SearchBrowseAboutContactDonate
Page Preview
Page 1470
Loading...
Download File
Download File
Page Text
________________ भरह 1462 - अभिधानराजेन्द्रः - भाग 5 भरह मलजलतुंगवीइं णावाभूएणं चम्मरयणेणं उत्तरइ, उत्तरित्ता जेणेव भरहस्स रण्णो विजयखंधावारणिवेसे जेणेव बाहिरिआ उवट्ठाणसाला तेणेव उवागच्छइ, उवागच्छित्ता आमिसेक्काओ हत्थिरयणाओ पच्चोरुहइ, पच्चोरुहिता अग्गाइं वराई रयणाई गहाय जेणेव भरहे राया तेणेव उवागच्छइ, उवागच्छित्ता करयलपरिग्गहिअं० जाव अंजलिं कटु भरहं रायं जएणं विजएणं बद्धावेइ वद्धावेत्ता अग्गाइं वराई रयणाई उवणेइ / तए णं से भरहे राया सुसेणस्स सेणावइस्स अग्गाइं वराई रयणाई पडिच्छइ, पडिच्छित्ता सुसेणं सेणावई सक्कारेइ, सम्माणेइ, पडिविसजेइ, तए णं से सुसेणे सेणावई भरहस्स रण्णो सेसं पि तहेव० जाव विहरइ, तएणं से भरहे राया अण्णया कयाइ सुसेणं सेणावइरयणं सद्दावेइ, सद्दावेत्ता एवं वयासी-गच्छ णं भो। देवाणुप्पिआ ! खंडप्पवायगुहाए उत्तरिल्लस्स दुवारस्स कवाडे विहाडे हि, विहाडेत्ता जहा तिमिसगुहाए तहा माणिअव्वं०जाव पिअं मे भवउ, सेसं तहेव०जाव भरहो उत्तरिल्लेणं दुवारेणं अईइ, ससिव मेहंधयारनिवहं तहेव पविसंतो मंडलाई आलिहइ, ती-से णं खंडगप्पवायगुहाए बहुमज्झदेसभाए०जाव उम्मग्गणिमग्ग-जलाओ णामं दुवे महाणईओ तहेव, णवरं पञ्चच्छिमिल्लाओ कडगाओ पवूढाओ समाणीओ पुरच्छिमेणं गंगं महाणई समति, सेसं तहेव, णवरिं पञ्चच्छिमिल्लेणं कूलेणं गंगाए संकमवत्तव्वया तहेव ति, तए णं खंडगप्पवायगुहाए दाहिणिल्लस्स दुवारस्स कवाडा सयमेव महया महया ऊचारवं करेमाणा करेमाणा सरससरस्सगाई ठाणाई पच्चोसक्कित्था, तए णं से भरहे राया चक्करयणदेसियमग्गेजाव खंडगप्पवायगुहाओ दक्खिणिल्लेणं दारेणं णीणेइ ससिव्व मेहंधयारनिवहाओ। (सूत्रम्-६५) 'तएण' इत्यादि, ततो गङ्गादेवीसाधनानन्तरं तद्दिव्यं चक्ररत्नं गङ्गाया देव्या अष्टाहिकायां महिमायां निवृत्तायां सत्यामायुधगृहशालातः प्रतिनिष्क्रामति, यावत्पदादन्तरिक्षप्रतिपन्नपदाऽऽदिपरिग्रहः, गङ्गाया महानद्याः पश्चिमे कूले दक्षिणदिशि खण्डप्रपातगुहाभिमुखं प्रयात चाप्यभवत्, ततः स भरतो राजा चक्ररत्नं पश्यतीत्यादिकं तावद्वक्तव्यं वावत्खण्डप्रपातगुहायामागच्छतीति पिण्डार्थः / सर्वाकृतमालवक्तव्यतातमिसागुहाधिपसुरव्यक्तव्यता नेतव्या ज्ञातव्येत्यर्थः, नवरं नाट्यमालको नृत्तमालको वा देवो गुहाधिपः प्रीतिदानं 'से' तस्य आलङ्कारिकभाण्डम्- आभरणभृतभाजनं कटकानि शेषम्-उक्तविशेषातिरिक्तं सर्वं तथैव- सत्कारसन्मानाऽऽदिकं कृतमालदेवतावदक्तव्यं यावदष्टा हिका, अथ दाक्षिणात्यगङ्गानिष्कुटसाधनाधिकारमाह'तए णं' इत्यादि, ततः- खण्डप्रपातगुहापतिसाधनानन्तरं स भरतो राजा नाट्यमालकस्य देवस्याष्टाहिकायां पूर्णायां सुषेणं सेनापति शब्दयति, शब्दयित्वा च 'जाव सिन्धुगमो त्ति' यावत्परिपूर्णः ‘एवं वयासीगच्छाहिणं भो देवाणुप्पिआ ! सिन्धुए' इत्यादिकः सिन्धुगमःसिन्धुनदीनिष्कुटसाधनपाठो गङ्गाऽभिलापेन नेतव्यः यावद् गङ्गाया