SearchBrowseAboutContactDonate
Page Preview
Page 1529
Loading...
Download File
Download File
Page Text
________________ भासग 1521 - अभिधानराजेन्द्रः - भाग 5 भासग दाप्रतियोगिनि सति तद्गुणापेक्षया तथाभवनशीलानि भावुकानि 'लवपतपदस्थाभूवृष०-" / 3 / 2 / 154 / (पा०) इत्यादिना उकञ् ताच्छीलिकत्वादिति / तद्विपरीतानि अभाव्यानि चलनाऽऽदीनि लोके द्विप्रकाराणि भवन्ति द्रव्याणि वस्तूनि, वैडूर्यस्तत्र मणिः अभाव्योऽन्यद्रव्यैः काचाऽऽदिभिरिति गाथार्थः / पं०व० 3 द्वार। आव०। मङ्गले, ना तद्वति, त्रिका 'मुहुरहो रसिका भुवि भावुकाः।" इति / वाचन भावुज्जुयया स्त्री०(भावर्जुकता) भावस्य मनस ऋजुकता भावर्जुकता मनसो। यथावस्थितार्थप्रत्यायनार्थायां प्रवृत्तौ, तद्रूपे सत्यभेदे च। स्था० 4 ठा० 1 उ० भ० भावेऊण अव्य०(भावयित्वा) वासयित्वेत्यर्थे, पञ्चा० 10 विव०) भावेमाण त्रि०(भावयत्) वासयति, स्था०६ ठा०। भावोवक्कम पुं०(भावोपक्रम) भावस्य परकीयाभिप्रायस्योपक्रमण परिज्ञानं भावोपक्रमः1 उपक्रमभेदे, अनु०। निचू०। (तद्भेदाऽऽदिवक्तव्यता 'उवक्कम' शब्दे द्वितीयभागे 871 पृष्ठे गता) भावोवयार पुं०(भावोपकार) सम्यक्त्वाऽऽदिके,ध०२ अधिक। भावोवयमइ त्रि०(भावोपहतमति) भावेन शङ्काऽऽदिपरिणामेन हता दूषिता मतिर्यस्य स भावोपहतमतिकः / शङ्काऽऽदिकलुषिताध्यवसाये, बृ०१३०२ प्रक०। भास धा०(भिस) दीप्ती, भ्वादि०-आत्म० / अकo"भासेमिसः" 18 / 4 / 203 / इति प्राकृतसूत्रेण भासेर्भिसाऽऽदेशः। भिसइ। भासइ। प्रा० 4 पाद। भासते, अभासिष्ट। चङिवा ह्रस्वः। अवीभसत्। अवभासत्। वाचका *भास पुं० / भास-घञ् अच् वा। प्रकाशे, स०। गोष्ठ, कुक्करे, शुक्र, वाचला पक्षिविशेषे, ज्ञा०१श्रु०१७ अ० भासः शकुन्त इति / प्रश्न०१ आश्र० द्वार। *भस्मन न०। 'भप्प' शब्दार्थे प्रा०२ पाद। *भाषधा० वचने, भ्वादि०-आत्म-द्विक०-सेट् / भाषते। अभाषिष्ट / चडि ह्रस्वः।वाच० भाषते तु व्यक्तवचनैरिति / विपा०२ श्रु० 10 // एकोनत्रिशत्तमे महाग्रहे, "दो भासा।" स्था०२ ठा०३ उ०) *भाष्य न०। गाथानिबद्धे, सूत्रव्याख्यानरूपे बृहद्भाष्य-व्यवहारभाष्याऽऽदिके ग्रन्थविशेषे, सघा०१ अधि०१ प्रस्ता०। विशे० स्था०। परैः श्रुयमाणे जपभेदे, यस्तु परैः श्रूयते स भाष्य इति / ध०२ अधि०। / कथनीये, त्रि०ा वाचा भासंत त्रि०(भाषमाण) व्यक्तं कथयति, व्य० 1 उ०। सूत्र०ा विपा० औ०।दश। स्थान *भासमान त्रि०ा शोभमाने, भ०५ श०८ उ०। औ०॥ *भास्वत् पुं० : महोरगभेदे, प्रज्ञा०१ पद। भासग पुं०(भाषक) भाषत इति भाषकः। भाषणक्रियाविशिष्ट, आ०म०१ | अ०) वक्तरि, प्रव०७२ द्वार / सूत्र०। भाषालब्धिसम्पन्ने, आ०म०१ अ०। रथा०। विज्ञातविशेषरूपस्य सव्युत्पत्तिविशेषकनाममात्रकथनेन व्यक्तिमात्रकारके व्याख्यातृभेदे विशे०। साम्प्रतं प्रागुपन्यस्तभाषाऽऽदिप्रतिपादनार्थं नियुक्तिकृदाह कट्ठ पोत्थे चित्ते, सिरिघरिए वोंड देसिए चेव। भासग विभासए वा, वत्तीकरए य आहरणा / / 135 // काष्ठ इति काष्ठविषयो दृष्टान्तः, यथा काष्ठे कश्चित् तद्रूपकारः रखल्याकारमात्रं करोति, कश्चित