SearchBrowseAboutContactDonate
Page Preview
Page 1318
Loading...
Download File
Download File
Page Text
________________ बहुस्सुयपूया 1310 - अभिधानराजेन्द्रः - भाग 5 बहुमुह यथा सा द्रुमाणां मध्ये प्रवरा प्रधाना जम्बूनाम्ना-अभिधानेन सुदर्शना बहुश्रुतोऽयमपि ह्यक्षयसम्यग-ज्ञानोदको नानाऽतिशयरत्नवांश्च भवति, नाम सुदर्शना न हि यथायममृतोपमफला देवाऽऽद्याश्रयश्च तथा अन्यः यदि वा अक्षत उदयः-प्रादुर्भावो यस्य सोऽक्षतोदयः। इति सूत्रार्थः। कश्चिद्रुमोऽस्ति, दुमत्वं फलव्यहारश्चास्यास्तत्प्रतिरूपतयैव, वस्तुतः साम्प्रतमुक्तगुणानुवादतः फलापदर्शनतश्च तस्यैव पार्थिवत्वेनोक्तत्वात्, वज्रवैडूर्याऽऽदिमयानि हि तन्मूलाऽऽदीनि तत्रा माहात्म्यमाह - तत्रोत्कानि, सा च कस्येत्याह - अनादृतस्यानादृतनाम्नो, देवस्य जम्बू-द्वीपाधिपतेय॑न्तरसुरस्य आश्रयत्वेन संबिन्धनी, एवं भवति समुद्दगंभीरसमा दुगसया, बहुश्रुतः, सोऽपि हमृतोपमफलकल्पश्रुतान्वितो देवाऽऽदीनामपि च अचक्किया केणइ दुप्पहंसया। पूज्यतयाऽ-भिगमनीयः, शेषद्रुमोपमसाधुषु च प्रधानः / इति सूत्रार्थः। सुयस्स पुण्णा विउलस्स ताइओ, अन्यच खवित्तु कम्मं गइमुत्तमं गया।॥३१॥ जहा सा नईण पवरा, सलिला सागरंगमा। (समुद्दगंभीरसम ति) आर्षत्वाद्गाम्भीर्येण अलब्धमध्याऽऽत्मकेन सीया नीलवंतपहवा, एवं हवइ बहुस्सुए।।२८| गुणेन समा गाम्भीर्यसमाः समुद्रस्य गाम्भीर्यसमाः समुद्रगाम्भीर्यसमाः यथा सा नदीनां सरिता प्रवरा प्रधाना सलिलं जलमस्यामस्तीति, (दुरासय ति) दुःखेनाऽऽश्रीयन्तेऽभिभव बुद्ध्या आसाद्यन्ते वा जेतु अर्श आदेराकृतिगणत्वादचि, सलिला नदी, सागरं समुद्रं गच्छतीति सम्भाव्यन्ते केनापीति दुराशया दुरासदा वा, अत एव (अचक्किय ति) सागरङ्गमा समुद्रपातिनीत्यर्थः, न तु क्षुद्रनदीवदपान्तराल एव विशीर्यत, अचकिता अत्रासिताः, केनचिदित परीषहाऽऽदिना परप्रवादिना वा, शीता शीतानाम्नी नीलवान् मेरोरुत्तरस्यां दिशि वर्षधरपर्वतस्ततः तथा दुःखेन प्रधय॑न्ते पराभिभूयन्ते केनापीति दुष्प्रधर्षाः त एव दु:प्रभवति, पाठान्तरतः प्रवहति वा नीलवत्प्रभवा, नीलवतप्रवहा वा एवं प्रधर्षकाः, के एवंविधाः? इत्याह-(सुयस्स पुण्णा विउलस्स त्ति) शीतानदीवद्भवति बहुश्रुतः०, असावपि हि सरितामिवान्यसाधूनामदेष सुब्वयत्ययात् श्रुतेनाऽऽगमेन पूर्णाः-परिपूर्णा वि पुलेन अङ्गानङ्गाश्रुतज्ञानिनां वा मध्ये प्रधानो विमलजलकल्पश्रुतज्ञानान्वितश्च, तथा-- ऽऽदिभेदतो विस्तीर्णेन तायिनस्त्रायिणो वा एवंविधाश्च बहुश्रुता एव, सागरमिव मुक्तिमेवाऽसौ गच्छति. तदुचितानुष्ठान एवास्य प्रवृत्तत्वात्, तानेव फलतो विशेषयितु-माहक्षपयित्वा विनाश्य कर्म ज्ञानाऽऽवरन ह्यन्यदर्शनिनामिव देवाऽऽदिभव एवास्य विवेकिनो वाच्छा, तथा च णाऽऽदि, गम्यत इति गतिस्ता-मुत्तमां प्रधानां, मुक्तिमिति यावत्, गताः कथमस्य तेषामिव प्रायोऽपान्तरालावस्थानाम्, नीलवतुल्याच उच्छ्रि प्राप्ता