SearchBrowseAboutContactDonate
Page Preview
Page 1523
Loading...
Download File
Download File
Page Text
________________ भावणा 1515 - अमिधानराजेन्द्रः - भाग 5 भावत्थव मोहो य 4 मोहजणणं 5, मनोवाकायेभ्योऽशुभेभ्यस्त्रुट्यति। यदिवा-अतीव सर्वबन्धनेभ्यस्त्रुएवं सा हवइपंचविहा / / 53|| ट्यति मुच्यते अतित्रुट्यति संसारादतिवर्तेत, मेधावी मर्यादाव्यवस्थितः उन्मार्गदेशना 1 मार्गदूषण 2 मार्गविप्रतिपत्तिः 3 मोहः 4 मोहजननंच सदसद्विवेकी वाऽरिमन् लोके चतुर्दशरज्ज्वात्मके भूतग्रामलोके वा 5 / एवं सा सम्मोही भावना भवति पञ्चविधा / तत्र पारमार्थिकानि यत्किमपि पापकर्म सावद्यानुष्ठानरूपं तत्कार्य वा अष्टप्रकार कर्म तत् ज्ञानाऽऽदीन्यदूषयन्नेव तद्विपरीतं धर्ममार्ग यदुद्दिशति सा उन्मार्गदेशना। ज्ञपरिज्ञया जानन प्रत्याख्यानपरिज्ञया च तदुपादानं परिहरन् ततस्त्रुआह च- "नाणाऽऽदि अदूसितो, तविवरीयंतु उवदिसइ मगं। उम्मग्ग- ट्यति, तस्यैव लोकं कर्म वा जानतो नवानि कर्माण्यकुर्वतो निरुद्धाऽऽश्रदेसगो ए-स आयअहिओ परेसिंच।।१।।" तथा पारमार्थिक ज्ञानदर्शन- वद्वारस्य विकृष्टतपश्चरणवतः पूर्वसंचितानि कर्माणि त्रुट्यन्ति, निवर्तन्ते चारित्रलक्षणं भावमार्ग, तत्प्रतिपन्नांश्च साधुन् पण्डितमानी स्वमनीषा- वा, नवं च कर्माकुर्वतोऽशेषकर्मक्षयो भवतीति॥६॥ सूत्र०१ श्रु०१५ निर्मितैर्जातिदूषणैर्यद् दूषयति तन्मार्गदूषणम् / आह च- "नाणाइति- अातत्प्रतिपादके आचाराङ्गद्वितीयश्रुतस्कन्धस्य पञ्चदशेऽध्ययने च। हामगं, दूसइ जो जे य मग्गपडिवन्ना। अखुहो जाईए खलु, भण्णइ सो आचा०१श्रु०१ अ०१ उ०। सा प्रश्र०) मग्गदूस त्ति // 1 // " तथा तमेव ज्ञानाऽऽदिमार्गमसद्दूषणैर्दूषयित्वा ___ भावनाविषयसूचीजमालिवद्देशत उन्मार्ग यत्प्रतिपद्यते सा मार्गविप्रतिपत्तिः / आह च- (1) भावनानिर्वचनम्। "जो पुण तदेव मग्गं, दूसित्ता अपंडिओ खतमाए। उम्मग्गं पडिवाइ, (2) भावनानिक्षेपचातुर्विध्यम्। विप्पडिवण्णे समग्गस्स॥१॥" तथा निकाममुपहतमतिः सन्नतिगहनेषु (3) भावनापरिसंख्यानम्। ज्ञानाऽऽदिविचारेषु यन्मुह्यति, तच्च परतीर्थिकसम्बन्धिनीं नानाविधां (4) आत्मभावनाया द्रव्यतो भावतश्च द्वैविध्यम्। समृद्धिमालोक्य मुह्यति स मोहः / आह च- "तह तह उवयमइओ, (5) भावनानां नामग्राहं फलप्ररूपणम्। मुज्झइनाणचरणंतरालेसु। इड्डीओय बहुविहा, दलुं जन्नो तओ मोहो // 1 // ' तथा स्वभावेन कपटेन वा दर्शनान्तरेषु परस्य मोहमुत्पादयति (6) मैत्र्यादिचातुर्विध्येन भावनानां निरूपणम्। तन्मोहजननम्। आह च-"जो पुण मोहेइपरं, सम्भावेणं कइतवेणं वा। (7) पञ्चविंशतिर्भावनाः। संमोहभावणं सो, पकरेइ अबोहिलाभाय।।