SearchBrowseAboutContactDonate
Page Preview
Page 152
Loading...
Download File
Download File
Page Text
________________ पच्छाकम्म(ण) 128 - अभिधानराजेन्द्रः - भाग 5 पच्छासंथुय ने, ध०३ अधि०। पश्वाजलोज्झनकर्मणि, आव० 4 अ०। पं०चून भूयोऽपि परिवेषणसंभवात् / यत्र तु निरवशेष, तत्र साधुदानानन्तरं "कण गिहिणिसिज्जागतस्य वत्थम्मि मइलिए गिहिणो / उप्फु नियमतो हस्तमात्रक वा प्रक्षालयति। ततो द्वितीयाऽऽदिषु समेषु भङ्गेषु सणधोवणादी, करेज पच्छाकम तं तु।" पं० भा० 1 कल्प। पश्चात्कर्मसंभवान्न कल्पते, प्रथमाऽऽदिषु तु विषमेषुभङ्गेषु तदसंभवाअसंसद्रुण हत्थेण, दव्वीए भायणेण वा। कल्पतें ग्रहीतुमिति / यदि चैतेष्वति यदलेपकृतं सक्तुमएडकाऽऽदि, दिज्जमाणं न इच्छेज्जा, पच्छाकम्म जहिं भवे ||35|| यचशुष्कं गुडपिण्डकाऽऽदि, तयोरपि ग्रहणं कल्पते। उक्तं परिकर्मद्वारम् असंसृष्टेन हस्तेन अन्नाऽऽदिभिरलिप्तेन दा भाजनेन वा दीय-मान | // 1032 / / बृ०१ उ० / पं० चू० / (अत्र विशेषः 'अण्णउत्थिय' शब्दे नेच्छेत् / किं सामान्येन ? नेत्याह-पश्चात्कर्म भवति यत्र दादौ, प्रथमभागे 462 पृष्ठे गतः) पश्चात्कर्भ सस्निग्धोदकारुप चतुर्भेदम्, अत्र शुष्कमण्डकऽऽदिवत् तदन्यद् दोषरहितं गृह्णीयादिति सूत्रार्थः / / 3 / / प्रायश्चित्तमाचामाम्लम्। जीता "पुरेकम्मे य पच्छाकम्मे य चउलह।" संसट्टेण य हत्थेण, दव्वीए भायणेण वा। पं० चू०१ कल्प० / 'जं पुटवकम्म तं पच्छाकम्म, तं पुव्वकम्म जं दिजमाणं पडिच्छेज्जा, जंतत्थेसणियं भवे // 36 / / भिक्खुपडियाए वट्टमाण।'' इत्यन्यत्र। आचा०२ श्रु०१ चू० 2 अ०२ संसृष्टेन हस्तेन अत्राऽऽदिलिप्तेन तथा दा भाजनेन वा दीयमानं उ० / पश्चात्कर्माऽऽदि न गृण्हीयाचतुर्थी पिण्डेषणा / आचा०२ श्रु० प्रतीच्छेत् गृह्णीयात् / किं सामान्येन? नेत्याह-यत्तत्रैषणीयं भवति 1 चू०१ अ० 11 उ० / यदि निजकानां सम्बन्धी ग्लानो, वैद्यो वा तदन्यदोषरहितमित्यर्थः / इह च वृद्धसंप्रदायः "संसट्टे हत्थे संस? मत्ते निजकोऽन्यस्य कुरुते चिकित्सा, तत्र निश्चितं पश्चात्कम। व्य०६ उ०। सावसेसे दव्वे, संसट्टे हत्थे संसट्टे मत्ते गिरवसेसे दव्वे, एवं अट्ठभंगा, एत्थ पच्छाग पुं० (प्रच्छादक) प्रावरणरुपे कल्पे, "तिन्नेव पच्छागा।" बृ० 3 पढमभंगो सब्बुत्तमो, अन्नेसु पिजत्थ सावसेस दव्वंतत्थ धिप्पइण इयरेसु | __उ०। पं० व०। प्रव०। पच्छाकम्मदोसाओ।" इति सूत्रार्थः / दशा०५ अ०१उ० पच्छागइ स्त्री० (पश्चाद्गति) गच्छतोऽनुगमेन विनयभेदे, द्वा० 26 द्वा०॥ कर्मण्यपि विधिमाह पच्छाणिवाइ(ण) त्रि० (पश्वान्निपातिन्) प्रव्रज्याग्रहणानन्तरं चारित्रतो संसट्ठमसंसट्टे, सावसेसे य णिरवसेसे य। लिङ्गतो वा निपतनशीले, आचा०१ श्रु०५ अ०३ उ०) हत्थे मत्ते दव्वे, सुद्धमसुद्धे तिगट्ठाणे / / 1031 / / पच्छाणुताव पुं० (पश्चादनुताप) हा मया दुष्ट कर्म कृतमित्येवमनुतापे, इह भिक्षादातुः संबन्धी हस्तः संसृष्टो वा भवेदसंसृष्टो वा येन च / उत्त, 20 अ० / रा०।" पच्छाणुतावेणसुमज्झवसाणे।'' आ०म० 1 कांश्यिकाऽऽदिना मात्रकेण भिक्षां ददाति तदपि संसृष्टमसंसृष्ट वा, अ०२खण्ड। द्रव्यमपि सावशेष वा स्यान्निरवैशेष वा, अतः संसृष्टासंसृष्टसा- पच्छाणुपुच्यि(ण) स्त्री० (पश्चादानुपूर्वी ) पाश्चात्यादारभ्य प्रतिलोम वशेषनिरवशेषपदैर्हस्तमात्रकद्रव्यविषयैरष्टौ भङ्गा भवन्ति / तद्यथा- व्यत्ययेनानुपूर्वा परिपाटिः क्रियते यस्यां सा पश्चानुपूर्वी / आनुपूर्वीभेदे, संसृष्टो हस्तः संसृष्ट मात्रक सावशेष द्रव्यम् 1, संसृष्टो हस्तः संसृष्ट मात्रकं अनु० / (अत्रोदाहरणमुत्क मेणैव भवति इत्युक्तम् ‘आणुपुव्वी' शब्दे निरवशेषं द्रव्यम् 2, संसृष्टो हस्तः असंसृष्टं मात्रकं सावशेषं द्रव्यम् 3 द्वितीयभागे 141 पृष्ठे) संसृष्टो हस्तः असंसृष्ट मात्रकं निरवशेष द्रव्यम् / एवम संसृष्टनापि हरतेन पच्छाताव पुं० (पश्चात्ताप) अनुतापे, आव० 4 अ०। आ० मा आo चू०। चत्वारो भङ्गाः प्राप्यन्ते / एतस्यामष्टभ झ्यां यानि त्रीणि स्थानानि पच्छातावित पुं० (पश्चात्तापिक) पश्चात्तापवंति, प्रश्र० 3 संव० द्वार। हस्तमात्रकद्रव्यरुपाणि, तैर्यत्र पश्चात्कर्मदोषो न भवति ते भगकाः पच्छाभाग पुं० (पश्चाद्भाग) पाश्चात्यभागे, ज्ञा० 1 श्रु०१ अ०॥ शुद्धाः, इतरे अशुद्धाः।।१०३१।। पच्छाविकुव्वणा स्त्री० (पश्चाविकुर्वण्णा) पश्चाद् विक्रियायाम, स०) अमुमेवार्थ स्पष्टयति पच्छासंखडि स्त्री० (पश्चात्संखडि) मृतकसंखडौ, मरणामन्तर पढमे भंगे गहणं, सेसेसु य जत्थ सावसेसं तु। बहुभोजनार्थ महारसवत्याम्, आचा०२ श्रु०१चू०१ अ०३ उ०। अन्नेसु उ अग्गहणं, अलेवसुक्खेसु ऊ गहणं // 1032 / / पच्छासंजोग पुं० (पश्चात्संयोग) श्वशुराऽऽदिकृते संबन्धे, आचा०१ अस्यामष्टभङ्गयां यः प्रथमो भङ्गस्त्रिभिरपि पदैः शुद्धस्तत्र ग्रहणं भवति, श्रु०१अ०३ उ०। सूत्र०। शेषेष्वपि भङ्गकेषु यत्न सावशेष द्रव्यं भवति तत्र ग्रहीतु कल्पते / पच्छासंथव पुं० (पश्चात्संस्तव) "जे पच्छा इतरा।" भार्यादुहित्रापश्चात्कर्मसंभवात् अन्येषु निरवशेषपदेषु युक्तेषु भङ्गेष्वग्रहणं, न कल्पते दिसंबन्धे, "नि००२ उ०। (पश्चात्संस्तबेन पिण्डग्रहणनिषेध संथव' ग्रहीतुमिति भावः / इयमन भावना-इह हस्तो मात्रकं वा द्वे वा स्वयोगेन शब्दे वक्ष्यामि) संसृष्टे वा न तद्वशेन पश्चात्कर्म संभवति, किं तर्हि द्रव्यवशेन। तथाहि- | पच्छासंथुय त्रि० (पश्चात्सुंस्तुत) श्वशुरकुलसंबन्धे, आचा०२ श्रु०१ यत्र द्रव्यं सावशेषं तत्रैते साध्वर्थ खरणिटते अपि न दात्री प्रक्षालयति, चू०१ अ० 4 उ०।
SR No.016147
Book TitleAbhidhan Rajendra Kosh Part 05
Original Sutra AuthorN/A
AuthorVijayrajendrasuri
PublisherRajendrasuri Shatabdi Shodh Samsthan
Publication Year2014
Total Pages1636
LanguageHindi
ClassificationDictionary
File Size
Copyright © Jain Education International. All rights reserved. | Privacy Policy