 1527 - अभिधानराजेन्द्रः - भाग 5 भासा पण्णवणी णं एसा भासा न एसा भासा मोसा। अह भंते ! जा स्त्रीकामितेति लिङ्गानि, सप्त पुंस्त्वे प्रचक्षते // 2 // जातीइ इत्थियाणवणी जाइत्ति पुमआणवणी जातीति स्तनाऽऽदिश्मश्रुकेशाऽऽदि-भावाभावसमन्वितम्। णपुंसगाणवणी पण्णवणी णं एसा भासा न एसा भासा मोसा? नपुंसकं बुधाः प्राहु-मोहानलसुदीपितम् // 3 // " हंता ! गोयमा ! जातीति इत्थिआणमणी जातीति पुमआणवणी तथाऽन्यत्राप्युक्तम्जातीति णपुंसगाणमणी पण्णवणी णं एसा भासा ण एसा भासा "स्तनकेशवती स्त्री स्या-ल्लोमशः पुरुषः स्मृतः। मोसा। अह भंते ! जातीति इत्थिपण्णवणी जातीति पुमपण्ण उभयोरन्तरं यच, तत्र भावे नपुंसकम् / / 1 / / " वणी जातीति णपुंसगपण्णवणी पण्णवणी णं एसा भासा ण एसा न चैवंरूपाणि स्क्यादिलक्षणानि खट्वाऽऽदिषूपलभ्यन्ते / तथाहिभासा मोसा? हंता! गोयमा ! जातीति इत्थिपण्णवणी जाईति यद्येकैकावयवपृथक्करणेन सम्यग निभालनं क्रियते तथापि न तेषां पुमपण्णवणी जाईति णपुंसगपण्णवणी पण्णवणी णं एसा भासा स्त्र्यादिलक्षणानां तत्रोपलम्भोऽस्ति, ततः प्रज्ञापनीयं भाषा न वेति ण एसा भासा मोसा। (सूत्रम्-१६२) जातसंशयः तदपनोदाय पृच्छति। अत्र भगवानाह- 'हंता गोयमेत्यादि' 'अह भंते ! गाओ मिया' इत्यादि, अथ भदन्त ! गावः प्रतीताः, मृगा अक्षरगमनिका प्राग्वत् / भावार्थस्त्वयम्- नेह शब्दप्रवृत्तिचिन्तायां अपि प्रतिताः, पशवः-अजाः, पक्षिणोऽपि प्रतीताः, प्रज्ञापनी यथोक्तानि स्त्र्यादिलक्षणानि स्त्रीलिङ्गाऽऽदिशब्दाभिधेयानि, किन्त्वप्रज्ञाप्यतेऽर्थोऽनयेति प्रज्ञापनी, किम् अर्थप्रतिपादनी? प्ररूपणीयेति भिधेयधर्मा इयमयमिदंशब्दव्यवस्थाहेतवः गुरूपदेशपारम्पर्यगम्याः यावत्, णमिति वाक्यालङ्कारे, एषा भाषा सत्या नैषा भाषा मृषेति / स्त्रीलिङ्गादिशब्दाभिधेयाः, नचैते कल्पनामात्रं, वस्तुतस्तत्तच्छब्दाइयमत्र भावनागाव इति भाषा गोजाति प्रतिपादयति, जातौ च त्रिलिङ्गा भिधेयतया परिणमनभावात्. तेषामभिधेयधर्माणां तत्त्वतस्तात्त्विकत्वात्। अप्य अभिधेयाः, लिङ्गत्रयस्याऽपि जातौ सम्भवात्. एवं मृगपशुप आह च शकटसूनुरपि- "अयमियमिदमितिशब्दव्यवस्थाहेतुरभिधेयधर्म क्षिष्वपि भावनीयम्, न चैते शब्दास्त्रिलिङ्गाभिधायिनस्तथाप्रतीतेर उपदेशगम्यः स्त्रीपुनपुंसकत्वानीति" व्यवस्थापितश्चायमर्थो विस्तरकेण भावात् किन्तु पुंलिङ्गगर्भास्ततः संशयः किमियं प्रज्ञापनी, किंवा नेति? स्वोपज्ञशब्दानुशासनविवरण इति, ततः शाब्दव्यवहारापेक्षया यथावस्थिभगवानाह- 'हंता गोयमा!' हन्तेत्यवधारणे गौतम ! इत्यामन्त्रणे, गाव तार्थप्रतिपादनात् प्रज्ञापनीयं भाषा, दुष्टविवक्षातः समुत्पत्तेरभावात् इत्यादिका भाषा प्रज्ञापनी, तदर्थकथनाय प्ररूपणीया, यथावस्थिता परपीडाहेतुत्वाभावाच वमृषेति। अहभंते!' इत्यादि, अथ भदन्त! याच र्थप्रतिपादकतया सत्यत्वात्, तथापि जात्यभिधायिनीयं भाषा, जातिश्च रत्र्याज्ञापनी आज्ञाप्यते-आज्ञासम्पादने प्रयुज्यतेऽऽनया सा आज्ञापनी त्रिलिङ्गार्थसमवायिनी, ततो जात्यभिधानेन त्रिलिङ्गाअपि यथा-सम्भवं रिखया आज्ञापनी स्त्र्याज्ञापनी, स्त्रिया आदेशदायिनीत्यर्थः / या च विशेषा अभिहिता भवन्तीति भवति यथावस्थितार्थाभिधानादियं पुमाज्ञापनी नपुंसकाऽऽज्ञापनी, प्रज्ञापनीयं भाषा नैषाभाषा मृषेति? अत्रेदं प्रज्ञापनी भाषेति / यदप्युक्तम्-किन्तु पुंलिङ्गगर्भा इति, तत्र शब्दे संशयकारणम्- किल सत्या भाषा प्रज्ञापनी भवति, इयं च भाषा आज्ञालिङ्ग व्यवस्था लक्षणवशात, लक्षणं च- 'स्त्रीपुंनपुंसक-सहोक्तौ परं' सम्पादनक्रियायुक्ताभिधायिनी, आज्ञाप्यमानश्च इत्यादिः तथा कुर्यान्न तथा 'ग्राम्याशिशुद्विखुरसड़े स्त्री प्रायः' इत्यादि, ततो भवेत् कचित् वा? ततः संशयमापन्नो विनिश्चयाथ पृच्छति / अत्र भगवानाह- 'हंता शब्दे लक्षणवशात् स्त्रीत्व, क्वचित् पुस्त्वं, क्वचित् नपुंसकत्वं वा / गोयमा !' इत्यादि, अक्षरगमनिका सुगमा। भावार्थस्त्वयम्- आज्ञापनी परमार्थतः पुनः सर्वोऽपि जातिशब्दस्त्रिलिङ्गानप्यर्थान् तत्तद्देशकाल भाषा द्विधापरलोकाबाधिनी, इतराच। तत्र या स्वपरानुग्रहबुद्ध्या शाट्यप्रस्तावाऽऽदिसामर्थ्यवशादभिधत्ते इति न कश्चिद्दोषः, न चेयं परपीडा मन्तरेण आमुष्मिकफलसाधनायं प्रतिपन्नहि-काऽऽलम्बनप्रयोजना विवजनिका, नाऽपि विप्रतारणाऽऽदिदुष्टविवक्षासमुत्था ततो न मृषेति क्षितकार्यप्रसाधनसामर्थ्ययुक्ता विनीतस्त्र्यादिविनेयजनविषया सा प्रज्ञापनी। 'अह भंते ! जा य इत्थिवऊ' इत्यादि अथेति प्रवे भदन्त ! परलोकाबाधिनी, एषैव च साधूनां प्रज्ञापनी, परलोकाबाधनात्, इतरा इत्यान्त्रणे, या च स्त्रीवाक् स्त्रीलिङ्गप्रतिपादिका भाषा स्वट्टा लतेत्यादि त्वितरविषया, सा च स्वपरसल्केशजननात, मृषेत्यप्रज्ञापनी साधुलक्षणा, या पुरुषवाक् घटः पट इत्यादिरूपा, या च नपुंसकवाक् कुड्यं वर्गस्य / उक्तं च- "अविणीयमाणवतो, किलिस्सई भासई मुसतह य। काण्डमित्यादिलक्षणा प्रज्ञापनीयं भाषा नैषा भाषा मृषेति? किमत्र संश घंटालोहं नाउ, को कडकरणे पवत्तेज्जा? ||1 // " क्रिया हि द्रव्यं विनमयति यकारणं येनेत्थं पृच्छति? इति चेत्, उच्यते- इह खटाघटकुज्याऽऽदयः नाद्रव्यमित्यभिप्रायः। अह भंते ! जाय इत्थि पण्णवणी' इत्यादि / अथ शब्दाः यथाक्रमं स्त्रीपुंनपुंसकलिङ्गाभिधायिनः / स्त्रीपुंन-पुंसकानां च भदन्त ! या च भाषा स्त्रीप्रज्ञापनास्त्रीलक्षणप्रतिपादिका, 'योनिमृदुत्वलक्षणमिदम् मस्थैर्य , मुग्धता' इत्यादिरूपा। या च पुंप्रज्ञापनीपुरुषलक्षणप्रतिपादिका'योनिमृदुत्वमस्थैर्य , मुग्धता क्लीवता स्तनौ। 'मेहनं खरता दाढ्य इत्यादिरूपा। याच नपुंसकप्रज्ञापनीनपुंसकलक्षणापुंस्कामितेति लिङ्गानि, सप्त स्त्रीत्वे प्रचक्षते॥१॥ भिधायिनी स्तनाऽऽदिश्मश्रुसकप्रज्ञापनीनपुंसकलक्षणभिधायिनी स्तनामेहनं खरता दाळ शौण्डीर्य श्मश्रु धृष्टता। ऽऽदिश्मश्रुकेशाऽऽदि भावाभावसमन्वितम्। इत्यादि लक्षणा, प्रज्ञापनीयं
SR No.016147
Book TitleAbhidhan Rajendra Kosh Part 05
Original Sutra AuthorN/A
AuthorVijayrajendrasuri
PublisherRajendrasuri Shatabdi Shodh Samsthan
Publication Year2014
Total Pages1636
LanguageHindi
ClassificationDictionary
File Size
Copyright © Jain Education International. All rights reserved. | Privacy Policy