SearchBrowseAboutContactDonate
Page Preview
Page 138
Loading...
Download File
Download File
Page Text
________________ पचक्खाण 114 - अभिधानराजेन्द्रः - भाग 5 पच्चक्खाण सर्वयोनयोऽपि सत्त्वाः पर्याप्त्यपेक्षया यावन्मनः पर्याप्तिर्त निष्पद्यते तावदसंज्ञिनः करणतः सन्तः पश्चात्संज्ञिनो भवन्त्येकस्मिन्नेव जन्मनि अन्यजन्मापेक्षया त्वेकेन्द्रियाऽऽदयोऽपि सन्तः पञ्चान्मनुष्याऽऽदयो भवन्तीति / तथाभूतकर्मपरिणामात् पुनर्भव्याभव्यत्ववन्न व्यवस्थानियमः, भव्याभव्यत्वे हि न कर्माऽऽयत्ते, अतो नानयोर्व्यभिचारः / ये पुनः कर्मवशगास्ते संज्ञिनो भूत्वाऽसंज्ञिनो भवन्त्यसंज्ञिनश्च भूत्वा संज्ञिन इति वेदान्तवादिमतस्य प्रत्यक्षेणैव व्यभिचारः समुपलभ्यते। तद्यथासंज्ञयपि कश्चिन्मूर्छाऽऽद्यवस्थायामसंज्ञित्वं प्रतिपद्यते, तदपगमे तुपुनः संशित्वमिति, जन्मान्तरे तुसुतरां व्यभिचार इति। तदेवं संज्ञयसंज्ञिनोः कर्मपरतश्चत्वादन्योन्यानुगतिरविरुद्धा। यथा प्रतिबुद्धो निद्रोदयात्स्वपिति, सुप्तश्च प्रतिबुध्यते इत्येवं स्वापग्रतिबोधयोरन्योऽन्यानुगमनम् / एवमिहापीति। तत्र प्राक्तनं कर्म यदुदीर्णे यद्य बद्धमास्ते, तस्मिन् सत्येय तदविविच्यापृथक् कृत्य तथाऽविधूयाऽलमुच्छिद्याऽननुताप्य, एते चाविविच्यादयश्चत्वारोऽप्येकार्थिका अवस्थाविशेषं चाऽऽश्रित्य भेदेन व्याख्यातव्याः / तदेवमपरित्यक्तप्राक्तनकर्मणोऽसंज्ञिकायात्संज्ञिकायं संक्रामन्ति, तथा संज्ञिकायादसंज्ञिकायमिति। तथा-नारकाः सावशेषकर्माण एव नरकादुद्धृत्य प्रतनुवेदनेषु तिर्यक्षत्पद्यन्ते / एवं देवा अपि प्रायशस्तत्कर्मशेषतया शुभस्थानेषूत्पद्यन्त इत्यवगन्तव्यम् / अत्र चतुर्भगकसंभवं सूत्रेणैव दर्शयतिसाम्प्रतमध्ययनार्थमुपसंजिघृक्षुः प्राक् प्रतिपन्नमर्थे निगमयन्नाह-(जेएते सेत्यादि) ये एते सर्वाभिरपि पर्याप्तिमः पर्याप्ता लब्ध्या करणेन च विकलाश्वापर्याप्तका अन्योन्यसंक्रमभाजः संज्ञिनोऽसंज्ञिनो वा सर्वेऽप्येते मिथ्याऽऽवाराः, अप्रत्याख्यानित्वादित्यभिप्रायः / तथा सर्वजीवेष्वपि नित्यं प्रशठव्यतिपातचित्तदण्डा भवन्तीत्येवभूताश्च प्राणातिपातायेषु सर्वेष्वप्याश्रवद्वारेषु वर्तन्त इति, तदेवं व्यवस्थिते यत्तदुक्तंचोदकेनतद्यथेहाविद्यमानाऽद्युभयोगसंभवे कथं पापं कर्म बध्यत इत्येतन्निराकृत्य विरतेरभावात्तद्योग्यतया पापकर्मसद्भावं दर्शयति-(एवं खलु इत्यादि) एवमुक्तनीत्या, खल्यवधारणे, अलङ्कारे वा। भगवता तीर्थकृतेत्यादिना यत्प्राक् प्रतिज्ञातं तदनुवदतियावत्पापं च कर्म क्रियत इति॥१०॥ तदेवमप्रत्याख्यानिनः कर्मसंभवात्तत्संभवाच्च नारकतिर्यड्न रामरगतिलक्षणं संसारमवगम्य संजातबैराभ्यश्वोदक आचार्य प्रति प्रवणचेताः प्रश्रयितुमाह से किं कुव्वं किं कारवं कहं संजयविरयप्पडिहयपचक्खायपावकम्मे भवइ? आचार्य आहतत्थ खलु भगवया छज्जीवणिकायहेऊ पण्णत्ता / तं जहापुढवीकाइया.