________________ भंत 1338 - अभिधानराजेन्द्रः - भाग 5 भंभाभूय प्रान्तधिया।'' भान्तः विपर्ययाऽभिभूतपूर्वापरग्रन्थतात्पर्यानिश्च माता विपव्ययाऽामभूतपूवापरग्रन्थतात्पय्यानिश्च- / प्ररूपितमिति // विशे०। यात्। प्रति०। भिन्न एवाभेदाध्यवसायेन प्रवर्तमानस्य प्रत्ययस्य भ्रान्त- | भंभल (देशी) अप्रिये, दे० ना० 6 वर्ग 110 गाथा। मूर्खे , भित्तौ, द्वारगृहे त्वम्। तथाहि-योऽतस्मिंस्तदिति प्रत्ययः स भ्रान्तः। यथा मरीचिकाया | च। दे० ना०६ वर्ग 110 गाथा। जलप्रत्ययः। सम्म० 1 काण्ड। भ्रमणयुक्ते च। धुस्तूरे, पुं०भावे क्तः। मंभसार पुं० (भम्भसार) राजगृहनगरोत्पन्नस्य चम्पापुरीवास्तव्यस्य भ्रमणे, न० / दश० 4 अ०1वाच०। कूणिकस्य नृपतेः पितरि श्रेणिकाऽपरनामधेये राजगृहनगरस्थे स्वनामभंतसंभंत न० (भ्रान्तसंभ्रान्त) दिव्ये नाट्यविधिभेदे, 'अप्पेगइया ख्याते नृपे, आ० क० 4 अ०। औ०।"तते ण से कूणिए राया भंभसारभंतसंभतंणामं दिव्वं णड्डविहिं उवदंसेइ।"रा०। पुत्ते।" औ०। भम्भातु श्रेणिकं चक्रे, भम्भसाराऽभिधोऽथ सः।" आ० मंताभंत न० (भ्रान्ताभ्रान्त) स्वनामख्याते दिव्ये नाट्यविधी, आ० म० क०४ अ०1 10 / खिति-चण - उसम-कुसग्गं, रायगिहं चंप-पाडलीपुत्त। भंतेसामाइय न० (भदन्तसामायिक) भदन्तं च तत्सामायिकभदन्त नंदे सगडाले थू-लभवसिरिए वररुची य।।१२८४।। सामायिकम्। कल्याणप्रापके सुखावहे च भावसामायिके, विशे०। "एईए वक्खाणं-अतीतअद्धाए खिइपइडियं णयरं, जियसत्तू राया, अथवा-भदन्तशब्दोऽयं नाऽऽमलाणार्थः किं तु सामायिकस्यैव तस्स णयरस्स वत्थूणि उस्सण्णाणि, अण्णं णयरट्टाणं वत्थुपाडएहिं विशेषणार्थ इति दर्शयन्नाह भग्गावेइ, तेहिं एग चणगक्खेत्तं अतीव पुप्फेहिं फलेहिं य उववेयं दटुं, चणगणवरं निवेसियं, कालेण तस्स वत्थूणि खीणाणि, पुणो विवत्थु अहवा भंते च तयं, सामइयं चेइ मंतसामइयं / मग्गिजइ, तत्थ एगो वसहो अण्णेहिं पारद्धो एगम्मि रणे अच्छइ, न पत्तमलक्खणमेवं, भंतेसामाइयं तं च // 3474 / / तीरइ अण्णेहिं वसहेहिं पराजिणिउं, तत्थ उसमपुर निवेसिय, पुणरवि भदन्तंचतत्सामायिकं च भदन्तसामायिक करोऽम्यहं कश्याणप्रापकं कालेण उच्छन्नं, पुणो वि मग्गंति, कुसथंबो दिट्टो अतीव पमाणाकितिसुखाऽऽवहं च यत्सामायिक तदहं करोमि, नाऽन्यदित्यर्थः। ''भंतेसा- विसिट्ठो, तत्थ कुसग्गपुरं जायं, तम्मि य काले पसेणई राया, तंचणयरं माइय।' इत्या तुयदेवमेकारा।