SearchBrowseAboutContactDonate
Page Preview
Page 1323
Loading...
Download File
Download File
Page Text
________________ बाल 1315 - अभिधानराजेन्द्रः - भाग 5 बाल - किंचान्यत् गाहाऊणट्ठ णत्थि चरणं, पव्यावें तो वि भस्सते चरणा। मूलावरोहिणी खलु, णारभती वाणिओ बेधं|२४६।। ऊण?वरिसे बाले चरितं न विजति, जो वि य पव्वावेति से णियमा चरित्ता भस्सति। अत्र प्रतिषेधद्वारेण दृष्टान्तः जहा लोभत्थी वणिओ मूलं जेण तुट्टति तारिसं पण्णे णो किणाति, जत्थ लाभयं पिच्छति तं किणति, एवं जे चरित्तातो भरसंतितेन पव्वावेइ, जेण भस्सतितंपव्वावेति। बालं पय्यावेंतस्स य जम्हा इमतवोकम्म भस्सति तम्हा न पटवावेतिउग्घायमणुग्घायं, णाऊणं छव्विहं तवोकम्म। तवगुणक्खणमेयं, जिणचउदसपुट्विएहिं खु॥२५०।। लहू उग्घायं गुरू अणुग्घात, एतेहिं दोहि भेदेहिं छविधं तवोकम्मं भवति / कहं पुण छव्यिह ? भण्णति गाहाउग्घायमणुग्घाओ, मासो चउमास छव्विह तवो उ। एसेव छविहो बी, छेओ सेसाण एके कं // 25 // मग्घातो 2, एवं चतुमासछम्मासादि उग्घाताणुग्घातादि एवं छव्यिह तवोकाम, छेदो वि एसो चेय छव्विहो, सेसा मूलादिया एकेका भवंति, तप आत्मको गुणः, तप एव वा गुणः तपोगुणः, तपोगुणस्य लक्षणं तपोलक्षणं, लक्ष्यतेऽनेनेति लक्षणं, मासेनोपलक्षितः मासिकलक्षणः तपः / एवं चतुर्मासषड्मासेष्वपि, एतदेव षड्विधं तपोगुणलक्षणं बालप्रवाजने भवति, न पञ्चकाऽऽदिरित्यर्थः / बितियपदेण बालो पव्वाविञ्जति 'जिणचोद्दसपुच्चीए दिक्ख त्ति / ' अस्य व्याख्यापव्वार्वे ति जिणा खलु, चोद्दसपुव्वीय जो य अइसेसी। एए अव्ववहारी, गच्छगए इत्थिमो नाओ // 252 / / जिणा चोदसपुव्वी अतिसेसी वा पव्वावेति / शिष्याऽऽह - अम्हं एते अव्ववहारी जहा गच्छगता पव्वावेति तथा मे अक्खह के वा जिणादीहिं पव्वाविता? अतो भन्नति। गाहासत्त्थाए अइमुत्तो, मणओ सेजंभवेण पुध्वविदा। पध्वाविओय चोरो, छम्मासो सीहगिरिणा वि॥२५३।। उवसंते व महाकुले, णातीवग्गे विसण्णिसेज्जतरे। अजाकारणजाते, अणुण्णाया य पव्वज्जा / / 254 / / शास्ता तीर्थकरः, तेण अतिमुत्तकुमारो पव्वावितो, चोद्दसपुव्वविदेण सिशंभवेण पुत्तो मणगो पव्वावितो, अवितह-णिमित्तं अतिसयद्वितेण सीहगिरिणा चोरो पव्वावितो, बालपटवायणे इमं गच्छवासिकारणउवसंते वि महाकुले नातीवग्गे। एतेसिं दोण्ह विदाराणं इमं वक्खाणं / गाहा-- विपुलकुले अस्थि बालो, णातीवग्गे य छेवगादिमते। जणवादरक्खुए सा-र वेति आसण्णबालाई // 255|| किं पि विपुल वित्थिण्णकुलं उवसंत पटवजापरिणतं, णवरं तत्थ बालपडिबन्धो, जइ अम्हएत बालं पव्यावह तोसव्वेपव्वयामो, तेवत्तव्याणियसमीवे बाल ठवेह, तुज्ञपुण पव्ययह, जति न ठवेंति णीया वाण इच्छतितो सह बालेण पव्वाविज्जति बहुगुणतरं ति काउं, मा