SearchBrowseAboutContactDonate
Page Preview
Page 1325
Loading...
Download File
Download File
Page Text
________________ बालग्ग 1317 - अभिधानराजेन्द्रः - भाग 5 बालपंडियमरण बालाग्रमिति सामान्येनैकमेव सूत्रो निर्दिष्टमिति (1404 गाथा) प्रव० लोगेण जाणणानिमित्तं भेरी कया, जो देइ सोताडेइ, ताहे लोगो पविसइ, 254 द्वार / ज्यो०। अनु० / स्था०। एवं वचइ कालो, सामी समोसरितो, ताहे साहू संदिसावेंता भणियाबालग्गपोत्तिया स्त्री० (बालागपोतिका) देशीशब्दो वाऽयम् / आकाशे मुहुत अत्यह, अणेसणा, तम्मि जिमिए भणिया-ओयरह, गोयमो तडागगतमध्यस्थिते क्रीडास्थाने लघुप्रासादेचं० प्र०४ पाहु० तडाग भणिओ मम क्यणेण भणिज्जासि भो अणेगपिंडिया ! एगपिंडितो ते स्योपरि प्रासादे, जी०३ प्रति०४ अधि०। चं० प्र०।०। जलमध्य दटुमिच्छई, ताहे गोयमसामिणा भणितो रुट्ठो, तुम्भे अणेगाणि मन्दिर, उत्त०६अ०। बलभ्याम, उत्त०६अ। पिंडसयाणि आहारेइ, अहं एगं पिंड भुंजामि, तो अहं चेव एगपिंडिओ, मुहुत्तरस्स उवसतो चिंतेतिण एते मुसं वंदति, किह होज्जा ? लद्धा बालचंदपु० (बालचन्द्र) शुक्लपक्षद्वितीयाचन्द्रे, ज्ञा० 1 श्रु०१६ अ०। सुती, होमि अणेगपिडिओ जहिवसं मम पारणयं तदिवसं अणेगाणि साकेत नगरे चन्द्रावतंसकस्य राज्ञः प्रियदर्शनायां जाते पुत्रो, आ० म० पिंडसताणि करेंति, एए पुण अकयमकारियं भुंजति, तं सच्चं भणंति, १अ०। ऐरवते प्रथमवर्तमान तीर्थकरे, प्रव०७ द्वार। आसडकृतविवेक चिततेण जाई संभरिया. पत्तेयबुद्धो जातो, अज्झयणं भासइ, इंदनागेण मञ्जा उपदेशकन्दल्याश्चोपरि टीकाकारके, अयं च ग्रन्थकार: अरहया उक्त सिद्धोय। एवं बालतवेण सामाइयं लद्धं तेण।" आ० म० विक्रम संवत्-१३२२ वर्षे आसीत्। जै० इ०। १अ०। बालचंदाणण पुं० (बालचन्द्राऽऽनन) भरतक्षेत्रजर्षभजिनसम कालिके बालतवस्सि (ण) पु० (बालतपस्विन्) लौकिकतापसे (462 गाथा) ऐरवतजे प्रथमतीर्थकरे, ति०। आ०म०१ अ०। बालचावल न० (बालचापल) एकान्ताज्ञानरक्तस्य स्वरूपानपेक्षिवचने, बालतवोकम्म न० (बालतपःकर्मन्) बाला इव बाला मिथ्यादृशस्तेषां अष्ट०१६ अष्ट। तपःकर्म। मिथ्यादृशां तपः क्रियायाम्, स्था०४ ठा०४ उ०। बालजण पुं० (बालजन) मूर्खलोके, तं०। सूत्रा०ा निर्विवेकतया ऽसदनु बालदिवायर पुं० (बालदिवाकर) प्रथममुद्गच्छति सूर्ये , स हि उदये ठानप्रवृत्ते, सूत्रा०१ श्रु०२ अ०३० उ०! मूर्ख , उत्त०२० अ०। रक्तो भवतीति बालपदोपादानेन रक्तवस्तूपमानत्वेन वर्ण्यते / जं० बालण्ण पुं० (बालज्ञ) बलं जानातीति बलज्ञः / छान्दसत्वाद्दीर्घत्वम्। वक्षनरा० जी०। आत्मबलसामर्थ्यज्ञ, यथाशक्त्यनुष्ठानविधायिनी अनिगूहितबलवीर्ये, बालपंडिय पुं० (बालपण्डित) अविरतत्वेन बालत्वात् विरतत्वेन च आचा०१ श्रु०२ अ०५ उ०। पण्डितत्वात् बालपण्डितः / संयताऽसंयते, स्था० 3 ठा० 4 उ० / बालतवन० (बालतपस्) बालं तपो यस्य स बालतपाः।