जावतसकाइया। से जहाणामए मम अस्सातं (?) डंहेणं वा अट्ठीण वा मुट्ठीण वा लेलूण वा कवालेण वा आताडि जमाणत्स वा०जाव उदविजमाणस्स वा०जाव लोमुक्खणणमायमवि हिंसाकारं दुक्खं भयं पडिसंवेदेमि, इचेवं जाणंतो सव्वे पाणाजाव सव्वे सत्ता दंडेण वा०जाव कवालेण वा आताडिज्जमाणे वा हन्ममाणे वा तजिजमाणे वा तालिज्जमाणे वाजाव उद्दविज्जमाणे वाजाव लोमुक्खणणमायमवि हिंसाकारं दुक्खं भयं पडिसंवेदेति, एवं पञ्चा सव्वे पाणा०जाव सव्वे सत्तान हंतव्याजाव ण उद्देवेयव्वा, एस धम्मे धुवे णियए सासए समिच लोगं खेयन्नेहिं पवेदिए। एवं से भिक्खू विरते पाणाइवायातो०जाव मिच्छादंसणसल्लाओ, से भिक्खू णो दंतपक्खालेणं दंते पक्खालेजा, णो अंजणं णो वमणं णो धूवणं तं पि न आदत्ते, से मिक्खू अकिरिए अलूसए अकोहे०जाव अलोभे उवसंते परिनिव्वुडे, एस खलु भगवया अक्खाए संजयविरयपडिहयपच्चक्खायपावकम्मे अकिरिए संवुडे एगंतपंडिए यावि भवइत्ति वेमि॥११॥ (से किं कुञ्वमित्यादि) अथ किमनुष्ठानं स्वतः कुर्वन्, किं वा पर कारयन्, कथंवा केन प्रकारेण संयतविरतप्रतिहतपापकर्मा जन्तुर्भवति। संयतस्य हि विरतिसद्भावात्सावधक्रियानिवृत्तिः, तन्निवृत्तेश्च कृतकर्मसंचराभावः, तदभावान्नरकाऽऽदिगत्यभाव इत्येवं पृष्टे सत्याचार्य आह(तत्थ खलु इत्यादि) तत्र संयमसद्भावे षडजीवनिकाया भगवतः हेतुत्वेनो पन्यख्ताः / यथा प्रत्याख्यानरहितस्य षड्जीवनिकाया संसारगतिनिवन्धभत्वेनोपन्यस्ता एवं त एव प्रत्याख्यानिनो मोक्षाय भवन्तीति। तथा चोक्तम्- "जे जत्तिया व हेऊ, भवस्स ते चेव तेतिया मोक्खे। गणणाईया लोना, दोएह वि पुण्हा भवे तुल्ला / / 1 / / " इत्यादि। इदमुक्तं भवति-यथाऽऽत्यनो दण्डाऽऽयुषघाते दुःखमुत्पद्यते, एवं सर्वेषामपि प्राणिनामित्यात्प्रोपमया तदुपघातान्निवर्तते, एए धर्मः सर्वापायाणलक्षणो धुवोऽप्रच्युतानुत्पन्नस्थिरस्वभावो नित्य इति / परिणामानित्यतायामपि सत्या रुपाऽऽद्यच्यववात्। तथा आ दिव्योझतिरिवशश्चद्रवनाच्छाश्वतः, परैः क्वचिदष्यस्खलितो, युक्तिसंगतत्वादित्यभिप्रायः, भयमेवंभूतश्च धर्मः समेत्यावगस्य लोकं चतुर्दशरज्वात्मक खेदः सर्वज्ञः प्रवेदितः, तदेवं स भिक्षुर्निवृतश्च सर्वाऽऽश्रवद्वारेभ्यो दन्तप्रह्लादनाऽऽदिकाः क्रिया अकुर्वन् सावधक्रिया या अभावाक्रियोऽक्रियत्वाच्च प्राणिनामलूवकोऽव्यापादको यावदेकान्तेनैवासौ पण्डितः भवति। इतिः परिसमाप्त्यर्य / प्रवीमीतिपूर्ववत्।नयाः प्राग्वद्व्याख्येयाः सूत्र०२ श्रु० 4 अ० (17) जीवाः किं मूलगुणप्रत्याख्यानिनः? दण्डकः-अचोक्तभेदेन प्रत्याख्यानेन तद्विपर्ययेण च जीवाऽऽदिपदानि विशेषयन्नाह जीवाणं भंते ! किं मूलगुणपञ्चक्खाणी, उत्तरगुणपत्रक्खाणी? अपचक्खाणी? गोयमा! जीवा मूलगुणपचक्खाणी, उत्तरगुणपञ्चक्खाणी, अपचक्खाणी वि।नेरझ्या णं भंते ! किं मूलगुणपचक्खाणी वि पुच्छा?गोयमा ! नेरझ्या नो मूलगुणपञ्चक्खाण वि, गो उत्तरगुणपञ्चक्खाणी वि, अपचक्खाणी वि / एवं जव चउरिंदिया पंचिंदियातिरिक्खजोणिया, भणुस्सा य जहा जीवा वाणमंतरजोइसियवेमाणिया जहा नेरइया।। (जीवा णमित्यादि) (पंचिंदियतिरिक्खजोणिया मणुस्तार जहा जीव ति) मूलगुण प्रत्याख्यानिन उत्तरगुण प्रत्याख्या
SR No.016147
Book TitleAbhidhan Rajendra Kosh Part 05
Original Sutra AuthorN/A
AuthorVijayrajendrasuri
PublisherRajendrasuri Shatabdi Shodh Samsthan
Publication Year2014
Total Pages1636
LanguageHindi
ClassificationDictionary
File Size
Copyright © Jain Education International. All rights reserved. | Privacy Policy