महानद्याः पौरस्त्यं निष्कुटंगङ्गायाः पश्चिमतो बहन्त्याः सागरेण पूर्वतः परिक्षेपकारिणा गिरिभ्यां दक्षिणतो वैतादयेन उत्तरतो लघुहिमवता कृता या मर्यादाव्यवस्था तय सह वर्त्तते यत्तत्तथा, अन्यत्सर्व प्राग्वत् सूत्रतो व्याख्यातश्च गङ्गागमेन परिभावनीयम्, अथनाट्यमालदेवस्य वशीकरणप्रयोजनमाह- 'तएणं' इत्यादि, ततोगङ्गानिष्कुटसाधनानन्तरं स भरतः सुषेणं सेनापतिरत्नं शब्दयति, शब्दयित्वा चैवमवादीदिन्यादिकम् अत्र गुहाकपाटोद्घाटनाज्ञापनाऽऽदिकम् एकोनपञ्चाशन्मण्डलाऽऽलेखनान्तं सर्व तमिस्रागुहायां मिव ज्ञेयम्, अत्र यो विशेषस्तन्निरूपणार्थमाह- 'तीसे णं' इत्यादि, तस्याः- खण्डप्रपातगुहायाः बहुमध्यदेशभागे यावत्पदात् 'तत्थ णं' इत पदमात्रमवसेयम्, उन्मग्नजलानिमग्नजले नाम्ना द्वे महानद्यौ स्तः, तथैव-तमिस्रागुहागतोन्मग्नानिमग्नानदीगमेन ज्ञातव्ये, नवरं खण्डप्रपातगुहायाः पाश्चात्यकटकात् प्रव्यूढे सत्यौ पूर्वेण गङ्गा महानदी समाप्नुतः- प्रविशतः, शेषं विस्ताराऽऽयागोद्वेधान्तराऽऽदिकं तथैव-तमिस्रागतनदीद्वयप्रकारेणावसेयं, नवरं गङ्गायाः पाश्चात्यकूले संक्रम-वक्तव्यतासेतुकरणाऽऽज्ञादानतद्विधानोत्तरणाऽऽदिकं ज्ञेयं, तथैव-प्राग्वद् ज्ञेयमिति, अथैतस्मिन्नवसरे दक्षिणतो यजातं तदाह- 'तए ण' इत्यादि, प्राग्व्याख्यातार्थम्, अथोद्घाटितयोगुहादक्षिणद्वारकपाटयोः प्रयोजनमाह- 'तएणं' इत्यादि, ततः कपाटोद्घाटनानन्तरंस भरतो राज्ञा चक्ररत्नदेशितमार्गः, यावत्करणात् 'अणेगरायवरसहस्साणुआयमग्गे महया उक्किट्ठसीहणायबोलकलकलरवेणं पक्खुभिअमहासमुद्दरवभूअं पिव करेमाणे' इति पदानां परिग्रहः, खण्डप्रपातगुहातो दक्षिणद्वारेण निरति शशीव मेहान्धकारनिवहात्, प्राग्व्याख्यातं, ननु चक्रिणां तमिस्रया प्रवेशः खण्डमपातया निर्गमः किङ्कारणिकः ? खण्डप्रपातया प्रवेशस्तमिस्रया निर्गमोऽस्तु, प्रवेशनिर्गमरूपस्य कार्यस्योभयत्र तुल्यत्वात्? उच्यते-तमिस्रया प्रवेशे खण्डप्रपातानिर्गमे च सृष्टिः, तया च क्रियमाणस्य तस्य प्रशस्तोत्वात्, अन्यच्च खण्डप्रपातया प्रवेशे आसन्नोपस्थीयमान ऋषभकूटे चतुर्दिक्पर्यन्तसाधनमन्तरेण नामन्यासोऽपि न स्यादिति / अथ दक्षिणभरतार्दाऽऽगतो भरतो यचक्रे तदाहतए णं से भरहे राया गंगाए महाणईए पञ्चच्छिमिल्ले कूले दुवालसजोअणायाम णवजोअणविच्छिणंजाव विजय खंधावारणिवेसं करेइ, अवसिटुं तं चेव० जाव निहिरयणाणं अट्ठमभत्तं पगिण्हइ, तए णं से भरहे राया पोसहसालाए०जाव णिहिरयणे मणसि करेमाणे करेमाणे चिट्ठइ त्ति, तस्स य अपरिमिअरत्तरयणा धुपमक्खयमवया सदेवा लोकोपचयंकरा उवगया णव णिहिओ लोगविस्सुअजसा / तं जहा
SR No.016147
Book TitleAbhidhan Rajendra Kosh Part 05
Original Sutra AuthorN/A
AuthorVijayrajendrasuri
PublisherRajendrasuri Shatabdi Shodh Samsthan
Publication Year2014
Total Pages1636
LanguageHindi
ClassificationDictionary
File Size
Copyright © Jain Education International. All rights reserved. | Privacy Policy