अनधिगतपरमार्थ देशविरते, अनु० / सूत्र०। बृ० / बालपिण्डतोभयव्यवहारानुगतत्वात् स्वमावे दुःखगर्भमोहगर्भवैराग्याज्ञानपूर्वकनिर्वर्तिततपःप्रभृतिकष्टविशेष देशविरतिसामायिके विशे० / सर्वविरतिपरिणामाभावात् बालं मिथ्यादृष्टौ, कर्म०१ कर्म० / बालतपसालाभे दृष्टान्त :-"वसंतपुर नगर, स्थूलप्राणातिपाताऽऽदिवि रमणाच पण्डितं बालं तच तत्पण्डितं च तत्थ सेट्ठिघर मारीए उस्साइय, तत्थ इंदनागो नाम दारओ, सो गिलाणो बालपण्डिततदयोगान्मरणमपि बाल पण्डितम्। बालपण्डितमरणे,आतु०॥ पाणियं मग्गइ जाव सव्वाणि मयाणि पेच्छइ / दारं पि लोगेण कंटियाए बालपंडियमरण न० (बालपण्डितमरण) श्रावकमरणे, प्रव०। ढक्कियं ताहे सो सुणइयछिड्डएण निग्गतूण तम्मि नगरे कप्परेण भिक्खं जाणीहि बालपंडिय- मरणं पुण देसविरयाणं / हिंडइ, लोगो से देइ भूयपुटवे त्ति काउं एवं सो संवड्डइ। इतो य एगो सत्थवाहो रायगिह जाउकामो घोसणं घोसावेइ तेण सुयं, सत्थेण समं जानीहि बालपण्डितमरण मिश्रमरणं, पुनः शब्दः पूर्वापेक्षया पस्थितो, तत्थ तेण सत्थे कूरो लद्धो, सो जिमितो न जिण्णो, विशेषद्योतनार्थः। देशात्सर्वविरतविषयापेक्षया स्थूलप्राणिव्यपरोपणाबितियदिवसे सत्थवाहेण दिट्टो चिंतेइ नूणं एस उववासितो, सो य ऽऽदेर्विरता देशविरतास्तेषां देशविरतानाम्। प्रव०१२७ द्वार। अव्वत्तलिंगी। बिइय-दिवसे हिंड तस्स सेट्ठिणा बहु निद्धं न दिन्नं, सो देसिक्कदेसविरओ सम्मद्दिट्ठी मरिज जो जीवो। तेण दुवे दिवसा अजिण्णएण अत्थइ, सत्थवाहो जाणइ-एसटु छट्ठण तं होइ बालपंडिअ-मरणं जिणसासणे भणियं // 1 // खमइ / तस्स महती आस्था जाता / सो तइयदिवसे हिंडतो सत्थवा- (देशविरतव्याख्या 'देसिक्कदेसविरय' शब्दे चतुर्थभागे 2634 पृष्ठे हेण सद्दावितो-कीस कल्लं नागतो? तुहिक्को अत्थइ, जाणइ।जहा गता) तथा सम्यगविपरीता नवश्रद्धानरूपा दृष्टिदर्शनं यस्याऽसौ छ8 कयं, तहा से दिण्णं, तेणऽवि अण्णे दो दिवसे अत्थावितो,लोको वि सम्यगदृष्टिः एवंविधो यो जीवः श्रावकसम्बन्धी मियते, तदिह मरण परिणतो, अण्णस्स विनिमित्तं कयं, तस्स विन गेण्इ। अन्ने भणंति- जिनशासने बालपण्डितमरणमिति भवति भणितं, शेषशासनेषु एसो एगपिंडितो तेणतं अट्ठापय लद्धं, सत्थवाहेण भणितो-मा अन्नस्स बालमरणाऽऽदिभाषाया एवाभावात् ता सर्वविरतिपरिणामाभा वादालं कूरं गेण्हिज्जासि, जाव नगरं गमिस्सइ ताव अहं देमि, गया नगरं तेण से स्थूलप्राणातिपाताऽऽदिविरमणाच पण्डितं बालं च तत्पण्डितं च णियघरे मढो कतो, ताहे सीसं मुंडावेइ, कासायणि चीवराणि गेण्हइ, बालपण्डितं, तद्योगात मरणमपि बालपण्डितमित्यर्थः / जिनशासने च ताहे विक्खातो, जातो, ताहे जद्दिवस से पारणयं तदिवसं लोगो आणेइ मरणमनेकधा कथितम् आवीचिमरणाऽऽदिभेदात्। तचानेकविधमपि इह भत्तं, एगस्स पडिच्छा, ततोलोगो न जाणइ, कस्स पडिच्छियं ति, ताहे | पञ्चधा परिकल्पितम् / तद्यथा-मिथ्याद्दशां बाल बालमरणमविरतस
SR No.016147
Book TitleAbhidhan Rajendra Kosh Part 05
Original Sutra AuthorN/A
AuthorVijayrajendrasuri
PublisherRajendrasuri Shatabdi Shodh Samsthan
Publication Year2014
Total Pages1636
LanguageHindi
ClassificationDictionary
File Size
Copyright © Jain Education International. All rights reserved. | Privacy Policy