SearchBrowseAboutContactDonate
Page Preview
Page 1430
Loading...
Download File
Download File
Page Text
________________ भरह 1422 - अभिधानराजेन्द्रः - भाग 5 भरह अंतिए एयमढे सोचा णिसम्म हट्ठ०जाव सोमणस्सिए विअसिअवरकमलणयणवयणे पयलिअवरकडगतुडिअकेऊरमउडकुंडलहारविरायंतरइअवच्छे पालंबसलंबमाणघोलंतभूसणधरे ससंभमं तुरिअं चवलं णरिंदे सीहासणाओ अब्भुढेइ, अब्भुट्टेइत्ता पायपीढाओ पच्चोरुहइ, पच्चोरुहइत्ता पाउआओ ओमुअइ ओमुअइत्ता एगसाडिअं उत्तरासंगं करेइ, करेइत्ता लिमउलिअग्गहत्थे चक्करयणाभिमुहे सत्तट्ठपयाई अणुगच्छइ, अणुगच्छइत्ता वामं जाणुं अंचेइ अचेइत्ता दाहिणं जाणुंधरणितलंसि णिहटु करयलजाव अंजलिं कटु चक्करयणस्स पणाम करेइ, करेइत्ता तस्स आउहधरिअस्स अहामालिअंमउडवज्जं ओमोअं दलइ, दलइत्ता विउलं जीविआरिहं पीइदाणं दलइ, दलइत्ता सक्कारेइ, सम्माणेइ, संमाणे इत्ता पडि विसज्जेइ, पडिविसज्जेइत्ता, सीहासणवरगए पुरत्थाभिमुहे सण्णिसण्णे / तए णं से भरहे राया कोडं बिअपुरिसे सहावेइत्ता एवं बयासीखिप्पामेव भो देवाणुप्पिआ ! विणीयं रायहाणिं सम्भितरबाहिरिअं आसिअ-संमज्जिअसित्तसुइगरत्थंतरवीहिअं मंचाइमंचकलिअंणाणाविहरागवसणऊसिअझयपडागाइपडागमंडिलाउल्लोइअमहिअंगोसीससर-सरत्तचंदणकलसं चंदणधडसुकय जावगंधुद्धआभिरामं सुगंधवरगंधिअंगंधवट्टिभूअं करेह, कारवेह, करेत्ता कारवेत्ता य एअमाणत्तिअं पचप्पिणह। तएणं ते कोडुबिअपुरिसा भरहेणं रण्णा एवं वुत्ता हट्ठ० करयल०जाव एवं सामि त्ति आणाए विणएणं वयणं पडिसुणंति, पडिसुणित्ता भरहस्स अंतिआओ पडिणिक्खमंति, पडिणिक्खमित्ता विणीअं रायहाणिंजाव करेत्ता कारवेत्ता य तमाणत्तिअंपच्चप्पिणंति। तए णं से भरहे राया जेणेव मज्जणघरे तेणेव उवागच्छइ, उवागच्छित्ता मज्जणघरं अणुपविसइ, अणुपविसित्ता समुत्तजालाकुलाभिरामे विचित्तमणिरयणकुट्टिमतले रमणिज्जे ण्हाणमंडवंसि णाणामणिरयणभत्तचित्तंसि पहाणपीढंसि सुहणिसण्णे सुहोदएहिं गंधोदएहिं पुप्फोदएहिं सुद्धोदएहिं अपुन्ने कल्लाणगपवरमज्जणविहीए मज्जिए तत्थ कोउअसएहिं बहुविहेहिं कल्लाणगपवरमज्जणावसाणे पम्हलसुकु मालगंधकासाइअलूहि-अंगे सरससुरहिगोसीसचंदणाणुलित्तगत्ते अहयसुमहग्घदूसरयणसुसंवुडे सुइमालावण्णगविलेवणे आविद्धमणिसुवण्णे कप्पिअहारऽद्धहारतिसरिअपालंबपलंबमाणकडिसुत्तसुकयसोहे पिणद्धगेविज्जगअंगुलिज्जगललिअगयललिअकयाभरणे णाणामणिक डगतुडिअथंभिअभूए अहिअसस्सिरीए कुंडलउज्जोइआणणे मउड दित्तसिरए हारोत्थयसुकयवच्छे पालंबपलंबमाणसुकयपडउत्तरिज्जे