SearchBrowseAboutContactDonate
Page Preview
Page 1366
Loading...
Download File
Download File
Page Text
________________ भत्तपचक्खाण 1358 - अभिधानराजेन्द्रः - भाग 5 भत्तपच्चक्खाण णिता; शोधिन भवतीत्यर्थः कस्मान्न भवतीत्याह - आहारलोपेन, ते / हि व्यङ्गत्वाऽऽदिना कारणेन न शक्नुवन्ति परिपूर्णामुत्तरगुणविशुद्धिं कर्तु, ततो यथाऽवस्थिताऽऽहारविलोपतोबालमरणमभ्युपगच्छन्ति। तदेवमुक्त भक्तप्रत्याख्यानम्। व्य०१० उ०। अत्रा भक्तपरिज्ञायां च विस्तरतो विधिः सामा चारीतोऽवसेयः। स चायम्''गंधा१ संघो 2 चिइ३ संति 4 सासणा 5 खित्त 6 भवण 7 सव्वसुरा 8| सक्कत्थय 6 संतिथुताऽऽ १०राहणदेवी चउज्जोआ 11119 सोही 12 खामण 13 संमं 14, समइय 15 वय 16 तिन्नि मंगलाऽऽलावा 17 चउसरण 18 नमो 16 अणसण 20 // वास 21 थुइ 22 ऽणुसट्टि 23 उववूहा 24 / / 2 / / " तत्र प्रथम गुरुरुत्तमार्थाऽऽराधनार्थ वासानभिमन्त्र्यग्लानस्य शिरसि क्षिपति 1, ततः प्रतिमासद्भावचतुर्विधसङ्घ (2) समन्वितो गुरुम्लनिन समम् अधिकृतदेवस्तुतिभिर्देवान्वन्दते 3, ततः शान्तिनाथकायोत्सर्गः 4, शासनदेवता 5 क्षेत्र देवता 6, भवनदेवता 7, समस्तवैयावृत्यकराणां 5, शक्र-स्तवपाठः 6, शान्तिस्तवपाठः 10, आराधना देवताऽऽराधनार्थं कायोत्सर्गः 'लोगस्सुजोयगरे' चतुष्टयचिन्तनं पारयित्वा "यस्याः सान्निध्यतो भव्याः, वाञ्छितार्थप्रसाधकाः / श्रीमदाराधनादेवी, विनवातापहाऽस्तु वः / / 1 / / " इति स्तुतिदान 11, तदनु गुरुर्निषद्यायामुपविश्य बालकालात् ग्लानमालोचनां दापयति / तओ"जे मे जाणति जिणा, अवराहा जेसुजेसु ठाणेसु। तेऽह आलोएउं, उवढिओ सव्वभावेणं॥४८१॥ (व्य० 10 उ०) छउमत्थो मूढमणो, कित्तियमित्तं पि संभरइ जीवो। जंचन समरामि अहं, मिच्छा मे दुक्कड तस्स // 1 // जं जं मणेण बद्धं, जं जं वायाए भासिअंपावं। कारण य जं च कयं, मिच्छा मे दुक्कड तस्स // 2 // हा दुट्ठ कयं हा दुट्-ठुकारिअं अणुमयं पि हा दुटुं। अंतो अंतो डज्झइ, हिययं पच्छाणुतावेणं॥३॥ जं च सरीर सुद्धं, कुडुबउवगरणरूवविन्नाणं। जीवोपघायजणयं, संजायं तं पि निंदामि // 4 // गहिंऊण य मुक्काई, जम्मणमरणेसु जाइँ देहाई। पावेसु पसत्थाई, वोसिरिआई मए ताई॥५॥" इत्यादि 12 / ततः सङ्घक्षमणा"साहूण साहुणीण य, सावयसावीण चउविहो संघों। जं मणक्यकाएहिं, साइओ तं पि खामेमि॥१॥ आयरिऍ उवज्झाए, सीसे साहम्मिए कुलगणे आ जे मे केइ कसाया, सव्वे तिविहेण खामेमि।।१|| खाममि सव्वजीवे, जीवा खमंतु में। मित्ती सव्वभूएसु, वेर मज्झण केण इ।।२।। सव्वस्ससमणसंधस्स, भगवओ अंजलिं करिअ सीसे। सव्वं खमावइत्ता, खमामि सव्वस्स अहयं पि।।३।। ततो नमस्कारोचारपूर्वम् - "अरिहंतो मह देवो 1, इति वार 2, 13, 14 एवं सामायिक वार 3, 15 ततः पञ्च महाव्रतानि रात्रिभोजनविरमणषष्ठानि वारत्रयमुच्चार्यन्ते 16, ततो 'इयाई गाथा "चउसरणगमणदुक्कड-गरिहा सुकड़ा णुमोअणं कुणसु / सुहभावणं अणसणं, पंचनमुक्कारसरणं च॥