SearchBrowseAboutContactDonate
Page Preview
Page 1517
Loading...
Download File
Download File
Page Text
________________ भावणा 1506 - अभिधानराजेन्द्रः - भाग 5 भावणा तस्माल्लिम्पति यस्तनुं मलयजैर्यो हन्ति दण्डाऽऽदिभिर्यः पुष्णाति धनाऽऽदियश्च हरते तत्राऽपि साम्यं श्रयेत् / / 1 / / अन्यत्वभवनामेवं, यः करोति महामतिः। तस्य सर्वस्वनाशेऽपि, न शोकांऽशोऽपि जायते // 2 // " ||5|| अथाशुचित्वभावना"लवणाऽऽकरे पदार्थाः, पतिता लवणं यथा भवन्तीह। काये तथा मलाः स्युस्तदसावशुचिः सदा कायः।।१।। कायः शोणितशुक्रमीलनभवो गर्भ जरावेष्टितो, मात्राऽऽस्वादितखाद्यपेयरसकैर्वद्धिं क्रमात्प्रापितः। क्लिद्यद्धातुसमाकुलः कृमिरुजागण्डूपदाऽऽद्यास्पदं, कैर्मन्येत सुबुद्धिभिः शुचितया सर्वैर्मलः कश्मलः?||२|| सुस्वाद शुभगन्धिमोदकदधिक्षीरेक्षुशाल्योदनद्राक्षापर्पटिकाऽमृताघृतपुरस्वर्गच्युताम्राऽऽदिकम्। भुक्तंसत्सहसैव यत्र मलसात्सम्पद्यते सर्वतस्तं कार्य सकलाशुचिं शुचिमहो मोहान्धिता मन्यते / / 3 / / अम्भःकुम्भशतैर्वपुर्ननु बहिर्मुग्धाः शुचित्वं कियत्काल लम्भयथोत्तमं परिमलं कस्तूरिकाऽऽद्यैस्तथा। विष्ठाकोष्टकमेतदङ्ग कमहो मध्ये तु शौचं कथंकारं नेष्यथ सूत्रयिष्यथ कथंकारं च तत्सौरभम् ?||4|| दिव्याऽऽमोदसमृद्धिवासितदिशः श्रीखण्डकस्तूरिकाकर्पूरागुरुकुड्कुमप्रभृतयो भावा यदाश्लेषतः। दौर्गन्ध्यं दधति क्षणेन मलतां चाऽऽविभ्रते सोऽप्यहो, देहः कैश्चन मन्यते शुचितया वैधेयतां पश्यत।।५।। इत्यशौचं शरीरस्य, विभाव्य परमार्थतः। सुमतिर्ममतां तत्र, न कुर्वीत कदाचन // 6|| अथाऽऽसवभावना'मनोवचोवपुर्योगः, कर्म येनाशुभं शुभम्। भविनामास्रवेन्त्येते प्रोक्तास्तेनाऽऽरवा जिनैः / / 1 / / मैत्र्या सर्वेषु सत्त्येषु, प्रमोदेन गुणाधिके। माध्यस्थ्येनाविनीतेषु, कृपया दुःखितेषु च / / 2 / / सततं वासितं स्वान्तं,कस्यचित्पुण्यशालिनः। वितनोति शुभं कर्म; द्विचत्वारिंशदात्मकम्॥३॥ रौद्राऽऽर्तध्यानमिथ्यात्व-कषायविषयैर्मनः / आक्रान्तमशुभं कर्म, विदधाति द्व्यशीतिधा ||4|| सर्वज्ञगुरुसिद्धान्तं, सङ्कासद्गुणवर्णकम्। ऋतं हितं च वचन, कर्म सञ्चिनुते शुभम्॥५॥ श्रीसतगुरुसर्वज्ञ-धर्मधार्मिकदूषकम्। उन्मार्गदेशिवचन-मशुभं कर्म पुष्पति॥६॥ देवार्चनगुरुपास्ति-साधुविश्रामणाऽऽदिकम्। वितन्वती सुगुप्ता च, तनुर्वितनुते शुभम् // 7 // मांसाशनसुरापान-जन्तुघातनचौरिकाः। पारदार्याऽऽदि कुर्वाण-मशुभं कुरुते वपुः॥८॥ एनामावभावनामविरतं यो भावयेद्भावतस्तस्यानर्थपरम्परैकजनकाद दुष्टाऽऽसयौघाऽऽत्मनः। व्यावृत्त्याऽखिलदुःखदावजलदे निःशेषशर्मावलीनिर्माणप्रवणे शुभाशुभगणे नित्यं रतिं पुष्यति // 6 // " ||7|| अथ संवरभावनाआस्रवाणां निरोधो यः, संवरः स प्रकीर्तितः। सर्वतो देशतश्चेति, द्विधा स तु विभज्यते॥१॥ अयोगिकेवलिष्वेव, सर्वतः संवरो मतः। देशतः पुनरेकद्वि-प्रभृत्यारनवरोधिषु / / 2 / / प्रत्यकमपि स द्वेधा, द्रव्यभावविभेदतः। यत्कर्मपद्गलाऽऽदान-मात्मन्यासयतो भवेत् // 3 // एतस्य सर्वदेशाभ्यां, छेदनं द्रव्यसंवरः। भवहेतुक्रियायास्तु, त्यागोऽसौ भावसंवरः / / 4 / / मिथ्यात्वकषायाऽऽदीना-मास्रयाणां मनीषिभिः / निरोधाय प्रयोक्तव्या, उपायाः प्रतिपन्धिनः ||5|| यथामिथ्यात्वमार्त्तरौद्राऽऽख्य-कुध्याने च सुधीर्जयेत्। दर्शननाकलड़ेन, शुभध्यानेन च क्रमात्॥६॥ क्षान्त्या क्रोधं मृदुत्वेन, मानं मायामृजुत्वतः। सन्तोषेण तथा लोभ, निरुन्धीत महामतिः // 7 // शब्दाऽऽदिविषयानिष्टा-निष्टांश्चापि विषोपमान। रागद्वेषप्रहाणेन, निराकुवर्ति कोविदः / / 8 / / य एतद्भावनासगी. सौभाग्यं भजते नरः। एति स्वर्गापवर्गश्री-रवश्यं तस्य वश्यताम् " ||8|| अथ निर्जराभावना"संसारहेतुभूतायाः,यःक्षयः कर्मसन्ततेः। निर्जरा सा पुनर्द्वधा, सकामाकामभेदतः।।१॥ श्रमणेषु सकामा स्या-दकामा शेषजन्तुषु। पाकः स्वत उपायाच, कर्मणां स्याद्यथाऽऽमवत्।।२।। कर्मणां न क्षयो भूया-दित्याशययतां सताम्। वितन्वतां तपस्याऽऽदि, सकामा शमिनां मता // 3 / / एकेन्द्रियाऽऽदिजन्तूनां, सदज्ञानरहिताऽऽत्मनाम्। शीतोष्णवृष्टिदहन-च्छेदभेदाऽऽदिभिः सदा।।४।। कष्ट वेदयमानानां यः शाट: कर्मणां भवेत। अकामनिर्जरामेना-मामनन्ति मनीषिणः / / 5 / / तपःप्रभृतिभिर्वृद्धि, व्रजन्ती निर्जरा यतः। ममत्वं कर्म संसार, हन्यात्तां भावयेत्ततः / / 6 / / " अथ लोकस्वभावभावना"वैशाखस्थानस्थित-कटिस्थकरयुगनराऽऽकृतिर्लोकः / भवति द्रव्यैः पूर्णः, स्थित्युत्पत्तिव्ययाऽऽक्रान्तैः / / 1 / / ऊर्द्धतिर्यगधोभेदैः, सत्रेधा जगदे जिनैः। रुचकादष्टप्रदेशा-न्मेरुमध्यव्यवस्थितात्॥२॥ नवयोजनशत्यूर्द्ध-मधोभागेऽपि सा तथा। एतत्प्रमाणकस्तिर्य-ग्लोकश्चित्रपदार्थभृत् // 3 // ऊर्दुलोकस्त दुपरि, सप्तरज्जुप्रमाणकः / एतत्प्रमाणसंयुक्त-श्वाधोलोकोऽपि कीर्तितः // 4 // रत्नप्रभाप्रभृतयः पृथिव्यः सप्त वेष्टिताः। धनोदधिधनवात-तनुवातैस्तमोघनाः // 5 // तृष्णाक्षुधावधाऽऽघात-भेदनच्छेदनाऽऽदिभिः। दुःखानिः नारकास्तत्र, वेदयन्ते निरन्तरम् / / 6 / / प्रथमा पृथिवी पिण्डे, योजनानां सहस्रकाः। अशीतिर्लक्षमेकं च, तत्रोपरि सहस्रकम् / / 7 / / अधश्च मुक्त्वा पिण्डस्य, शेषस्याभ्यन्तरे पुनः / भवनाधिपदेवानां, भवनानि जगुर्जिनाः / / 8 / / असुरा नागास्तडितः, सुपर्णा अग्नयोऽनिलाः। स्तनिताब्धिद्विपदिशः, कुमारान्ता दशेति ते // 6 // व्यवस्थिता पुनः सर्वे ,दक्षिणोत्तरयोर्दिशोः / तत्रासुराणां चमरो, दक्षिणावासिनां विभुः।।१०।। उदीच्यानां बलिनाग-कुमाराऽऽदेर्यथाक्रमम्। धरणो भूतानन्दश्च, हरिर्हरिसहस्तथा।।११।।
SR No.016147
Book TitleAbhidhan Rajendra Kosh Part 05
Original Sutra AuthorN/A
AuthorVijayrajendrasuri
PublisherRajendrasuri Shatabdi Shodh Samsthan
Publication Year2014
Total Pages1636
LanguageHindi
ClassificationDictionary
File Size
Copyright © Jain Education International. All rights reserved. | Privacy Policy