________________ भद्द 1367 - अभिधानराजेन्द्रः - भाग 5 भवणंदि (ण) स्मिन्नेव भागे 1020-1021 पृष्ठे गतम्) धीरत्वाऽऽदिगुणयुक्त पुरुषभेदे, स्था० 4 ठा०२ उ० / महादेवे, वृषे, स्वञ्जशने, कदम्बे, बलदेवे, रामचन्द्रे, सुमेराशैले, स्नुहीवृक्षे च। पुं०॥वाच० प्रज्ञा०१७पद 4 उ०। भाति शोभते स्वगुणैर्ददाति च प्रेरयितुश्चित्तनिवृत्तिमिति भद्रः। उत्त० पाई०१ अ०। भाति भन्दते वा भद्रः / कल्याणाऽऽवहे, उत्त० पाई०१ अ०। कल्याणकारिणि ज्ञा०१ श्रु०१ अ० ! कल्याणयुक्ते, आ० क०१ अ०। प्रशस्ते, स्था० 4 ठा०२ उ०। जी०। अनुत्कट रागद्वेष, व्य०१ उ०। सुशिक्षिते, "हयं भदं च वाहये।" उत्त०१ अ०। सुन्दरे, पं०भा० 1 कल्प : साधौ, श्रेष्ठे च / त्रि० / वाच०। * भाद्र पुं० भद्राभिर्युक्ता पौणमासी भाद्री, सा यस्मिन् मासे स भाद्रः। अण। चैत्राऽऽदितः षष्ठे चान्द्रेमासे, वाच०।। भद्दग त्रि० (भद्रक) भद्र कन्। सरले, कल्प०१ अधि०५ क्षण। विनीते, विशे०। मनोज्ञे, ज्ञा०१ श्रु०१५ अ०।मनोऽनुकूलवृत्तिके, ज्ञा० 1 श्रु० 1 अ०। परानुपतापिनि, स्था०५ ठा०४ उ० ज०। औ०। निरुपमकल्याणमूर्तिक, "प्रकृत्या भद्रकः शान्तः।" द्वा०२१ द्वा० / दश०। कल्याणभागिनि, जं० 2 वक्ष० / शोभनमनुष्यभवसम्पदुपेते सद्धर्मप्रतिपत्तरि, सूत्र०२ श्रु०२ अ०1श्रावकभेदे, "अभूदपारे कान्तारे, म्लेच्छ एको हि भद्रकः।" आ० क०१अ०।"भद्दगसद्धेय अवियत्ते।" भद्रकः श्राद्धकः प्रसिद्धः / ओघ० | "भगवयणे गमण / " "इम भद्दगवयण जंतुम्हे संदिसह तंभे सव्वं पडिपावेस्सति।" नि० चू०१६ / उ०। कालिकाऽचार्यस्य शिष्ये स्वनामख्यातेगौतमगोत्रोत्पत्रे आचार्य, 'गोयमगुत्तकुमारं, संपलिय तह भद्दयं वंदे।' कल्प०२ अधि०. क्षण / मुस्ते, नं०। देवदारुणि, पुं० / वाच० / भाति-शोभते स्वगुणैर्ददाति च प्रेरयितुश्चित्तनिवृत्ति मिति भद्रः स एव भद्रकः। अश्वभेदे, उत्त० पाई० 1 अ०। भद्दगुत्त पुं० (भद्रगुप्त) उज्जयिनीनगरस्थे स्वनामख्याते आचार्य , आ० म०१ अ०। आ० चू० / "वृद्धावासे सन्त्यवन्त्या श्रीभद्रगुप्तसूरयः / ' आ० क० 1 अ०। 'भद्दगुत्ता तु नामेणं, सूरिणो जगउत्तमा। ठिया उ थेरवासेणं, जघा बलविवज्जिया॥१॥" दर्श०५ तव्व / ब्रह्मद्वीपिकायां शाखायां भवे युगप्रधाने दशपूर्विणि स्वनामख्याते आचार्य च। कल्प०२ अधि० 8 क्षण! "वंदामि अजधम्म, तत्तो वंद ये भद्दगुत्तं चानं०।। भद्दगुत्तिय न० (भद्रगुप्तिक) भद्रयशसः स्थविरान्निर्गतस्योरुपाटिक गणस्य स्वनामख्याते कुलभेदे, कल्प० 2 अधि० 8 क्षण। भद्दजस पुं०(भद्रयशस्) पार्श्वजिनस्य स्वनामख्याते गणधरे, स्था०८ ठा०। आर्यसुहस्तिनः शिष्ये भारद्वाजगोत्रोत्पन्ने स्वनामख्याते आचार्य, कल्प०२ अधि०८ क्षण। भद्दजसिय न० (भद्रयशस्क) भद्रयशसः