स्थूलावयवनिष्पत्ति,कश्चित्पुनरवशेषाङ्गोपाङ्गाऽऽद्यवयवनिष्पत्तिम्, एवं काष्ठकल्पं सामायिकाऽऽदिसूत्रम्, तत्र भाषकः परिम्थूरमर्थमात्रमभिधत्ते, यथा समभावः सामायिकमिति, विभाषकस्तु तस्यैवानेकधा अर्थमभिधत्ते, यथा समभावः सामायिकं, समानां वा ज्ञानदर्शनचारित्राणां य आयः स समायः, समाय एव सामायिकं, स्वार्थेकण् प्रत्यय इत्यादि / तथा व्यक्तीकरणशीलो व्यक्तिकरः, यः खलु निरवशेषव्युत्पत्तिरतिचारानतिचारफलाऽऽदिभेदभिन्नमर्थभाषतेसव्यक्तिकर इति भावः / स च निश्चयतः चतुर्दशपूर्वधर एव, इह भाषकाऽऽदिस्वरूपात व्याख्यानात् भाषाऽऽदय एव प्रतिपादिता द्रष्टव्याः, भाषाऽऽदीनां तत्प्रभवत्वात्। उक्तं च विशेषावश्यके "पढमो रूवाऽऽगारं, थूलावयवोपदेसणं वीओ। तइओ सव्वावयवो, निद्दोसो सव्वहा कुणइ / / 1426 / / कट्ठसमाण सुत्तं, तदत्थरूवेगभासणं भासा। थूलट्ठाणविभासा, सव्वेसिं वत्तियं नेयं / / 1427 // " संप्रति पुस्तविषयो दृष्टान्तः-यथा पुस्ते कश्चिदाकारमात्रं करोति, कश्चित्परिस्थूलावयवनिष्पत्ति, दार्शन्तिकयोजना पूर्ववत् / इदानी चित्रविषयो दृष्टान्तः- यथा चित्रकर्मणि कश्चिद्रर्तिकाभिरकारमात्रं करोति, कश्चित् हरितालाऽऽदिवर्णोद्धेदं, कश्चित्त्वशेषपर्यायैर्निष्पादयति / दार्टान्तिकयोजना पूर्ववत्। श्रीगृहिकोदाहरणम्- श्रीगृहं भाण्डागारं तदस्यास्तीति "अतोऽनेकस्वराद् / 72 / 6 / " इति इप्रत्ययः / तदृष्टान्तभावना इयम् - कश्चिद् रत्नानां भाजनमेव वेत्ति, इह भाजने रत्नानि सन्तीति, कश्चिद्धातिमात्रमेव अपि, कश्चित्पुनर्गुणानपि,एवं प्रथमद्वितीयतृतीयकल्पभाषकाऽऽदयो द्रष्टव्याः / तथा-वोडमिति पद्म, तद्यथाईषद्भिन्नमर्द्धभिन्नं, विकसितरूपमिति त्रिधा भवति, एवं भाषकाऽऽद्यपि क्रमेण योजनीयम् / इदानी देशिकविषयमुदाहरणम्-देशनं देशः, कथनमित्यर्थः, सोऽस्यास्तीति देशिकः- यथा कश्चिद्देशकः पन्थानं पृष्टः सन् दिग्मात्रमेव कथयति, कश्चित्तद्व्यवस्थितग्रामनगराऽऽदिभेदेन, कश्चित्पुनस्तदुत्थगुणदोषभेदेन कथयति। एवं भाषकाऽऽदयोऽपि क्रमेण योजनीयाः। तदेवं तावद्विभाग उक्तः।।१३५।। आ० म०१ अ०। अनुयोगाऽऽचार्येण यद्भणितंतस्मादूनं योऽन्यस्य भाषते स भाषक उच्यते। विशे०। “एगपगारं अत्थं बुवाणो भासगो त्ति।''आ०चू० 1 अ०। वृ०॥ भाषकः परिस्थूरमर्थमात्रमभिधत्त इति / आ०म० 10 // नैरयिकाऽऽदिजीवानां भाषकाऽभाषकत्वं दण्डकेन निरूप यन्नाहदुविहा नेरइया पन्नत्ता, तं जहा-मासगा चेव। अभासगा चेव एवं, एगिदियवज्जा सव्वे / / 10 / / भाषादण्डके भाषका भाषापर्याप्त्युदये, अभाषकास्तदपर्याप्तकावस्थायामिति। एकेन्द्रियाणां भाषापर्याप्तिनास्तीत्यत आह-एवमित्यादि। स्था०२ ठा०२ उ०॥
SR No.016147
Book TitleAbhidhan Rajendra Kosh Part 05
Original Sutra AuthorN/A
AuthorVijayrajendrasuri
PublisherRajendrasuri Shatabdi Shodh Samsthan
Publication Year2014
Total Pages1636
LanguageHindi
ClassificationDictionary
File Size
Copyright © Jain Education International. All rights reserved. | Privacy Policy