SearchBrowseAboutContactDonate
Page Preview
Page 1350
Loading...
Download File
Download File
Page Text
________________ भत्तकहा 1342 - अभिधानराजेन्द्रः - भाग 5 भत्तपचक्खाण शाकघृताऽऽदीन्येवावन्तितस्या रसवत्यामुपयुज्यन्त इत्येवं रूपा कथा आवापकथा / एतावन्तस्तका पक्कापक्वान्नभेदा व्यज्जनभेदा वेति निर्वापकथा इति / तित्तिराऽऽदीनां मियतां तत्रोपयोग इत्यारम्भकथा। एतावत् द्रविणं तत्रोपयुज्यत इति निष्ठानकथेति। उक्तं च - "सागधयादायावाको, पक्कापक्को य होइ निवाओ। आरंभ तित्तिराई, गिट्ठाण जा सयसहस्सं / / 123 / / " इति। (नि० चू०) इह चामी दोषाः-"आहारमंतरेणवि, गेही ओ जायए सइंगालं / अजिइंदिय ओदरिया, वाओ * अण्णुण्णदोसा य॥१२४॥" (नि० चू०१ उ०) इति / स्था० 4 ठा० 4 उ०। आव०। दर्श०। ग०। आ० चू०। औ०। स०। इदाणिं भत्तकह त्ति दारं / भत्तस्स कहा चउव्विहा इमो - आवावं निव्यावं, आरंभं बहुविहं च णिहाणं। एता कहा कहिते, चउ जमला सुकिला चउरो // 122 / / चउ जमला सुकिल्ला चउरो, वक्खाणं तहेव तवकालवि-सेसिअ, णवरं सुकिल्लत्ते आलावो, सुकिल्ला नाम लहुगा। अह गिद्धस्स वक्खाणंसागघतादावावो, पक्कापक्को य होइ णिव्याओ। आरंभ तित्तिरादी, णिट्ठाणं जा सतसहस्सं / / 123 / / सागो-मूलगाऽऽदि, सागो-घयं वा एत्तियं गच्छति, पक्कं अपक्क वा जं परस्स दिजति सो णिव्यावो। आरंभो एत्तिया तित्तिरादि मरंति। णिहाणं निप्फत्ती, जा लक्खेणं भवति। आहारकहादोसदरिसणत्थं गाहा - आहारमंतरेणा-वि गिहिहतो जाइए सइंगालं / अजितिंदिय ओयरिया, वाओ व अणुण्णदोसा तु / / 124 / / अंतरं णाम आहाराभावो, आहाराभावेऽवि अत्थत्थं गेहिस्स सतः जायते सइंगालदोसा / किं चान्यत्-लोके परिवादो भवति-जिइंदिया ण एए, जेण भत्तकहाए करेत्ता चिट्ठति, रसणिंदियजए य सेसिंदियजओ भवति / ओदारिया णामः जीवियाहेउं पव्वइया, जेण आहारकहाए अत्थति, ण सज्झायज्झाणजोगेहि। किं चान्यत्-अणुण्णदोसो य त्ति। गेहीओ सातिजणा-जहा अंतदुट्ठस्स भावपाणातिवातो, एवं एत्थ वि सातिजणा, सातिजणाओ य छज्जीवकायवहाणुण्णा भवति / वासघाओ भत्तकहापसंगदोसा एसणं ण साहेति। आहारकह त्ति दारं गतं / नि० चू० १उ०। भत्तकाल पुं० (भक्तकाल) भोजनसमये, उत्त० पाई० 12 अ० / भत्तकिण्हुगलिया स्त्री० (भक्तकृष्णगुलिका) विद्युन्मालियक्षेण वणिङ्नावा वीतभयनगरं प्रापितायाः देवाधिदेवस्य प्रतिमायाः, वीतभयनगरनृपतेर्महिष्या प्रभावत्या स्थापितायाः शश्रूषाकारिण्यां स्वनामख्यातायां दास्याम, नि० चू०१० उ०। भत्तट्ठ पुं० (भक्तार्थ) भक्तेन भोजनेनार्थ:-प्रयोजन भक्तार्थः। भोजनेन प्रयोजने, प्रव० 4 द्वार। 