स्थावरान्निर्गतस्योरुपाटिक गणस्य स्वनामख्याते कुलभेदे, कल्प०२ अधि० 8 क्षण। भद्दजिणपु० (भद्रजिन) भारतवर्षभाविनि भद्रकृतापरनामधेये स्वनाम ख्याते जिने, प्रव०७ द्वार। भद्दणंदि(ण) पुं० (भद्रनन्दिन्) अभयपुरस्थस्य धनावहस्य नृपस्य सुते स्वनामख्याते कुमारे, ध०२०। भद्रनन्दिकुमारकथा चैवम् "इह सुरयणसोहिल्लं, करिवयणसम समत्थि उसभपुरं। ईसाणदिसाइ तहिं, थूभकरंडं ति उज्जाणं // 1 // सम्वोउगतरुनियरे, तत्थाऽऽसी पुत्रनामजक्खस्स। संनिहियपाडिहर-स्स चेइयं बहुयजणमहियं / / 2 / / तं नयरं परिपालइ, मालइकुसुमं व मालिओ अहियं / लयकरो पवरगुणो, धणावहो नाम नरनाहो // 3 // सहसंतेउरसारा, अक्खलियविसालसील पत्भारा। तरसाऽसि महुरसुंदर-सरस्सई सरसई भजा।।४।। सा निसि कयाइवयणे, हरि विसंतं निएवि पडिबुद्धा। नरवइसमीवमुवग--म्म सम्ममक्खेइतं समिण।।५।। रज्जधरो तुह पुत्तो, होही भणिए निवेण सा एवं। होउ त्ति भणिय रइभव-णमुवगया गमइ निसिसेस / / 6 / / गोसे तोसपरक्सो, राया ण्हाओ अलंकियसरीरो। सीहासणमासीणो, सद्दावइ सुमिणसत्थविऊ॥७॥ ते वि तओ लहु बहाया, कयकोउयमंगला समागम्म। वद्धावित्तु जएणं, विजएण निवं सुहनिसन्ना / / 8|| भद्दासणम्मि पवरे, देवि ठावित्तु जवणियंतरिय / राया पुप्फफलकरो, तं सुमिणं अक्खए तेसिं|६|| सत्थाइँ वियारेउ, निवपुरओ ते कहंति जह सत्थे। वायालीस सुमिणा, तीसं वुत्ता महासुमिणा // 10 // चउदस गयाइसुमिणे, नियंति जिणचक्किमायरो तेसिं। कमसो सगचउइच्छ, हरिबलमंडलियजणणीओ।।११।। देवीए जं दिट्ठो, सुमिणे पंचाणणो तओ पुत्तो। समयम्मि रजसामी, राया होही मुणी अहवा / / 12 / / उवलद्धविउलपीई-दाणातो ते गया सगेहेसु। देवी पसत्थसंपु-नदोहला वहइ तंगभं // 13 // समए पसवइ पुत्त, कतिल्लं दिनमणि व्व पुव्वदिसा। बद्धावणयं राया, कारावइ गुरुविभूईए।।१४।। भद्दकरो नदिकरो, ति से कयं नाम भद्दनंदि त्ति। पणधाईसंगहिओ, वड्डइ गिरिगयतरु व्व कमा॥१५॥ सो समए सयलकला-कुसलो अणुकूलपरियणो धणियं। पत्तो तारुन्नमणु नपुन्नलायन्ननीरनिहिं // 16|| पासायसए पंच उ, कारिय परिणाविओ इमो पिउणा। सिरिदेवीपमुहाओ, पंचसयनरिंदधूयाओ।।१७।। ताहि समं सो विसए, विसायविसवेगविरहिओ संतो। भुंजइ देवो दोगुं-दगुदेव देवालए दिव्ये॥१८॥ थूभकरंडुजाणे, तत्थऽन्नदिणे समोसढो वीरो। बद्धाविओ नरिंदो, पउत्तिपुरिसेण लहु गंतु / / 16 / / सङ्घदुवालसलक्खे, पीईदाणं दलितु तस्स निवो। वीर वंदिउकामो, निग्गच्छइ कूणिय व्य तओ॥२०|| कुमरो वि भद्दनंदी, नंदीजुयधम्मसीलपरिवारो। पवर रहमारूढो, पत्तो सिरिवीरनमणत्थं // 21 // कुमरस्स पीइवसओ, राईसरतलवराइपुत्ता वि। वीरजिणवंदणत्थं चलिया कलिया परियणेणं // 22 // नमिय जिण ते ते सव्वे, सुणति धम्म कहेइ सामी वि।।