१।।" एताश्च पञ्चविंशतिरपि (8) कन्दर्पदैवकिल्विषाभियोगिकाऽऽसुरीसांमोहीभेदतो भावनापञ्चभावनाः सम्यक् चारित्रविघ्नविधायित्वादशुभा इति यतिभिः परिहर्तव्याः। विधत्वम्। यदु-क्तम्- ''एयाउ विसेसेण, परिहरइ चरणविग्घभूयाओ / एयानि- (E) सद्भावनाभावितस्य यद्भवति तन्निदर्शनम्। रोहो उच्चिय, सम्म चरणं पि पावति // 1 // " इति। प्रव०७३ द्वार।। भावणाजोग पुं०(भावनायोग) योगभेदे, यो० वि०। अष्ट०। भावणाहि य सुद्धाहिं, सम्म भावित्तु अप्पयं / / भावणाणाण न०(भावनाज्ञान) भावनामयं ज्ञानं भावनाज्ञानम्। ज्ञानभेदे, भावनाभिर्महाव्रतसम्बन्धिनीभिः पञ्चविंशति संख्याभिः, अथवा षो०११ विव०। (तद्वक्तव्यता 'णाण' शब्दे चतुर्थभागे 1681 पृष्ठेगता) अनित्यत्वाऽऽदिभिर्द्वादशप्रकाराभिरिति। उत्त०१६ अा आचा०। आ० भावणाभाविय त्रि०(भावनाभावित) भावनाऽऽलोचना तया भावितो चू०। स०। प्रश्राधा आवा वासितः। प्रश्न०५ सम्ब० द्वार।आलोचनया वासिते, भावनयाऽभ्यास(६) सद्भावनाभावितस्य यद् भवति तदर्शयितुमाह रूपया भावितो वासितः / अभ्यासेन वासिते, "सासणे विगयमोहाणं, भावणाजोगसुद्धप्पा, जले णावा व आहिया। पुट्विं भावणभाविया। अचिरेणेव कालेण, दुक्खस्संतमुवागया।।५।।" नावा व तीरसंपन्ना, सव्वदुक्खा तिउट्टइ।।५।। उत्त०१४ अग भावनाभिर्योगः सम्यक्प्रणिधानलक्षणो भावनायोगस्तेन शुद्ध आत्मा- | *भावितभावन त्रि०ा भाविता भावना येनासौ भावितभावनः। पूर्वोत्तरअन्तरात्मा यस्य स तथा, सच भावनायोगशुद्धाऽऽत्मा सन् परित्यक्त निपातस्यातन्त्रत्वात्। वासिताभ्यासे, उत्त०१४ अ०। प्रवका अनु०॥ संसारस्वभावो नौरिव जलोपर्यवतिष्ठते संसारोदन्वत इति / नौरिव- भावणिसीह न०(भावनिशीथ) भवनं भावः, निशीथमप्रकाश, भाव एव यथा जले नौरनिमज्जनत्वेन प्रख्याता एवमसावपि संसारोदन्वति न निशीथं भावनिशीथम्। निशीथभेदे, नि०चू० 130 / / निमज्जतीति। यथा चासौ निर्यामिकाधिष्ठिताऽनुकूलवातेरिता समस्त- भावण्णु पुं०(भावा) भावश्चित्ताभिप्रायस्तंजानातीति भावज्ञः। चित्ताभिद्वन्द्वापगमात्तीरमास्कन्दत्येवमायतचारित्रवान् जीवपोतः सदागमकर्ण- प्रायज्ञातरि, आचा०१ श्रु०२ अ०५ उ०। धाराधिष्ठितस्तपोमारुतवशात् सर्वदुःखाऽऽत्मकात् संसारात्रुट्यत्य- | भावतित्थ न०(भावतीर्थ) संघे, विशे। (तस्य च यथा भावतीर्थत्वं तथा पगच्छति मोक्षाऽऽख्यं तीरं सर्वद्वन्द्वोपरमरूपमवाप्नोतीति / / 5 / / 'तित्थ' शब्दे चतुर्थभागे 2243 पृष्ठे उक्तम्) अपि च भावत्थ पुं०(भावार्थ) अभिप्रेतार्थे , श्रा०। तिउट्टई उ मेधावी, जाणं लोगंसि पावर्ग। भावत्थव पुं०(भावस्तव) भावः शुभपरिणामः प्रधान यत्र स्तवे सभावस्तवः / तुटुंति पावकम्माणि, नवं कम्ममकुव्वओ / / 6 / / यद्वा-भावेनान्तरप्रीत्या तथाविधकर्मक्षयोपशमापेक्षयासर्वविरतिदेशविरतिस हि भावनायोगशुद्धाऽऽत्मा नौरिव जले संसारे परिवर्तमानस्त्रिभ्यो / प्रतिपत्तिस्वभावेन स्तवो भावस्तवः। दर्श०३तत्व। शुभाध्यवसायेन स्तु
SR No.016147
Book TitleAbhidhan Rajendra Kosh Part 05
Original Sutra AuthorN/A
AuthorVijayrajendrasuri
PublisherRajendrasuri Shatabdi Shodh Samsthan
Publication Year2014
Total Pages1636
LanguageHindi
ClassificationDictionary
File Size
Copyright © Jain Education International. All rights reserved. | Privacy Policy