उपलक्षणत्वाद्गच्छन्ति गमिष्यन्ति च / इह चैकवचनप्रक्रमेऽपि तोच्छ्रितमहाकुलादेवास्य प्रसूतिः, कथमिवान्यथैवविधयोग्यतासंभवः / बहुवचननिर्देशः पूज्यताख्यापनार्थ व्याप्तिप्रदर्शनार्थ च। इति सूत्रार्थः / इति सूत्रार्थः। इत्थं बहुश्रुतस्य गुणवर्णनाऽऽत्मिकां पूजामभिधाय किंच शिष्योपदेशमाह - जहा से नगाण पवरे, सुमहं मंदरे गिरी। तम्हा सुयमहिटेजा, उत्तमट्ठगवेसए। नाणोसहिपञ्जलिए, एवं हवइ बहुस्सुए।।२६।। जेणऽप्पाणं परं चेव, सिद्धिं संपाउणिज्जति // 32 // यथा स नगाना पर्वताना मध्ये प्रवरोऽतिप्रधानः सुमहानतिशयगुरुरत्युच इति यावत्, मन्दरो मन्दराऽभिधानः, कः पुनरसौ ? इत्याह - त्ति वेमि॥ गिरिः किमुक्तं भवति ?- मेरुपर्वतः नानौषधिभिः अनेकविधविशिष्ट- यस्मादमी-मुक्तिगमनावसाना बहुश्रुतगुणास्तरमाच्छुतम् आगमधितिमाहात्म्यवनस्पतिविशेषरूपाभिः प्रकर्षण ज्वलितो दीप्तो नानौषधि हेदध्ययनश्रवणचिन्तनाऽऽदिनाऽऽश्रयेत्, उत्तमः प्रधानोऽर्थः प्रयोजनप्रज्वलितः, ता ह्यतिशायिन्यः प्रज्वलन्त्य एवाऽऽसते इति तद्योगाद मुत्तमार्थः, स च मोक्ष एव तं गवेषयति अन्वेषयतीति उत्तमार्थगवेषको येन सावपि प्रज्वलित इत्युक्तो, यद्वा- प्रज्वलिता नानौषधयोऽस्मिन्निति श्रुताऽऽश्रयणेन आत्मानं स्वं परं चान्यं तपस्य्यादिकम, एवोऽवधारणे, प्रज्वलितनानौषधिः प्रज्वलितशब्दस्य तु परनिपातः प्राग्वद् एवमिति भिन्नकमश्च सम्प्रापयेदित्यस्यानन्तरं द्रष्टव्यः ततः सिद्धिं मुक्तिगतिम्, मन्दरवद्भवति बहुश्रुतः, श्रुतमाहात्म्येन ह्यसावत्यन्तस्थिर इति शेषगिरि- (संपाउणिज्जसि त्ति) सम्यक् प्रापयेदेव नेह कश्चित्सन्देहः / इति सूत्रार्थः / कल्पापरस्थिरसाध्वपेक्षया प्रवर एव भवति, तथाऽन्धकारेऽपि प्रकाशन- इतिः परिसमाप्तौ, ब्रवीमीति पूर्ववत्। उक्तोऽनुगमः। सम्प्रति नयास्तेऽपि शक्त्यन्विता आमर्षांपध्यादयः तत्रातिप्रतीता एव। इति सूत्रार्थः / / पूर्ववदेव। उत्त०११ अ०। किंबहुना ? बहुस्सुयया स्त्री० (बहुश्रुतता) युगप्रधानाऽऽगमतायाम, उत्त०१ अ०। जहा से संयभूरमणे, उदही अक्खओदए। श्रुतसम्पभेदरूपैषा। स्था० 8 ठा०। णाणारयणपडिपुन्ने, एवं हवइ बहूस्सुए।।३०॥ बहुहा स्त्री० (बहुधा) अनेकवाशब्दार्थे , आचा०१ श्रु०५ अ० 1 उ०। यथा स स्वयम्भूरमणः स्वयम्भूरमणाभिधानः उदधिरसमुद्रोऽक्षय- | पञ्चा०। मविनाश्युदकं जलं यस्मिन् स तथा नाना-रत्नै नानाप्रकारैः | बहू स्त्री० (बधू) रमण्याम्, को० // मरकताऽऽदिभिः प्रतिपूर्णो भृतो नानारत्नप्रतिपूर्णः, एवं भवति | बहूमुह न० (बधूमुख) 'बहुमुह' शब्दार्थे, प्रा० 1 पाद।
SR No.016147
Book TitleAbhidhan Rajendra Kosh Part 05
Original Sutra AuthorN/A
AuthorVijayrajendrasuri
PublisherRajendrasuri Shatabdi Shodh Samsthan
Publication Year2014
Total Pages1636
LanguageHindi
ClassificationDictionary
File Size
Copyright © Jain Education International. All rights reserved. | Privacy Policy