SearchBrowseAboutContactDonate
Page Preview
Page 1313
Loading...
Download File
Download File
Page Text
________________ बहुल 1305 - अभिधानराजेन्द्रः - भाग 5 बहुसालग स्थूले, स्था० 4 ठा०२ उ० / "क्वचित्प्रवृत्तिः क्वचिदप्रवृत्तिः क्वचिद् आ०म०१०। विभाषा क्वचिदन्यदेव / विधेर्विधान बहुधा समीक्ष्य, चतुर्विधं बोहलुक | बहुवित्थर त्रि० (बहुविस्तर) अनेकभेदे, नि० चू०१३ उ०। दर्श०। वदन्ति // 1 // इत्युक्तरूपे व्याकरणप्रसिद्ध विकल्पे, दश० 2 अ०। / बहुवियप्प त्रि० (बहुविकल्प) अनेकभेदे, राग०१ काण्ड। श्रीवर्द्धमान-स्वामिने प्रथमभिक्षादायके कोल्लागसन्निवेशवासिब्राह्मणे, बहुविरय पुं० (बहुविरत) सर्वेष्वपि प्राणातिपातविरमणा ऽऽदिषु प्रवर्त्तमाने, आ० ग० 1 अ०। आ० चू०। "कोल्लाए सण्णिवेसे बहुलेणाम माहणे सूत्रा०२ श्रु०२ अ०।सर्वप्राणिभूतजीवसत्त्वेभ्यस्तत्स्वरूपापरिज्ञानापरिवसइ / " भ०१५ श०। ('गोसालग' शब्दे तृतीयभागे 1015 त्तद्वधाद् विरते, सूत्रा०२ श्रु०७ अ०। पृष्ठेऽमयधिकार उक्तः।) दृष्टिवादान्तर्गत स्वनामख्याते सूत्रो, स० 12 बहुविह त्रि० (बहुविध) बहवो विधा भेदा यस्य स बहुविधः। स्था०६ ठा०। अङ्ग / कृष्णपक्षे, आ० म०१ अ01 'बहुलो कसणपक्खो।' पाइ० अनेकप्रकारे, ध०२ अधि०। प्रश्न०। सूत्र० / विपा० / व्य०।०। ना०२६८ गाथा। बहुवी स्त्री० (बही) "तन्वीतुल्येषु / / 8 / 2 / 13 / / " इति मध्ये उकारः। बहुलदोस त्रि० (बहुलदोष) बहुर्वा बहुविधो हिंसाऽनृताऽऽदिरिति बहुदोष | स्त्रीत्वविशेषे बहुशब्दार्थे, प्रा०२ पाद। इति / रौद्रध्यानस्य द्वितीयलक्षणे, स्था० 4 ठा० 1 उ० / बहुसंकप्प त्रिी० (बहुसंकल्प) बहवः संकल्पाः कर्त्तव्याध्यवसाया यस्य बहुलपक्ख पुं० (बहुलपक्ष) कृष्णपक्षे, उत्त० 26 अ० / यत्रा ध्रुवराहुः स बहुसंकल्पः / बहुकर्तव्याध्यवसिते, आचा० 1 श्रु० 5 अ० 1 उ०। स्वविमानेन चन्द्रविमानमावृणेति तेन योऽन्धकारबहुल: पक्षः स बहुसंजय पुं० (बहुसंयत) सर्वसावद्यानुष्ठानेभ्यो निवृत्ते सूत्रा०२ श्रु०२ बहुलपक्षः / ज०७ वक्षः। सू० प्र० / ज्यो०1 अ०।दशा०। बहुला स्त्री० (बहुला) आलभिकापुरीजातचुल्लशतकश्रमणोपासकस्य यसका बहुसंपत्त त्रि० (बहुसंप्राप्त) ईषदूने संप्राप्ते, भ०२ श०१ उ०। भार्यायाम, उपा०५ अ०। एकवर्णायां गवि, अनु० / बहुलाया गोः सुतो | बहुसपुण्ण त्रि० (बहुसपूर्ण) इषदपरिसमाप्ते, कल्प०३ अधि०६ बाहुलेयः / आ० म०१ अ० / गवि, "नंदी तंबा बहुला, गिट्ठी गोला य बहुसंभूयफल त्रि० (बहुसंभूतफल) बहूनि संभूतानि पाकातिशयतः