१॥""चत्तारि मंगल" मित्याद्यालापकत्रायं च 17 / " ततो समणस्स भगवओ महावीरस्स उत्तमढे ठाइमाणो पचक्खाइ सव्वं पाणाइवायं 1, सव्वं मुसावायं 2, सव्वं आदिन्नादाणं 3, सव्वं मेहुणं 4, सव्वं परिग्गहं 5, सव्वं कोहं 6, सव्वंमाणं 7, सव्वं मायं 8, लोभं 6, पिजं 10, दोसं 11, कलह 12, अन्भक्खाणं 13, अरइरई 14, पेसुन्नं 15, परपरिवायं 16, मायामोसं 17, मिच्छादसणसल्लं 18 / इचेआई अट्ठारस पावट्ठा णाई जावजीवाए तिविहं तिविहेणं जाव वोसिरामि। तओ सउणसयणाइसम्मएणं वंदणं दाऊण 18, नमुक्कारपुव्व 16, गिलाणो अणसणमुचरइ। भवचरिमं पचक्खामि तियिह पि आहार असणं खाइमं साइमं अन्नत्थऽणाभोगेणं सहसागारेण महत्तरागारेण सव्वसमाहिवत्तिआगारेणं वोसिरामि। "अनाकारे तु अन्त्याऽऽकारद्वयरहितं यथा 'भवचरिमं निराकारं पच्चक्खामि चउव्विह पि आहारं सव्वं असणं सव्वं पाणं सव्वं खाइम सव्वं साइमं अन्नत्थडणाभोगेणं सहसागारेणं / " द्वयोरपि "अरिहंताइ 5 सक्खिअंबोसिरामि'' अथवा --"जइ मे हुञ्ज पमाओ, इमस्स देहस्सिमाइ वेलाए। आहारमुवहि देह, सव्वं तिविहेण वोसिरिअं॥१॥ 20 तओ नित्थारगपारगा होह ति" भणन् वासान् शान्त्यर्थं तसिम्मुखं क्षिपति सङ्घ 21, 'अट्ठावयम्मि उसहो' इत्यादि स्तुतेः "पञ्चानुत्तरसरणा०"इत्यादि स्तोत्रस्य भणनं 22, "जम्मजरामरणजले०' इत्यादिदेशनां च विधत्ते इत्यादि 23 / उपबृंहणा च कार्या-तथा संवेगजनकमुत्तराध्ययनाऽऽदि प्रतिदिन तत्समीपे पठ्यते / “एवं सावयस्स विनवरसावओ सम्मत्तगाहाठाणे सम्मत्तदंडयं दुबालस वयाई उच्चरइ, जहासत्तीए सत्तसु खित्तेसु धणव्वयं करेइ, तओ सामगीसब्भावे संथारयदिक्ख पि पडिबजइ।' एवं च मरणेन मृतस्य साधोः शरीरमन्यसाधुभिर्विधिना परिष्ठाप्यमिति 24, ध०३ अधि०। ग्लानभावोपगतेन भिक्षुणा भक्तपरिज्ञाऽऽख्यं मरणमभ्युपगन्तव्यमित्येतत्प्रतिपाद्यते, तदनेन सम्बन्धेनाऽऽया तस्यास्योद्देशकस्थाऽऽदिसूत्रम्जे भिक्खू दोहिं वत्थेहिं परिवु सिए पायतइएहिं तस्स णं नो एवं भवइ-तइयं वत्थं जाइस्सामि, से अहेस णिजाई वत्थाइं जाइज्जा 0 जाव एवं खु तस्स भिक्खुस्स सामग्गियं / अह पुण एवं जाणिजा-उवाइक्कं ते खलु हे मंते गिम्हे पडिवण्णे, अहापरिजुन्नाई वत्थाई परिहविजा, अहा परिजुन्नाइं परिट्ठवित्ता अदुवा संतरुत्तरे अदुवा ओमचेले अदुवा एगसाडे अदुवा अचेले लाघवियं आगममाणे तवे से अभिसमन्नागए भवइ, जमेयं भगवया पेवइयं तमे
SR No.016147
Book TitleAbhidhan Rajendra Kosh Part 05
Original Sutra AuthorN/A
AuthorVijayrajendrasuri
PublisherRajendrasuri Shatabdi Shodh Samsthan
Publication Year2014
Total Pages1636
LanguageHindi
ClassificationDictionary
File Size
Copyright © Jain Education International. All rights reserved. | Privacy Policy