SearchBrowseAboutContactDonate
Page Preview
Page 1464
Loading...
Download File
Download File
Page Text
________________ भरह 1456 - अभिधानराजेन्द्रः - भाग 5 भरह क्खणे० जाव परिवञ्जिए जे णं ममं इमाए एआणुरूवाए० जाव अभिसमण्णागयाए उप्पिं विजयखंधावारस्स जुगमुसलमुट्ठि० जाव वासं वासइ / तए णं तस्सं भरहस्स रण्णो / इमेआरूवं अब्भत्थिअं चिंतियं पत्थिअंमणोगयं संकप्पं समुप्पण्णं जाणित्ता सोलस देवसहस्सा सण्णज्झिउं पदत्ता यावि होत्था, तए णं ते देवा सण्णद्धबद्धवम्मिअकवया०जाव गहिआउहप्पहरणा जेणेव ते मेहमुहा णागकुमारा देवा तेणेव उवागच्छंति, उवागच्छित्ता मेहमुहे णागकुमारे देवे एवं वयासी-हं भो ! मेहमुहा णागकु मारा ! देवा अप्पत्थिअपत्थगा० जाव परिवजिआ किण्णं तुब्भि णयाणह भरहं रायं चाउरंतचक्कवट्टि महिद्धिअं० जाव उद्दवित्तए वा पडिसेहित्तए वा तहाऽवि णं तुब्भे भरहस्स रण्णो विजयखंधावारस्स उप्पिं जुगमुसलमुट्ठिप्पमाणभित्ताहिं धाराहिं ओघमेधं सत्तरत्तं वासं वासह, तं एवमवि गते इत्तो खिप्पामेव अवक्कमह, अवह णं अज्ज पासह चित्तं जीवलोगं, तएणं ते मेहमुहा णागकुमारा देवा तेहिं देवेहिं एवं वुत्ता समाणा भीआ तत्था वहिआ उदिवगा संजायभया मेधानीकं पडिसाहरंति पडिसाहरित्ता जेणेव आवाडचिलाया तेणेव उवागच्छंति, उवागच्छित्ता आवाडचिलाए एवं वयासी-एस णं देवाणुप्पिआ ! भरहे राया महिद्धीए० जाव णो खलु एस सक्का केणइ देवेण वा०जाव अग्गिप्पओगेण वा० जाव उवद्दवित्तए वा पडिसेहित्तए वातहावि अणं ते अम्हेहिं देवाणुप्पिआ ! तुब्भं पिअद्वयाए भरहस्स रण्णो उवसग्गे कए, तं गच्छहणं तुब्भे देवाणुप्पिआ ! ण्हाया कयबलिकम्मा कयकोउअमंगलपायच्छित्ता उल्लपडसाडगा ओचूलगणिअच्छा अग्गाई वराई रयणाइं गहाय पंजलिउडा पायवडिआ भरहं रायाणं सरणं उवेह, पणिवइअवच्छ लाखलु उत्तमपुरिसा णत्थि भे भरहस्स रण्णो अंतिआओ भयमिति कट्ट, एवं वदित्ता जामेव दिसिं पाउन्भूआ तामेव दिसिं पडिगया / तए णं ते आवाडचिलाया मेहमुहेहिं णागकुमारेहिं देवेहिं एवं वुत्ता समाणा उठाए उट्टेति, उढेत्ता पहाया कयबलिकम्मा कयकोउअमंगलपायच्छित्ता उल्लपडसाडगा ओचूलगणि-अच्छा अग्गाई वराई रयणाइं गहाय जेणेव भरहे राया तेणेव उवागच्छंति, उवाग- / च्छित्ता करयलपरिग्गहिअं० जाव मत्थए अंजलिं कटु भरहं रायं जएणं विजएणं बद्धाविति बद्धावित्ता अग्गाई वराई रयणाई उवणेति, उवणेत्ता एवं बयासी"वसुहर गुणहर जयहर, हिरिसिरिधीकित्तिधारकणरिंद। लक्खणसहस्सधारक, रायमिदं णे चिरं धारे।।