SearchBrowseAboutContactDonate
Page Preview
Page 1381
Loading...
Download File
Download File
Page Text
________________ भद्दबाहु 1373 - अभिधानराजेन्द्रः - भाग 5 भद्दसालवण नगमा टासिनो समग सगणुणानि भो लिं) होही अपच्छिमो किर, दम्पनीधारओ वीरो) 8)) एयरस पुव्वसुयसा-यरस्स उदहि व्व अपरिमेयस्स। सुणसु जह अत्थकाले, परिहाणी दीसए एत्थ // 66 // पुव्वसुयजल्लभरिए, विजाए सव्वमित्तदायम्मि। धम्मावायनिसिल्लो, होही लोगो सुयनिसिल्लो // 10 // " ति० कल्प०। भद्दबाहुगंडिया स्त्री० (भद्रबाहुगण्डिका) गण्डिकानुयोग भेदे, स०१२ अङ्ग०। भद्दमण त्रिी० (भद्रमनस्) भद्रं मनो यस्य सः / अथवा-भद्रस्येव मनो यस्य स तथा। धीरे, हस्तिभेदे, पुरुषभेदे च / पुं०। स्था० 4 ठा०२ उ०। महमुत्ति त्रि० (भद्रमूर्ति) प्रियदर्शने, 'भद्रमूर्तेरमुष्य च।" द्वा०१२ द्वा०। भद्दमुत्थय पुं० (भद्रमुस्तक) नागरमुस्तके, वाच० / साधा-रणशरीर बादरवनस्पतिकायिभेदे, जी०१ प्रति०। भद्दवई स्त्री० (भद्रवती) भद्राणि पुण्यानि सन्त्यास्याः। मतुप मस्य वः, डीप। वाच०। उज्जयिनीनगरस्थाया वासवदत्ताया धात्र्याम्, आ० क० '4 अ०। आव०। भद्दसालवणन० (भद्रसालवन) जम्बूद्वीपस्थस्य मेरुपवर्तस्य भूमौ स्थिते स्वनामख्याते वने, जं०१ वक्ष०ा जी०। ज्यो०। दो मद्दसालवणा (स्था० २ठा०३ उ०। मेरुमधिकृत्यभूमीए भद्दसालवणं / दो भद्दसालवणा। इति च। स्था०२ ठा० 3 उ०। भद्रसालवनं स्थानतः पृच्छतिकहिणं भंते ! मंदरे पव्वए भद्दसालवणे णामं वणे पण्णते? गोयमा ! धरणिअले एत्थ णं मंदरे पव्वए भद्दसालवणे पण्णत्ते / पाईणपडीणायए उदीणदाहिणवित्थिपणे सोमणसविजप्पहगंधमायणमालवंतेहिं वक्खारपव्वएहिं सीआसीओआहि अ महाणईहिं अट्ठभागपविभत्ते मंदरस्स पव्वयस्स पुरच्छिमपच्चच्छिमेणं वावीसं जोअणसहस्साई आयामेण उत्तरदाहिणेणं अड्डाइजाइं जोअणसयाई विक्खंभेणं, तीसे णं एगाएपउमवरवेइआए एगेण य वणसडेणं सव्वओ समंता संपरिक्खित्ते, दुण्ह विवण्णओ भाणिअव्वो क्किण्हे किण्हाभासे०जाव देवा आसयंति। / गौतम ! धरणीतलेऽत्रा मेरो द्रशालवनं प्रज्ञप्त, प्राचीनेत्यादि प्राग्वत्। सौमनसविद्युत्प्रभगन्धमादनमाल्यवद्भिर्वक्षस्कारपर्वतैः शीताशीतोदाभ्यां च महानदीभ्यामष्टभागप्रविभक्तमष्टधा कृतम्। तद्यथा-एको भागो मेरोः पूर्वतः 1 द्वितीयः परतः 2, तृतीयो विद्युत्प्रभसौमनसमध्ये दक्षिणतः 3, चतुर्थो गन्धमादनमाल्य वन्मध्ये उत्तरतः 4 तथा शीतोदाया उत्तरतो गच्छन्त्या दक्षिणखण्डं पूर्व पश्चिमविभागेन द्विधाकृतं ततो लब्धः पञ्चमो ਗੁ: 7 ਗ ਵਿਚ ਗੁਲਗੁ ਧੁ ਧੁਜ਼ਰਿਜ द्विधाकतं. ततो लब्धः षष्टो भागः 6 तथा शीतया महानद्या दक्षिणाभिमुखं गच्छन्त्या उत्तरखण्डपूर्वपश्चिमभागेन द्विधाकृतं. ततोलब्धः सप्तमो भागः 7 तथा पूर्वतो गच्छन्त्या पूर्वखण्ड दक्षिणोत्तर-विभागेन द्विधाकृतं ततोलब्धोऽष्टमो