SearchBrowseAboutContactDonate
Page Preview
Page 1458
Loading...
Download File
Download File
Page Text
________________ भरह 1450 - अभिधानराजेन्द्रः - भाग 5 भरह वाडा णाम चिलाया परिवसंति अड्डा दित्ता वित्ता वित्थिण्णविउलभवणसयणाऽऽसणजाणवाहणाऽऽइण्णा बहुधण - बहुजायरूवरयया आओगपओगसंपउत्ता विच्छडिअपउर- | भत्तपाणा बहुदासीदासगोमहिसगवेलगप्पभूआ बहुजणस्स अपरिभूआसूरा बीरा विकता वित्थिण्णविउलबलवाहणा बहुसु समरसंपराएसु लद्धलक्खा यावि होत्था, तए णं तेसिमावाडचिलायाणं अण्णया कयाई विसयंसि बहूइं उप्पाइयसयाई पाउन्भवित्था, तं जहा- अकाले गज्जिअं अकाले विज्जुआ अकाले पायवा पुप्फंति अभिक्खणं अभिक्खणं आगासे देवयाओ णचंति, तए णं ते आवाडचिलाया विसयंसि बहूई उप्पाइअसयाई पाउन्भूयाई पासंति, पासित्ता अण्णमण्णं सद्दावेंति, सद्दावेत्ता एवं वयासी-एवं खलु देवाणुप्पिआ ! अम्हं विसयंसि बहूइं उप्पाइ-असयाई पाउन्भूयाई / तं जहाअकाले गञ्जिअं अकाले विज्जुआ अकाले पायवा पुप्फंति | अभिक्खणं अभिक्खणं आगासे देवयाओ णच्चंति, तं णं णज्जइ णं देवाणुप्पिआ ! अम्हं विसयस्स के मन्ने उवद्दवे भविस्सइत्ति कटु ओहयमणसंकप्पा चिंतासोगसागरं पविट्ठा करयल-पल्हत्थमुहा अट्टज्झाणोवगया भूमिगयदिद्विआ | झिआयंति, तए णं से भरहे राया चक्करयणदेसि अमग्गे०जाव समुद्दरवभूअं पिव करेमाणे करेमाणे तिमिसगुहाओ उत्तरिल्लेणं | दारेणं णीति ससि व्व मेहंधयारणिवहा, तए णं ते आवाडचिलाया भरहस्स रण्णो अग्गाणीअंएज्जमाणं पासंति, पासित्ता आसुरुत्ता रुट्ठा चंडिक्किआ कुविआ मिसिमिसेमाणा अण्णमण्णं सद्दावेंति, सद्दावेत्ता एवं वयासी-एस णं देवाणुप्पिआ ! केइ अप्पत्थिअपत्थए दुरंतपंतलक्खणे हीणपुण्णचाउद्दसे हिरिसिरिपरिवज्जिए जे णं अम्हं विसयस्स उवरि विरिएणं हव्वमागच्छइ / तं जहा- णं घत्तामो देवाणुप्पिआ ! जहा णं एस अम्हं विसयस्स उवरि विरिएणं णो हव्वमागच्छइ त्ति कटु अण्णमण्णस्स अंतिए एअमटुं पडिसुणेति, पडिसुणेत्ता सण्णद्धबद्धवम्मियक वआ उप्पीलिअसरासणपट्टि आ पिणद्धगेविज्जा बद्ध-आबिद्धविमलवरचिंधपट्टा गहिआउहप्पहरणा जेणेव भरहस्स रण्णो अग्गीणीअं तेणेव उवागच्छंति, उवागच्छित्ता भरहस्स रण्णो अग्गाणीएण सद्धिं संपलग्गा यावि होत्था, तए णं ते आवाडचिलाया भरहस्स रण्णो अग्गाणी हयमहिअपवरवीरघाइअविवडिअचिंधद्धयपडागं किच्छप्पाणोवगयं दिसोदिसिं पडिसेहिंति। (सूत्रम्-५६) 'तेणं कालेणं तेणं समएणं' इत्यादि, तस्मिन् काले तृतीयारकप्रान्ते तस्मिन् समये-यत्र भरत उत्तरभरतार्द्धविजिगीषया तमिस्रातो नियाति, उत्तरार्द्धभरतनाम्नि वर्षे -क्षेत्रे आपाता इति नाम्ना किराताः परिवसन्ति, आन्याः-धनिनः दृप्तादपवन्तः वित्ताः-तज्जाती येषुप्रसिद्धाः विस्तीर्णविपुलानि-अतिविपुलानि भवनानि येषां ते तथा शयनाऽऽसनानि प्रतीतानि यानानिरथाऽऽदीनि वाहनानि अश्वाऽऽदीनि आकीर्णानिगुणवन्ति येषां ते तथा, ततः पद द्वयस्य कर्मधारयः, बहुप्रभूतं