१।। हयवइ गयवइ णस्वइ, णवणिहिवइ भरहवासपढमवई। बत्तीसजणवयसहस्सरायसामी चिरं जीव२|| पढमणरीसर ईसर, ढिअईसर महिलिआसहस्साणं / देवसयसाहसीसर, चोद्दसरयणीसर जसंसी // 3 // सागरगिरिमेरागं, उत्तरवाईणममिजिअं तुमए। ता अम्हं देवाणुप्पिअस्स विसए परिवसामो // 4 // " अहो णं देवाणुप्पिआणं इड्डी जुई जसे बले वीरिए पुरिसक्कारपरक्कमे दिव्वा देवजुई दिव्वे देवाणुभावे लद्धे पत्ते अभिसमण्णागए, तं दिट्ठाणं देवाणुप्पिआणं इद्धी एवं चेव० जाव अभिसमाण्णागए, तं खामेमु णं देवाणुप्पिआ ! खमंतु णं देवाणुप्पिआ ! खंतुमरुहंतु णं देवाणुप्पिआ ! णाइ भुजो भुजो एवंकरणयाए तिकट्ट पंजलिउडा पायवडिआ भरहं रायं सरणं उविंति / तए णं से भरहे राया तेसिं आवाडचिलायाणं अग्गाइं वराइं रयणाई पडिच्छंति, पडिच्छित्ता ते आवाडचिलाए एवं वयासी-गच्छह णं भो तुब्भे ममं बहुच्छायापरिग्गहिया णिब्भया णिरुव्विग्गा सुहंसुहेणं परिवसह, णत्थि भे कत्तो वि भयमत्थि त्ति कटु लक्कारेइ, सम्माणेइ, सक्कारेत्ता सम्माणेत्ता पडिविसज्जेइ। तए णं से भरहे राया सुसेणं सेणावई सद्दावेइ, सद्यावेत्ता एवं वयासीगच्छाहि णं भो देवाणु प्पिआ ! दोचं पि सिंधूए महाणईए पचच्छिमं णिक्खुडं ससिंधुसागरगिरिमेरागं समविसमणिक्खुडाणि अ ओअवेहि, ओअवे(हि)त्ता अग्गाई वराई रयणाई पडिच्छाहि, पडिच्छित्ता मम एअमाणत्तिअंखिप्पामेव पचप्पिमाहि जहा दाहिणिल्लस्स ओयवणं तहा सव्वं भाणिअव्वं०जाव पच्चगुभवमाणा विहरंति / (सूत्रम्-६१) 'तए णं तस्स भरहस्स रण्णो सत्तरत्त' इत्यादि, ततः समुदगकभूततयाऽवस्थानानन्तरं तस्य भरतस्य राज्ञः सप्त रात्रे परिणमति सति अयमेतद्रूपो यावत्सङ्कल्पः समुदपद्यत, तमेव प्रादुर्भावयन्नाह- 'केसणं' इत्यादि, क-एष भोः सैनिका अप्रार्थितप्रार्थकाऽऽदिविशेषणविशिष्टो यो मम अस्यामेतद्रूपायां यावदिव्यायां देवानामिव ऋद्धिर्देवस्य वाराज्ञ ऋद्धिर्देवर्द्धिस्तस्यां सत्याम् एवं दिव्यायां देवद्युतौ दिव्येन देवानुभावेन देवानुभागेन वा देवानामिव योऽनुभागोऽनुभावो वा-प्रभावस्तेन सह लब्धायांप्राप्तायामभिसमन्वागतायां सत्याम् उपरि स्कन्धावारस्य 'जुग-मुसलमुट्ठि जाव त्ति' युगमुसलमुष्टिप्रमाणमात्राभिर्धाराभिर्वर्ष वर्षतिवृष्टिं करोति, अत्र किरातगृह्याणामेव केषाश्चिदयमुपद्रवोपक्रम इति सामान्यतो ज्ञानेऽपि 'मानधनाना प्रभूणां गर्वगर्भिता गिरस्त्वङ्काररेकारबहुला एव भवेयुः, इति क एष इत्यादिक आक्रोशस्तत्र एकवचननिर्देशः यथा उपस्थितेष्वपि बहुषु वेरिषुस को वर्त्तते यो मामुपतिष्ठते इत्यादौ, इति भूपतिभावं परिभावं परिभाव्य यक्षा यच्चकुस्तदाह- 'तए
SR No.016147
Book TitleAbhidhan Rajendra Kosh Part 05
Original Sutra AuthorN/A
AuthorVijayrajendrasuri
PublisherRajendrasuri Shatabdi Shodh Samsthan
Publication Year2014
Total Pages1636
LanguageHindi
ClassificationDictionary
File Size
Copyright © Jain Education International. All rights reserved. | Privacy Policy