भागः 8 | स्थापना मन्दरस्य पूर्वपश्चिमनतश्चद्वाविंशति द्वाविंशतियोजनसह स्राण्यायामेन / कथमिति चेदुच्यते कुरुजीवा त्रिपञ्चाशद्योजनसहस्राणि 53000, एकैकस्य च वक्षस्कारगिरेर्मूले पृथुत्वं पञ्च योजनशतानि, ततो द्वयोः शैलयोर्मूलपृथुत्वपरिमाणं योजनसहस्र, तस्मिन् पूर्वराशौ प्रक्षिप्ते जातानि चतुः पञ्चाश द्योजनसहस्राणि 54000, तस्मान्मेरुव्यासे शोधिते शेषं चतुश्वत्वारिंशद्योजनसहस्राणि 44000 तथा मध्य द्वाविशतियोजनसहस्राणि 22000, पूर्वतः पश्चिमतश्च भवन्ति / अथ चेदमुपपत्त्यन्तशीतावनमुख 2622 योजनानि, अन्तरनदीषट्कम् 750 योजनानि, वक्षस्काराष्टकम् 4000 योजनानि, शीतोदावनमुखम् 2622 योजनानि / एतेषां विस्ताराः सर्वाग्रमीलने षट्चत्वारिंसद्योजनसहस्राणि / एतच लक्षप्रमाणमहाविदेहजीवायाः शोध्यते, शेषं चतुः पञ्चाशद्योजनसहस्राणि। एतावद्भद्रशालवनक्षेत्रांतच मेरुसहितमितिधरणीतलसत्कदशयोजनस्रशोधने, शेष चतुश्चत्वारिंशद्योजनसहस्राणि, तस्यार्द्ध एकैकपार्श्वे द्वाविंशतिर्योजनसहस्राणि, उत्तरतो दक्षितश्चार्द्धतृतीयानि योजनशतानि, विष्कम्भे दक्षिणत उत्तरतश्च तद्भद्रशालवनमर्द्धतृतीययोजनशतानि, यावदेवकुरुषु प्रविष्टमित्यर्थः / अत एव देवकुरुमरूत्तरकुरव्यासार्द्ध विदह व्यास व मद्रसालवनावकाश इति प्रश्नों दूरापास्त इति। अथात्रा सिद्धाऽऽयतनाऽऽदिवक्तव्यतामाह - मंदरस्स णं पव्वयस्स पुरच्छिमेणं भद्दसालवणं व (प) णासं जोअणाई ओगाहित्ता, एत्थ णं महं एगे सिद्धाययणे पण्णत्ते, पण्णासं जोअणाई आयामेणं पणवीसं जोअणाई विक्खंभेणं छत्तीसं जोअणाई उड्ड उच्चत्तेणं अणेगखंभसयसण्णिविटे वण्णओ। तस्सणं सिद्धाययणस्स तिदिसिं तओ द्वारा पण्णत्ता। ते णं दारा अट्ट जोअणाई उड्न उच्चतेणं, चत्तारि जोअणाई विक्खंभेणं तावइयं चेव पवेसेणं, से आवरकणगथूमिआगा जाव वणमालाओ भूमिभागो अभाणिअवो, तस्स णं बहुमज्झ देसभाए एत्थ णं महं एगा मणिपेढिआ पण्णत्ता, अट्ठ जोअणाई आयामविक्खं भेण, चत्तारि जोअणाइं बाहल्लेणं, सव्वरयणामयी अच्छा, तीसेणं मणिपेढियाए उवरिदेवच्छंदए अट्ठ जोअणाई आयामविक्खंभेण साइरेगाई, अट्ठ जोअणाई उड्ढ उचतेण 0 जाव जिणपडिमावण्णओ / देवच्छं दगस्स . जाव धूवकडुच्छु आणं मंदरस्स पव्वयस्स दाहिणेणं भद्दसालवणं पण्णासं,एवं चउद्दिसिं पिमंदरस्स भद्दसालवणे चत्तारि सिद्धाययणा, भाणियव्वा, मंदरस्सणं पव्वयस्स उत्तर पुच्छिमे णं भवसालवणं पण्णासं जोअणाई ओगाहित्ता एत्थ णं चत्ता
SR No.016147
Book TitleAbhidhan Rajendra Kosh Part 05
Original Sutra AuthorN/A
AuthorVijayrajendrasuri
PublisherRajendrasuri Shatabdi Shodh Samsthan
Publication Year2014
Total Pages1636
LanguageHindi
ClassificationDictionary
File Size
Copyright © Jain Education International. All rights reserved. | Privacy Policy