SearchBrowseAboutContactDonate
Page Preview
Page 1487
Loading...
Download File
Download File
Page Text
________________ भव 1476 - अभिधानराजेन्द्रः - भाग 5 भव भरुयच्छन०(भरुकच्छ) जलस्थलनिर्गमप्रवेशंपत्तनभेदे, आचा०१ श्रु० 8 अ०६ उ० "भरुकच्छपुरेऽत्राऽऽसीद, भूप तिर्नरवाहनः।" आ०क० 4 अ० आव० / आ०म०। भरोच्छय (देशी) तालफले, देवना०६ वर्ग, 102 गाथा। भल धा०(स्मृ) चिन्तायाम् "स्मरेज्र्झरझूर-भर-भल-ल-ढविम्हर-सुमर-पयरपम्हाः " |8474 / इत्यादि प्राकृतसूत्रेण स्मरतेर्भलाऽऽदेशः / 'भलइ।' प्रा०४ पाद०। भलत (देशी) देवना० 6 वर्ग 102 गाथा। भलुका स्त्री०(भलुका) जन्तुविशेषे, "भलुंका उट्ठिया विझड्ति।" संथाका भल्ल धा०(भल्ल) दाने,वधे, निरूपणे च / भ्वादि०-पर०-सक०-सेट् / भल्लति / अमलीत् / वाच० / पुं० / न०ा वाच०। 'चोरो त्ति काऊण भल्लएणाऽऽहया।" आ०म० 1 अ० स्वार्थे कन् / भल्लके, पुं० / वा गौरा०-डीप्। तत्रैव स्वार्थ कन् / भल्लकाऽप्यत्र / भल्लाड पुं०(भल्लात) भल्लं भल्लास्वमिवातति स्पर्शिनम् / अत अच् / एकास्थिके वृक्षभेदे, स्वार्थे कन्। वाच०। भल्लातको यस्य भिल्लातकाभिधानानि फलानिलोकप्रसिद्धानि। प्रज्ञा०१ पद / गौ० डीए / भल्लातकाऽप्यत्र। वाचा भल्लाय न०(भालात) भिलावानान्मि औषधे, "बिंबवयं भल्लाय।" पाइ० ना०१४८ गाथा। भल्ली स्त्री०(भल्ली) कुन्ताऽऽख्ये शस्त्रविशेषे, त्रिशूलाऽऽख्ये शस्त्रविशेष च। उत्त० 16 अ०। रा०। नि० चू०। "अप्पणो अच्छी भल्लीए उक्खणिऊण।" निचू०१ उ०) भल्लुकी (देशी) शिवायाम्, दे०ना०६ वर्ग 101 गाथा। भव पुं०(भव) भवनं भवः / भू-भावे अप् / उत्पत्ती, स्था० 4 ठा० 2 उ०। प्रश्नाख्यापनायाम्, प्राप्तौ च / वाचा भवन्ति कर्मवशवर्तिनः प्राणिनोऽस्मिन्निति। भवः। "तुदादिभ्यो णक्' - इत्यधिकारे अचित्तो वा इति अप्रत्ययः / आ०म० 1 अ०। नारकाऽऽदिजन्म 'पुन्नाम्नि०" / / 3 / 130 / इत्यधिकरणे घः / न०ा नारकाऽऽदिजन्मनि, आ०म० १अज्ञा०ा स्था०। संथा| पं०व०। चउविहे भवे पण्णत्ते / तं जहा- णेरइयभवेजाव देवभवे / स्था० 4 ठा०२ उ०। भवसूत्र कण्ठ्यं, केवलं भवनं भव उत्पत्तिनिरये भवो मनुष्येषु मनुष्याणां वा भवो मनुष्यभव एवमन्यावपि / स्था० 4 ठा०३ उ०। भवन्त्यस्मिन् कर्मवशवर्तिनः प्राणिनः इति भवः। संसारेपं०सू०१सूत्र ''भवभाव ओ यतारेइ।" भवसंसारस्तत्र भवनं भावस्तस्मादित्यर्थः / विशे०। उत्त० / स्था०। दर्श०। अष्ट।। स्या०। प्रश्न०। दश। पं०व०। आव आ०चू०। आतुला स्था०ा द्वा०ा "भवनि-क्षेपो यथा-" भवो चउव्विहो नामादि, दव्वभवो एगभवियादी भावभवो चउव्विहो संसारो। आ०० 110 भवोद्वेगश्चावश्यं मुमुक्षुणा विधेयः / अय भवोद्वेगाष्टकम्- कर्मविपाकोद्विनभावात् संसारात उद्विजति, अतः भवोद्वेगाष्टकं लिख्यते, तत्र नामभवः रुद्राऽऽदिः, अथवा- तन्नाम सर्वोल्लापरूपं स्थापनाभवः लोकाऽऽकाशः तदाकारो वा द्रव्यभवः भवभ्रमणे हेतुरूपधनस्वजनाऽऽदिः, भावभवश्वतुर्गतिरूपः जन्ममरणाऽऽदिलक्षणः, नयस्वरूपं च- द्रव्यनिक्षेपे यावत् नयचतुष्टय, भावनिक्षेपे