'एगो चिट्टेज भत्तहा। भक्तार्थम्-आहारर्थम्। | उत्त०१ अ० / भक्तार्थमुदरपूरण मात्रमिति / ओघ० / भोजननिभित्ते / भोजनमण्डल्यादौ, त्रि०ा उत्त० पाई०१०। प्रव०। भत्तट्ठि(ण) पुं० (भक्तार्थिन्) भक्तप्रयोजनवति, भक्तार्थिनी ये तस्मिन्नहनि भुञ्जते। पं०व०२ द्वार। भत्तपइण्णगन०(भक्तप्रकीर्णक) ग्रन्थभेदे, प्रति०। (तत्स्वरूपतः पतः "भत्तपरिण्णा' शब्दे दर्शयिष्यामि)। भत्तपचक्खाण न० (भक्तप्रत्याख्यान) अनशनभेदे, कल्प०१ अधि०६ क्षण। उत्तः / ('मरण' शब्दे विस्तरः) भक्तपरिज्ञाऽऽख्ये मरणभेदे, ध०। आहारस्य परित्यागा-त्सर्वस्य त्रिविधस्य वा। भवेद्वक्तपरिज्ञाऽऽख्यं, द्विधा सपरिकर्मणाम् / / 151 / / सर्वस्य चतुर्विधस्य वा / अथवा-त्रिविधस्य पानकरहितस्याऽऽहारस्य परित्यागाद्वर्जनाद्धेतोभक्तपरिज्ञाऽऽख्य-भक्तपरि-ज्ञानागकमुक्तलक्षणं मरणं भवेत्-स्यादिति क्रियाऽन्वयः। तच्च केषां भवतीत्याह - (सपरिकर्मणाम्) वैयावृत्तसहिताना, परिकर्म च स्वकृतमिङ्गिनीमरणेऽप्यस्तीत्यत आह-(द्विधेति) द्वाभ्यां प्रकाराभ्यां, स्वयं परेभ्योऽपि च परिकर्मकारिणा मित्यर्थः / अवाय भावः-यः प्रव्रज्याकालादारभ्य विकटनां दत्त्वा पूर्व शीतलोऽपि परलोकं प्रतिपश्चात्काले संजातसंवेगो यथोचितां च संलेखनां कृत्वा गच्छमध्यवर्ती समाश्रित मृदुसंस्तारक: समुत्सृएशरीरोपकरणममत्वस्त्रिविधं चतुर्विध वा आहारं प्रत्याख्याय स्वयमेवोद ग्राहितनमस्कारः समीपवर्ति साधुदत्तनमस्कारो वोद्वर्तनापरिवर्तनाऽऽदि कुर्वाणः समाधिना काल करोति तस्य भक्तप्रत्याख्यानम्, अपं च परेभ्यः परिकर्मणां कारयति, यत उत्कर्षतोऽस्याऽष्टचत्वारिंशन्निर्यामका भवन्ति। ध०३ अधिo1 भत्तपञ्चक्खाणे दुविहे पन्नते / तं जहा-णीहारिमे चेव, अणीहारिमे चेव, णियम सपडिक्कमे / स्था० 2 ठा०४ उ० / भत्तपरिणाएँ विहिं, वुच्छमि अहाणुपुव्वीए।।३६४।। सम्प्रति भक्तपरिज्ञाया विधिमानुपूा वक्ष्यामि / प्रतिज्ञातमेव निर्वाहयतिपव्वज्जादी काउं, नेयव्वं ताव जा अवोच्छित्ती। पंच तुलेऊणऽप्पा, सो भत्तपरिण्णं परिणतो उ॥३६५॥ प्रवज्यामादिं कृत्वा तावन्नेतव्यं यावदव्यवच्छित्तिः / किमुक्तं भवति? प्रथमतः प्रव्रज्या, तदनन्तरं ग्रहणाऽऽसेवनारूपां शिक्षा, ततः परं पञ्च महाव्रतानि, तदनन्तभर्थग्रहणं, ततोऽनियतोवासः, ततः परिपूर्णा गच्छस्य निष्पत्तिं कृत्वा, तदनन्तरं 'तवेण सत्तेण सुत्तेण, एगत्तेण यलेण य'' इत्येवंरूपाभिः पञ्चभिस्तुलनाभिरात्मानं तोलयित्वा भक्तपरिज्ञां प्रति परिणतो भवति। सपरक्कमे य अपर-क्कमे य वाघाएँ आणुपुव्वीए। सुत्तत्थजाणएण य, समाहिमरणं तु कायव्वं // 366|| भक्तपरिज्ञारूपं नाम मरणं द्विधा-सपराक्रमम, अपराक्रमं च। तत्रा सपराक्रम द्विविधम्-व्याघातिमम्, नियाघातं च / तत्रा सपराक्रमे एकैकस्मिन् व्याघाते कर्मणि घञ्प्रत्ययाऽऽनयनात् व्याधातिमे, चशब्दानिव्याघाते च समुपस्थिते सूत्रार्थज्ञापकेन समाधिमरणं कर्त्तव्यम्।
SR No.016147
Book TitleAbhidhan Rajendra Kosh Part 05
Original Sutra AuthorN/A
AuthorVijayrajendrasuri
PublisherRajendrasuri Shatabdi Shodh Samsthan
Publication Year2014
Total Pages1636
LanguageHindi
ClassificationDictionary
File Size
Copyright © Jain Education International. All rights reserved. | Privacy Policy