तप्पडिबंधेण सव्वाणि अत्भुतं। अहवकरसविसाधुस्ससयणवग्गा सम्यो असिवादिणा मओ, नवरेक बालं जीवति, न यतस्स कोवि वावारवाहओ अस्थि, ताहे सो साधू अयसवादरक्खओ हेउतं बालं आसन्नं पुत्तं भातिय पव्वावेत्ता संरक्खति। गाहाएवं सन्नितराण वि, अजाए च पडिबंधपडिणीए। कजं करेमि सचिवो, जदि मे पटवावयह बालं / / 256 / / सम्मदिविसतियं बालं अणाहयं पिएवं चेव सारवें ति।तरो त्ति-सेज्जातरो, तस्स विसतियं बालं अणाहं पव्याति। अज्जा पडिणीएण कामातुरेण या केण वि बाला परिभुत्ता, तस्स य समावुत्ती, तेण डिंडिबंधी जातो, गर्भसंभवेत्यर्थः / सा य संजमत्थी न परिचइयव्वा जया परत्तया तया बालं पव्वावेयव्वं सत्यकिवत् / कारणजत्ते त्ति कुलगणसंघकज्जे अन्नम्मि वा गच्छादिए कज्जे सचिवो मंती सो भणेज्जा अहं वो तुम्हें इमं कजं करेमि, जइ मे इमं बाल अलक्खणं मूलनक्खत्तियं वा पव्यावह, ताहे पव्वावेजा। आयसद्दग्गहणातो असिक्कंताराऽऽदिसु कोवि भणेजा-अहं मे परितप्पामि, जइसे इमं बाल पव्वावेह, एमादिकारणेहिं अणुण्णाता बालपव्वजा। गच्छवासीण पटवावियाण य तेसि इमा वट्ठावणविही। गाहा भत्ते पाणे धोवणे, सारणे तह वारणे। कारणसभावातो, गाहेयव्या पयत्तेणं / / 257 / / णिद्धं महुरं रितुक्खमं च से भत्तं देति, पाणं पि से मधुरादि इ8 दिजति, रातो विभत्तपाण ठवेति, धोवणंति-अग्भंगणुव्वट्टणण्हाणंच से फासुएण कीरति, कप्पकरणेण च तेयस्सी भवति, लेवाडाति वा सव्वंसे धोवंति पडिलेहणाऽऽदि पुव्वकहितेसु अत्थेसुपुणो सारणा कजति असमायादिकरणं करेंतो हरियाई वा छिदंतो खेल्लंतो वा वारिज्जति। चरणकरणेसु यणिउज्जति, सज्झायं च पयत्तेणं गाहिज्जति। णिद्धमधुरभत्तगुणा इमे गाहा - णिद्धमधुरेहिं आउ, पुस्सति देहिंदिधा य मेहा य / अत्थंति जत्थ णज्जति, सढाऽऽइसु पीढगादीया।।२५८|| चोदकाऽऽह -- कथमायुषः पुष्टिः? आचार्याऽऽह-यथा देवकुरोत्तरकुरासु क्षेत्रस्य स्निग्धगुणत्वादायुषो दीर्घत्वं, सुसमसुसमायां च कालस्य स्निग्धत्वाद् दीर्घत्वमायुषः / तथा इहापि स्निग्धमधुराऽऽहारत्वात् पुष्टिरायुषो भवति, सा च न पुद्गलवृद्धेः किं तु युक्तग्रास - ग्रहणात. क्रमेण भोगेत्यर्थः / देहस्य च पुष्टिरिन्द्रियाणां च पटुत्वं भवति, मेधा च खीराऽऽदिणा भवति। जत्थ य सो बालो णज्जति अमुगस्स पुत्तो त्ति, तत्थ गामे नगरे देसे रज्जे वा अच्छंति, जाव महल्लो जातो, सड्ढाइ
SR No.016147
Book TitleAbhidhan Rajendra Kosh Part 05
Original Sutra AuthorN/A
AuthorVijayrajendrasuri
PublisherRajendrasuri Shatabdi Shodh Samsthan
Publication Year2014
Total Pages1636
LanguageHindi
ClassificationDictionary
File Size
Copyright © Jain Education International. All rights reserved. | Privacy Policy