SearchBrowseAboutContactDonate
Page Preview
Page 1310
Loading...
Download File
Download File
Page Text
________________ बहुस्सुयपूया 1302 - अभिधानराजेन्द्रः - भाग 5 बहुस्सुयपूया हणी तेहिं बहूहिं दारगेहि य दारियाहि य कुमारेहिय कुमारियाहि / एवं खलु अहं अज्जाओ रट्ठकूडेणं सद्धिं विउलाई 0 जाव य डिभएहि य डिभियाहि य अप्पेगइएहिं उत्ताणसेज्जाएहि य संवच्छरे संवच्छरे जुगलं पयायामि सोलसहिं संवच्छरेहिं वत्तीसं अप्पेगइएहिं थणयाएहिं अप्पेगइएहिं पीहणगपाएहिं अप्पेगइएहिं दारगरूवे पयाया, तते णं अहं तेहिं बहूहिं दारएहि य जाय परंगणएहिं अप्पेगइएहिं परक्कममाणेहिं अप्पेगइएहिं पक्खोल- डिभियाहि य अप्पेगएहिं उत्ताणसेज्जाएहि जाव सुत्तमाणेहिं एएहिं अप्पेगइएहिं पूर्ण मग्माणेहिं अप्पेगइएहिं खीरं मग्गमाणेहिं दुजातेहिं जाव नो संचाएमि विहरित्तए, तमिच्छामिणं अज्जाओ अप्पेगइएहिं तेल्लं मग्गमाणेहिं अप्पेगइएहिं खिल्लणयं मग्गमा- तुम्हं अंतिए धम्मं निसामि-त्तए। तते णं ताओ अज्जाओ सोमाए णेहिं अप्पेगइएहिं खजं मग्गमाणेहिं अप्पेगइएहिं कूरं मग्गमाणेहिं माहणीए विचित्तं जाव केवलिपन्नतं धम्म परिकहेंति। तते णं पाणियं मग्गमाणेहिं हसमाणेहिं रूसमाणेहिं अक्कोसेमाणेहिं सा सोमा माहणी तासिं अजाणं अंतिए धम्मं सोचा निसम्म हट्ठा अकुम्ममाणे हिं हणमाण्णेहिं हम्ममाणे हिं विपलायमाणे हिं जाव हयहियया ताओ अजाओ वंदइ, नमसइ, वंदित्ता अणुगममाणे हिं रोयणमाणे हिं कंदमाणे हिं विलवमाणे हिं नमंसित्ता एवं बयासी-सहहामि णं अज्जाओ निग्गंथं पावयणं कूयमाणे हिं उच्छूयमाणे हिं निदायमाणेहिं णिग्घायमाणे हिं जाव अब्भुढेमि णं अज्जाओ निग्गंथं पावयणं, एवमेयं अज्जओ पलवमाणेहिं इहट्टमाणेहिं वममाणेहिं छद्दमाणेहिं भुत्तमाणेहिं जाव से जहयं तुभे वयह जं नवरं अजाओ रहकू डं मुत्तपुरीसवमिय-सुलित्तोवलित्ता मइलवसणपुटवडा जाव आपुच्छामि; तते णं अहं देवाणुप्पियाणं अंतिए मुंडा 0 जाव असुई वीभच्छा परम-गंधा नो संचाएइ रट्टकूडेणं सद्धिं विउलाई पव्वयामि / अहासुहं देवाणुप्पिए ! मापडिबंधं करेह / तते णं भोगभोगाई भुंजमाणी विहरित्तए। तते णं तीसे सोमाए माहणीए सा सोमा माहणी ताओ अज्जाओ वंदइ, नमसइ, वंदित्ता नमंसित्ता पडिविसजेति / तते णं सा सोमा माहणी जेणेव रट्ठकूडे तेणेव अन्नया कयाई पुत्वरत्तावरत्ततकालसमयंसि कुटुंबजागरियं उवागता करतल 0 एवं बयासी-एवं खलु मए देवाणुप्पिया। जागरमाणीए अयमेयारूवे जाव समुप्पज्जित्था एवं खलु अहं अजाणं अंतिए धम्म निसंते, से वि य णं धम्मे इच्छिते जाव इमे हिं बहूहिं दारगेहि य जाव डि भयाहि य अप्पे गइएहिं अभिरूविते, तते