शब्दाऽऽदिनयत्रयं ज्ञेयम् / अत्र च भवमग्नाना जीवानां न धर्मेच्छा, इन्द्रिय-सुखाऽऽस्वादलीना मत्ता इव निर्विवेका भ्रमन्ति, दुःखोद्विग्ना इ-तस्ततः दुःखापनोदार्थम् अनेकोपायचिन्तनव्याकुला भ्रमन्ति शूकरा इव, इति महामोधभवाम्भोधौ किमन्यत् सर्वसिद्धिकरं श्रीमद्वीतरागवन्दनाऽऽदिकं कुर्वन्ति, इन्द्रियसुखार्थं च तपउपवा-सनाऽऽदिकष्टानुष्ठानमाजन्मकृतं हारयन्ति निदानदोषेण, गणयन्ति मोहहेतुरूपजैनशासनदेवाऽऽदि सुख हेतुरूपं व्यामुान्ति ऐश्वर्याऽऽदिषु भवाब्धिमत्स्या इव मिथ्यावासिता जीवाः, तेन भवोद्वेग एव करणीयः। यत्राऽऽत्मसुखहानिः तस्य कोऽभिलाषः सतामिति? इत्येवोपदिशतियस्य गम्भीरमध्यस्याऽज्ञानवजमयं तलम्। रुद्धा व्यसनशैलौघैः, पन्यानो यत्र दुर्गमाः।।१।। पातालकलशा यत्र, भृताः तृष्णामहानिलैः। कषायश्चित्तसङ्कल्पवेलावृद्धिं वितन्वते ||2|| स्मरौर्वाग्निज्वलत्यन्तर्यत्र स्नेहेन्धनः सदा। यो घोररोगशोकाऽऽदिमत्स्यकच्छपसंकुलः।।३।। दुर्बुद्धिमत्सग्द्रोहैविद्युङ्कुतिगर्जितैः। यत्र सांयात्रिका लोकाः, एतन्त्युत्पातसंकटे / / 4 / / ज्ञानी तस्माद्भवाम्मोधेर्नित्योद्विग्नोऽतिदारुणात्। तस्य सन्तरणोपाय, सर्वयत्नेन काङ्क्षति // 5 // यस्येति 1 पातालेति 2 स्मरौर्वेति 3 दुर्बुद्धीति 4 ज्ञानीति 5 श्लोकपञ्चक व्याख्यायते / ज्ञानी तस्य भवसमुद्रस्य सन्तरणोपायं पोरगमनोपायं सर्वयल्नेन 'काङ्गति' इच्छति इत्यर्थः, तस्य कस्य? यस्य गम्भीरं मध्यं यस्य स गम्भीरमध्यस्तस्य अप्राप्तमध्यस्य भवार्णवस्य अज्ञानं जीवाजीवविवेकरहितं तत्त्वबोधशून्यं मिथ्याज्ञानं, तदेव वज्रमयं तलं दुर्भेदं यत्र भवाम्भोधौ, व्यसनशैलौधः कष्टपर्वतसमूहै: रुद्धाः पन्थान मार्गाः सद्गतिगमनप्रचाराः दुर्गमागन्तुमशक्या भवन्ति, इत्यनेन अज्ञानतलातिगम्भीरमध्यस्य संसारपारावोरस्य रोगशोकवियोगाऽऽदिकष्टपर्वतैः रुद्धमार्गस्य जन्तोः सह गमनमशक्यं भवति। पुनः यत्र भवसमुद्रे कषायाःक्रोधमानमायालोभरूपाः पातालकलशाः तृष्णा विषयपिपासा तद्रूपैः महानिलैः भृताः, चित्तं-मनः तस्य सङ्कल्पा अनेकजल-समूहाः तद्रूपा वेलाजलप्रवाहरूपा तस्याः वृद्धि वेलागमनं वितन्वते.' विस्तारयन्ति, इत्यनेन कषायोदयात् तृष्णावात-प्रेरणया विकल्पवेलां वर्द्धयन्ति, भवजलधौ संसाराम्बुधौ इति / / 2 / / यत्र जन्ममरणसमुद्रे स्मरः-कन्दर्पः तद्रूपः अन्तर्मध्ये और्वाग्निः-वाड-वानलः ज्वलति, यत्राग्नौः स्नेहन्धनः स्नेहो-रागः स एव इन्धनंज्वलनयोग्यकाष्ठसमूहः यस्मिन् अन्यत्र वडवाग्नौ जलेन्धनम् इति, किंभूतः रागः? यः रागः घोररोगशोकाऽऽदयो मत्स्यकच्छपाः तैः सङ्कलः व्याप्त इत्यनेन रागाग्नि
SR No.016147
Book TitleAbhidhan Rajendra Kosh Part 05
Original Sutra AuthorN/A
AuthorVijayrajendrasuri
PublisherRajendrasuri Shatabdi Shodh Samsthan
Publication Year2014
Total Pages1636
LanguageHindi
ClassificationDictionary
File Size
Copyright © Jain Education International. All rights reserved. | Privacy Policy