मुद्दिआपिंगलंगुलीए णाणामणिकणगविमलमहरिहणिउणो अविअमिसिमिसिंतविरइअसु सिलिट्ठविसिठ्ठलट्ठसंठिअपसत्थआविद्धवीरबलए, किं बहुणा? कप्परुक्खए चेव अलंकि अविभूसिए णरिंदे सकोरंट०जाव चउचामरवालवीइअंगे मंगलजयजयसद्दकयालोए अणेगगणणायगदंडणायग०जाव दूअसंधिबालसद्धिं संपरिबुडे धवलमहामेहणिग्गए इव०जाव ससि व्व पियदंसणे णरवई धूवपुप्फगंधमल्लहत्थगए मज्जणघराओ पडिणिक्खमइ, पडिणिक्खमित्ता जेणेव आउहघरसाला जेणेव चक्करयणे तेणामेव पहारेत्थ गमणाए / तए णं तस्स भरहस्स रण्णो बहवे ईसरपभिइओ अप्पेगइआ पउमहत्थगया अप्पेगइया उप्पलहत्थगया०जाव अप्पेगइआ सयसहस्सपत्तहत्थगया भरहं रायाणं पिट्टओ पिट्ठओ अणुगच्छंति / तए णं तस्स भरहस्स रण्णो बहूईओ"खुजा चिलाइवामणिवडभीओ बब्बरी बउसिआओ। जोणिअपल्हविआओ, ईसिणिअत्थारुकिणिआओ ||1|| लासिअलउसिअदमिलीसिंहलि तह आरबी पुलिंदी अ। पक्कणि बहलि मुरुंडी, सबरीओ पारसीओ अ॥२॥" अप्पे गइया बंदणकलसहत्थगयाओ चंगेरीपुप्फपडलहत्थगयाओ भिंगारआदंसथालपातिसुपइट्ठगवायकरगरयणकरंडपुप्फचंगेरीमल्लवण्णचुण्णगंधहत्थगयाओ वत्थआभरणलोमहत्थयचंगेरीपुप्फपडलहत्थगयाओ० जाव लोमहत्थगयाओ अप्पेगइआओ सीहासणहत्थगयाओ छत्तचामरहत्थगया ओतेल्लसमुग्णयहत्थगयाओ,"तेल्ले कोट्ठसमुग्गे, पत्ते चोए अ तगरमेला य / हरिआले हिंगुलए, मणोसिला सासवसमुग्गे ||1||" अप्पेगइआओ तालिअंटहत्थगयाओ अप्पेगइयाओ धूवकडुच्छु अहत्थगयाओ भरहं रायाणं पिट्ठओ पिट्ठओ अणुगच्छंति। तए णं से भरहे राया सव्विड्डीए सव्वजुईए सव्वबलेणं सव्वसमुदयेणं सव्वायरेणं सव्वविभूसाए सव्वविभूईए सव्ववत्थपुप्फगंधमल्लालंकारविभूसाए सव्वतुडिअसहसण्णिणाएणं महया इडीए०जाव महया वरतुडिअजमगसमगपवाइएणं संखपणवपङ हभेरिझल्लरिखरमुहिमुरजमुइंगदुंदुहिनिग्घोसणाइएणं जेणेव आउहघरसाला तेणेव उवागच्छइ, तेणेव उवागच्छित्ता आलोए चक्करयणस्स पणामं करेइ, करेत्ता जेणेव चक्करयणे तेणेव उवागच्छइ, उवागच्छित्ता लोमहत्थयं परामुसइ, परामुसित्ता चक्करयणं पमज्जइ, पमज्जित्ता दिव्वाए उदगधाराए अब्भुक्खेइ अब्भुक्खित्ता सरसेणंगोसीसचंदणेणं अणुलिंपइ, अणुलिंपित्ता अग्गेहि
SR No.016147
Book TitleAbhidhan Rajendra Kosh Part 05
Original Sutra AuthorN/A
AuthorVijayrajendrasuri
PublisherRajendrasuri Shatabdi Shodh Samsthan
Publication Year2014
Total Pages1636
LanguageHindi
ClassificationDictionary
File Size
Copyright © Jain Education International. All rights reserved. | Privacy Policy