णं अहं देवाणुप्पिया ! तुब्भेहिं अब्मणुनाया उत्ताणिज्जएहि य ०जाव अप्पेगइएहिं सुत्तमाणे हिं दुल्जाएहिं सुव्वयाणं अजाणं जाव पव्वइत्तए / तते णं से रहकूडे सोम दुजमएहिं हयविप्पहयभग्गेहिं एगप्पहारपडिएहिं जेणं मुत्तपुरीसं माहणिं एवं बयासी-मा णं तुमं देवाणुप्पिए ! इदाणिं मुंडा वमियं सुलित्तोवलित्ता जाव परमदुडिभगंधा नो संचाएमि भवित्ता०जाव पव्वयाहि, भुंजाहि ताव देवाणुप्पिए ! मए सद्धिं रट्ठकू डे णं सद्धिं जाव विहरित्तए, तं धन्नाओ णं ताओ विउलाई भोगभोगाई, ततो पच्छा भुत्तभोई सुव्वयाणं अजाणं अम्मयाओ जावजीवियफले, जओ णं वंझाओ णं भवियाओ अंतिए मुंडा 0 जाव पव्वयाहि / तते णं सा सोमा माहणी अवियाओ राओ जाणुकोप्पर-मायाओ सुरभिसुगंधगंधियाओ रट्टकूडस्स एयमढें पडिसुणेति / तते णं सा सोमा माहणी विउलाई माणुस्सगाई भोगाई भुंजमाणीओ विहरंति, अहं णं हाया०जाव सरीरा चेडियाचक्कवालपरि-किण्णा साओ गिहाओ अधन्ना अपुम्ना नो संचाएमि रट्ठकूडेणं सद्धिं विउलाई जाव पडिनिक्खमति,विभेलसनिवेसंमज्झं मझेणं जेणेव सुव्वयाणं विहरित्तए / तेणं कालेणं तेणं समएणं सुव्वयाओ नाम अज्जाओ अजाणं उवस्सए तेणेव उवागच्छइ, उवागच्छित्ता सुव्वयाओ इरियासमियाओ जाव बहुपरिवाराओ पुव्वाणुपुटिव जेणेव अञ्जाओ वंदइ, नमसइ, पजुवासइ / तते णं ताओ सुव्वयाओ विभेले संनिवेसे अहापडिरूपं उग्गहं जाव विहरंति / तते णं अज्जाओ सोमाए विचित्तं केवलिपन्नतं धम्म परि कहेति, जहा तासिं सुव्वयाणं अजाणं एगे संघाडए विभेलसन्निवेसे उच्चानीय जीवा बुज्झंति, तते णं सा सोमा माहणी सुव्वयाणंअज्जाणं जाव अडमाणे रट्टकूडस्स गिह अणुपवितु। तते णं सा सोमा अंतिए०जाव दुवालसविहं सावगधम्म पडिवज्जइ, पडिविज्जत्ता माहणी ताओ अज्जाओ एजमाणीओ पासति, पासइत्ता हट्टतुट्ठा सुव्वयाओ अज्जाओ वंदइ, नमसइ, वंदित्ता नमंसित्ता जामेव दिसिं खिप्पामेव आसणाओ अब्भुतुति, अब्भुढेइत्ता सत्तट्ठपयाई पाउन्भूया तामेव दिसिं पडिगता। तते णं सा सोमा माहणी अणुगच्छति, अणुगच्छित्ता वंदइ, नमसइ, वंदित्ता नमंसित्ता समणोवासिया जाया अभिगतजाव अप्पाणंभावेमाणी विहरति।तते विउलेणं असणपाणखाइम-साइमेणं पडिलाभित्ता एवं वयासी- | णं ताओ सुव्वयाओ अजाओ अन्नदा कयायि विभेलाओ सन्निवेसा
SR No.016147
Book TitleAbhidhan Rajendra Kosh Part 05
Original Sutra AuthorN/A
AuthorVijayrajendrasuri
PublisherRajendrasuri Shatabdi Shodh Samsthan
Publication Year2014
Total Pages1636
LanguageHindi
ClassificationDictionary
File Size
Copyright © Jain Education International. All rights reserved. | Privacy Policy