रोहिणी सुरही।'' पाइ० ना० 45 गाथा। ग्रहणकालोचितफलानि येषु ते तथा। तेषु, आचा०२ श्रु०१चू० 4 अ० 2 उ०। दश। बहुलावण न० (बहुलावन) मथुरानगरीस्थेलौकिकवने, ती०८ कल्प० / बहुसगड त्रि० (बहुशकट) बहुरथे, आचा०२ श्रु०२चू०४ अ०। बहुलिया स्त्री० (बहुलिका) आनन्दस्य गृहपतेहदास्याम, आ० चू०१ अ०। आ० म० अग्निकसहजातायां चेटक पुत्र्याम्, आ० चू०१ अ०। बहुसच्च पुं० (बहुसत्य) अहोरात्रस्य दशमे, चं० प्र०२० पाहु०। जा आ०म०। बहुसढ पुं० (बहुशठ) बहुभिः प्रकारैः शठे, आचा०१ श्रु०५ अ० 1 उ०। बहुलो ह पुं० (बहुलोभ) सर्वमेतदाहाराऽऽदि लोभाकरोतीत्यतो बहुसम वि० (बहुसम) प्रभूतसमे, चं० प्र०२० पाहु० / आचा० / सू० प्र० / अत्यन्तसमे, स्था०६ ठा०। रा०ा बृद्धिहानिवर्जित, भ०१३ श० बहुलोभः / अतिलुब्धे, आचा०१ श्रु०५ अ० 1 उ०। 4 उ० / कल्प०। बहुलोहणिज्ज त्रि० (बहुलोभनीय) बहून लोभयन्ति विमोहयन्ति बहुलोभनीयाः। उत्त० पाई० 4 अ०1 बहुलोभोत्पादके, उत्त० 4 अ०। बहुसमउल्लन० (बहुसमतुल्य) समतुल्यशब्दः सदृशार्थः। अत्यन्तसम तुल्ये, स्था० 2 ठा०३उ०। बहुवयण न० (बहुवचन) बहयोऽर्था उच्यन्तेऽनेनोक्तिर्वेति वचनं, बहूनाम बहुसमरमणिज्ज त्रि० (बहुसमरमणीय) अत्यन्तसमे, रम्ये च / भ० 14 र्थानां वचन बहुवचनम्। स्था०३ ठा०४ उ०। बहुत्वप्रतिपादके वचनभेदे, श०६ उ० / रा०। प्रज्ञा० ११पद / बहुवचनम्-वृक्षा इति। आचा०२ श्रु०१ चू०४ अ०१ बहुसमाइण्ण त्रिी० (बहुसमाकीर्ण) अत्यन्तमाकीर्णे, भ०५ श०६ उ०। उ० / ल० बहुसयणपुं० (बहुस्वजन) बहुपाक्षिके. बृ०१उ०२ प्रक०। बहुवाइ (ण) पुं० (बहुवादिन्) अनेकधा व्याकर्त्तरि, आचा० 1 श्रु०६ बहसलिलुप्पीलोदया स्त्री० (बहुशलिलोत्पीलोदका) प्रति अ०२ उ०1 श्रोतोवाहिताऽपरसरिति, दश०७ अ०। बहुवावार पुं०(बहुव्यापार) सामान्यसाधुषु, पं०व०२ द्वार। बहुसालग पुं० (बहुशालक) स्वनामख्याते ग्रामे, यत्रा शालवने उद्याने बहुविग्ध नं० (बहुविध) प्रचुरान्तराये, "श्रेयांसि बहुविघ्नानि, भवन्ति स्थितस्य वीरस्य पूतनानाम्नी व्यन्तरी उपसर्ग कृतवती। आ० चू०१ महतामपि / अश्रेयसि प्रवृत्तानां क्वाऽपि यान्ति विनायकाः / ||1 // " | अ०। आ० म०।
SR No.016147
Book TitleAbhidhan Rajendra Kosh Part 05
Original Sutra AuthorN/A
AuthorVijayrajendrasuri
PublisherRajendrasuri Shatabdi Shodh Samsthan
Publication Year2014
Total Pages1636
LanguageHindi
ClassificationDictionary
File Size
Copyright © Jain Education International. All rights reserved. | Privacy Policy