धनंगणिमधरिममेयपरिच्छेद्यभेदात् चतुर्विधं येषां तथा, बहुबहुनी जातरूपरजतेस्वर्णरूप्ये येषां ते तथा, ततः पदद्वयस्य कर्मधारयः आयोगोद्विगुणाऽऽदिवृद्ध्यर्थं प्रदानं प्रयोगश्च कलान्तरं तौ संप्रयुक्तौव्यापारितो यैस्ते तथा, विच्छदितेत्यक्ते बहुज नभोजनदानेनावशिष्टोच्छिष्टसम्भवात् सजातविच्छः वा सविस्तारे बहुप्रकारत्वात् प्रचुरे-प्रभूते भक्तपानेअन्नपानीय येषां ते तथा, बहवो दासीदासाः गोमहिषाश्च प्रतीताः गवेलकाउरभ्राः एते प्रभूता येषां ते तथा, ततः पदद्वयस्य कर्मधारयः, बहुजनेनापरिभूताः, सूत्रे षष्ठी आर्षत्वात्, सूराः प्रतिज्ञातनिर्वहणे दाने वा वीराः संग्रामे विक्रान्ता भूमण्डलाऽऽक्रमणसमर्था विस्तीर्णविपुले-अतिविपुले बलवाहने-सैन्यगवादिके दुःखानाकुलत्वात्येषां ते तथा, बहुषु समरेषुसम्परायेषु, अनेन चातिभयानकत्वं सूचितं समररूपेषु सम्परायेषु युद्धेषु लब्धलक्षा-अमोघहस्ताश्चाप्यभवन, सामान्यतो युद्धेषु च वल्गनाऽऽदिरूपेषु केच न लब्धलक्षा भवेयुः परं तद्व्यवच्छेदाय समरेष्वित्युक्तम्, अथ यत्तेषां मण्डले जातं तदाह-'तएण' इत्यादि, तत इति-कथान्तरप्रबन्धे तेषामापातकिरातानाम् अन्यदा कदाचित् चक्रवागमनकालात्पूर्वम् अत्र तेषामित्येतावतैवोक्तेन प्रकरणाद् विशेष्यप्राप्ती यदापातकिरातानामित्युकं तद्विस्मरणशीलानां विने यानां व्युत्पादनायेति, विषयेदेशे बहूनि औत्पातिकशतानि उत्पातसत्कशतानि, अरिष्टसूचकनिमित्तशतानीत्यर्थः, प्रादुरभूवन- प्रकटीवभुवुः, तद्यथा-अकाले प्रावृट्कालव्यतिरिक्तकाले गर्जितम् अकाले विद्युतः अकाले स्वस्वपुष्पकालव्यतिरिक्तकाले पादपाः पुष्यन्ति अभीक्ष्णम् अभीक्ष्णं-पुनः पुनः आकाशे देवताभूतविशेषा, नृत्यन्ति / अथ ते किं चारित्याह- 'तएणं इत्यादि, ततः-उत्पातभवनान्तर ते आपातकिराता विषये बहूनि औत्पातिकशतानि प्रादुर्भूतनि पश्यन्ति, दृष्ट्वा चान्योऽन्य शब्दयन्ति-आकारयन्ति, शब्दयित्वा चैवमवादिषुः, किमवादिषुः किदृशाश्च तेऽभूवन्नित्याह- ‘एवं खलु' इत्यादि, एवं-वक्ष्यमाणप्रकारेण खलुर्निश्चये देवानुप्रिया-ऋजुस्वभावा अस्माकं विषये बहूनि औत्पातिकशतानि प्रादुर्भूतानि, तद्यथा- अकाले गर्जितम् इत्यादि प्राग्वत्, तन्न ज्ञायते देवानुप्रिया ! अस्माकं विषयस्य को 'मन्ये' इति वितकार्थे निपातः, तेन मन्ये इति सम्भावयामः उपद्रवो भविष्यति इति कृत्वा अपहतमनःसङ्कल्याविमनस्काः चिन्तयाराज्यभ्रंशधनापहाराऽऽदिचिन्तनेन यः शोक एव दुष्पारत्वात् सागरस्तत्र प्रविष्टाः करतले पर्यस्तंनिवेशितं मुखं यैस्तेतथाआर्तध्यानोपगताः भूमिगतदृष्टिकाध्यायन्ति, आप
SR No.016147
Book TitleAbhidhan Rajendra Kosh Part 05
Original Sutra AuthorN/A
AuthorVijayrajendrasuri
PublisherRajendrasuri Shatabdi Shodh Samsthan
Publication Year2014
Total Pages1636
LanguageHindi
ClassificationDictionary
File Size
Copyright © Jain Education International. All rights reserved. | Privacy Policy