SearchBrowseAboutContactDonate
Page Preview
Page 1460
Loading...
Download File
Download File
Page Text
________________ भरह 1452 - अभिधानराजेन्द्रः - भाग 5 भरह श्रूयते तन्मध्यममानापेक्षया / यदाह वराहः- "अड्गुलशतार्द्धमुत्तम, ऊनः स्यात्पञ्चविंशतिः खड्गः।” एतयोः सङ्ख्ययोर्मध्ये मध्यम इति, उत्तरवाक्ययोजना तु प्राक् कृता, अथ सैन्येशाऽऽयोधनादनन्तर किं जातमित्याह- तए ण इत्यादि, तत आयोधनादनन्तरं स सुषेणः सेनापतिस्तानापातकिरातान् हतमथितेत्यादिविशेषणविशिष्टान् यावत्करणात् “विहडिअचिंधद्धयपडागे किच्छप्पाणोवगए'' इति ग्राह्य, दिशो दिशि प्रतिषेधयति। अथ ते किं कुर्वन्तीत्याहतएणं ते आवाडचिलाया सुसेणसेणावइणा हयमहिआ० जाव पडिसेहिया समाणा भीआ तत्था वहिआ उव्विगा संजायभया अत्थामा अबला अवीरिआ अपुरिसक्कारपरक्कमा अधारणिज्जमिति कटु अणेगाइं जोअणाई अवक्कमंति, अवक्कमित्ता एगयओ मिलायंति, मिलायित्ता नेणेव सिंधू महाणई तेणेव उवागच्छंति, उवागच्छित्ता वालुआसंथारए संथरेति, संथरेत्ता वालुआसंथारए दुरूहति, दुरूहिता अट्ठमभत्ताई पगिण्हंति, पगिण्हित्ता वालुआसंथारोवगया उत्ताणगा अवसणा अट्ठमभत्तिआ जे तेसिं कुलदेवया मेहमुहा णामं णागकुमारा देवा ते मणसी करेमाणा करेमाणा चिट्ठति / तए णं तेसिमावाडचिलायाणं अट्ठमभत्तंसि परिणममाणंसि मेहमुहाणं णागकुमाराणं देवाणं आसणाई चलंति, तए णं ते मेहमुहा णागकुमारा देवा आसणाई चलिआई पासंति, पासित्ता ओहिं पउंजंति, पउंजित्ता आवाडचिलाए ओहिणा आभोएंति, आभोएत्ता अण्णमण्णं सद्दावेंति, सद्दावेत्ता एवं बयासी-एवं खलु देवाणुप्पिआ! जंबुद्दीवे दीवे उत्तरद्धभरहे वासे आवाडचिलाया सिंधूए महाणईए वालुआसंथारोवगया उत्ताणगा अवसणा अट्ठम भत्तिआ अम्हे कुलदेवए मेहमुहे णागकुमारे देवे मणसी करेमाणा 2 चिटुंति, तं सेअंखलु देवाणुप्पिआ ! अम्हं आवाडचिलायाणं अंतिए पाउन्भवित्तए त्ति कटु अण्णमण्णस्स अंतिए एअमटुं पडिसुर्णेति, पडिसुणेत्ता ताए उक्किट्ठाए तुरिआए० जाव वीतीवयमाणा वीतीवयमाणा जेणेव जंबुद्दीवे दीवे उत्तरद्धभरहे वासे जेणेव सिंधू महाणई जेणेव आवाडचिलाया | तेणेव उवागच्छंति, उवागच्छित्ता अंतलिक्खपडिवण्णा संखिंखिणिआई पंचवण्णाई वत्थाई पवरपरिहिआ तेआवाडचिलाए एवं बयासी-हं भो आवाडचिलाया ! जण्णं तुम्मे देवाणुप्पिआ! वालुआ-संथारोवगया उत्ताणगा अवसणा अट्ठमभत्तिआ अम्हे कुलदेवए मेहमुहे णागकुमारे देवे मणसी करेमाणा करेमाणा चिट्ठह, तए णं अम्हे मेहमुहा णागकुमारा देवा तुन्भं कुलदेवया तुम्हें अंतिअण्णं पाउडभूआ, तं वदह णं देवाणुप्पिआ ! किं करेमो, के व भे मणसाइए? तएणं ते आवाडचिलाया मेहमुहाणं णागकुमाराणं देवाणं अंतिए एअमटुं सोचाणिसम्म हट्ठतुट्ठचित्तमाणंदिआ० जाव हिअया उठाए उ?