न्तत्वं तदेतदलक्षणम्-अलाक्षणिकमतो पुणो पुणो अग्गिणा उज्झइ, ताहे लोगभयजणणनिमित्तं घोसावेइजस्स लुप्यत इति। (तं च ति) तच किमर्थमेवं विशिष्यते // 3474 / / घरे अग्गी उठेइ लो णगराओ निच्छुभइ, तत्थ महाणासियाणं पमाएण किमन्यदपि सामायिक विद्यते? इत्याह रणो चेव घराओ अग्गी उडिओ, ते सच्चपइण्णा रायाणो-जइ अप्पगंण नामाऽऽइवुदासत्थं, नणु सो सावज्जजोगविरई उ। सासयामि तो कह अन्नं ति निग्गओ णयराओ, तस्स गाउयमित्ते ठिओ, ताहे दंडभडभोइया बाणियगा य तत्थ वचंति, भणति कहिं वच्चह ? गम्मइ भण्णइ न जओ, तत्थ वि नामाइसब्भावो // 3475 / / आह-रायगिह ति, कओ एह ? रायगिहाओ, एवं जयरं रायगिह जाय नामस्थापनाऽऽदिसामायिकव्युदासार्थमिदमेवं विशिष्यते, नामाऽऽदि जया य राइणो गिहे अग्गी उडिओ तओ कुमारा जं जस्स पियं आसो सामायिकानां कल्याणप्रापकत्वसुखाऽऽवहत्या भावात्, भदन्तविशेष हत्थी वा तं तेणं णीणिए सेणिएण भंभा णीणिया, राया पुच्छइ-केण किं णाद्भावसामायिकमिह गृह्यत इति भावः / आह-नन्वसौ नामाऽऽदि णीणियं ति? अण्णो भणइ–मए हत्थी आसो एकमाइ, सेणिओ पुच्छिन्नो व्युदासः-"सावज जोगं पचक्खामिः "इत्यादिवचनात्सावद्यवो भंभा, ताहे राया भणइ सेणियं - एस ते तत्थ सारो भंभत्ति ? सेणिओ विरतिर्गम्यते / न हि साव द्ययोगविरतिरूपाणि नामाऽऽदिसामायिकानि भणइ-आमं, सों य रण्णो अचंतपिओ, तेण से णामं कथंभभसारो त्ति।" भवन्तीति / भण्यतेऽत्रोत्तरम्- (न त्ति) न त्वद्वचो युज्यते, तत्राऽपि (1284 गाथा) आव० 4 अ०। सावद्ययोगविरतौ नामस्थापनाऽऽदिरूपसम्भवात्। इदमुक्त भवति यदि भभास्त्री० (भम्भा) तूर्यभेदे, आ० म०१ अ०। औ० न०। आ० क०। भावसावद्ययोगविरतिरसौ गृह्यते, तदा भवेत्साध्यसिद्धिः, न चैतदस्ति, नि० चू०।तूर्यविशेषे, दे० ना० 6 वर्ग 100 गाथा। "अष्टशतं भम्भानाम्।" नियामकाभावाद्, भदन्तविशेषणे तु सामायिकस्येयमपि भावरूपा 'भम्भा ढकेति।' रा०जी० / भम्भाढक्का निःस्वनानीति सम्प्रदायः / गम्यते, नामाऽऽदिरूपसावध योगविरतेर्भदन्तसमायिकरूपत्वायोगा जं०२ वक्ष०ा भम्भाभेरीति। भ०१२०१ उ०। गुज्जा भम्भेति। आचा० दिति // 3475 // 1 श्रु०१ अ०७ उ०। दुःखाऽऽर्तगवा दिभिः 'भौं भाँ' इत्यस्य शब्दस्य अथवा-'भन्ते शब्दात् षष्ठी द्रष्टय्येति दर्शयन्नाह करणे च / भ०७ श० 6 उ०। भंतस्स व सामइयं, भंतेसामाइयं जिणाऽभिहियं / भभाभूय पुं० (भम्भाभूत) भाँ भाँ' इत्यस्य शब्दस्य दुःखाऽऽर्तगवादिभिः न परप्पणीयसामा-इयं ति भंतेविसेसणओ।।३४७६।। करणं भम्भोच्यते, तद्भूतो यः स भम्भाभूतः, भम्भा वा मेरी, सा चान्तः अथवा-''करेमि भंतेसामाइय'' इत्यत्र भदन्तस्य भगवतः सम्बन्धि / शून्या ततो भम्भवे यः कालो जनच्छयाच्छून्यः स भम्भाभूतः। दुःखासामायिकमहं करोमीत्येवं च द्रष्टव्यम् / ततश्च 'भन्ते' इति विशेष ऽऽर्तगवादिभिः 'भाँ भाँ' इत्यस्स शब्दस्य करणं प्राप्ने, जनच्छयाच्छून्ये णाजिनाभिहितं सामायिक करोम्यहं, न पुनः परप्रणीतं कुतीर्थिक- | च कालाऽऽदौ, भ०७श०६ उ०।