ति, उठेत्ता जेणेव मेहमुहा णागकुमारा देवा तेणेव उवागच्छंति उवागच्छित्ता करयलपरिग्गहियं० जाव मत्थए अंजलिं कटु मेहमुहे णागकुमारे देवे जएणं विजएणं वद्धावेंति, वद्धावेत्ता एवं बयासीएस णं देवाणुप्पिए ! केइ अपत्थिअपत्थए दुरंतपंतलक्खणे० जाव हिरिसिरिपरिवज्जिए जेणं अम्हं विसयस्स उवरि विरिएणं हव्वमागच्छइ, तं तहा णं घत्तेह देवाणुप्पिआ ! जहा णं एस अम्हं विसयस्स उवरि विरिएणं णो हव्वमागच्छइ तए णं ते मेहमुहा णागकुमारा देवा ते आवाडचिलाए एवं बयासी-एस णं भो देवाणुप्पिआ ! भरहे गामं राया चाउरंतचक्कवट्टी महिद्धीए महज्जुईए० जाव महासोक्खे,णो खलु एस सक्को केणइ देवण वा दाणवेण वा किण्णरेण वा किंपु-रिसेण वा महोरगेण वा गंधव्वेण वा सत्थप्पओगेण वा अग्गिप्पओगेण वा मंत्तप्पओगेण वा उद्दवित्तए पडिसेहित्तए वा, तहावि अ णं तुम्भं पिअट्ठयाए भरहस्स रण्णो उवसग्गं करेमो त्ति कटु तेसिं आवाडचिलाया णं अंतिआओ अवक्कमति अक्कमित्ता वेउव्विअसमुग्घाएणं सम्मोहणंति, सम्मोहणित्ता मेहाणीअं विउट्वंति, विउव्वित्ता जेणेव भरहस्स रण्णो विजयक्खंधावारणिवेसे तेणेव उवागच्छंति उवागछित्ता, उप्पिं विजयखंधावारणिवेसस्स खिप्पामेव पतणुतणायंति खिप्पामेव विज्जुयायंति, विज्जुयायित्ता खिप्पामेव जुगमुसलमुट्ठिप्पमाणमेत्ताहिं धाराहिं ओघमेघं सत्तरत्तं वासं वासिउंपवत्ता यावि होत्था। (सूत्रम्५८) 'तए ण' इत्यादि, ततस्ते आपातकिराताः सुषेणसेनापतिना हतमथिता यावत्प्रतिषेधिताः सन्तो भीता भयाऽऽकुलाः त्रस्तानष्टाः व्यथिताः- प्रहारार्दिताः उद्विग्नाः अथ पुनर्नानेन सार्द्ध युद्ध्यामहे इत्यपुनः करणाऽऽशयवन्तः, ईदृशाः कुत इत्याह- सजातभयाःसम्यक् प्राप्तभयाः अस्थामानः सामन्यतः शक्तिविकलाः अबलाःशारीरशक्तिविकलाः पुरुषकारः पुरुषाभिमानः स एव निष्पादितस्वप्रयोजनः पराक्रमस्ताभ्या रहिताःअधारणीयंधारयितुमशक्यं परबलमितिकृत्वा अनेकानि योजनान्य-पक्रामन्ति-अपसरन्ति पलायन्ते इत्यर्थः ततः किं कुर्वन्तीत्याह-'अवक्कमित्ता' इत्यादि, अपक्रम्य ते अपातकिराता एकतः-एकस्मिन् स्थाने मेलयन्ति मेलापकं कुर्वन्तीत्यर्थः, मेलयित्वा च यत्रैव सिन्धुमहानदी तत्रैवोपागच्छन्ति, उपागत्य च वालुकासंस्तारकान् संस्तृणन्तिसिकताकणमयान् संस्तारान् कुर्वन्ति
SR No.016147
Book TitleAbhidhan Rajendra Kosh Part 05
Original Sutra AuthorN/A
AuthorVijayrajendrasuri
PublisherRajendrasuri Shatabdi Shodh Samsthan
Publication Year2014
Total Pages1636
LanguageHindi
ClassificationDictionary
File Size
Copyright © Jain Education International. All rights reserved. | Privacy Policy