SearchBrowseAboutContactDonate
Page Preview
Page 1308
Loading...
Download File
Download File
Page Text
________________ बहुपुत्तिया 1300 - अभिधानराजेन्द्रः - भाग 5 बहुपुत्तिया वा मंतपओए वा वमणं वा विरेयणं वा वत्थिकम्मे वा ओसज्झे वा भेसळे या उवलद्धे, जे णं अहं दारगं वा दारियं वा पयाएज्जा / तते णं ताओ अजाओ सुभई सत्थवाहिं एवं बयासीअम्हे णं देवाणुप्पिए! समणीओ निग्गंथीओ इरियासमियाओ० जाव गुत्त बंभयारिणीओ णो खलु कप्पति अम्हं एयमढें कण्णेहिं विणिसामित्तए, किमंग ! पुण उवदेसित्तए वा समायरित्तए या, अम्हे णं देवाणु प्पिए! णं तवविचित्तं के वलिपन्नतं धर्म परिकहेमो / तते णं सुभद्दा सत्थवाही तासिं अजाणं अंतिए धम्मं सोचा निसम्म हट्ठ तुट्ठा ताओ अज्जाओ तिक्खुत्तो वंदति, नमंसति, एवं बदासी-सदहामि णं अजाओ! निग्गंथं पावयणं, पत्तियामि, रोएमि णं अज्जाओ! निग्गंथाओ! पावयणं एवमेवं अवितहमेवं० जाव सावगधम्म पडि वजए / अहासुहं देमाणुप्पिया! मा पडिबंधं करेह / तते णं सुभद्दा तत्थ तासिं अजाणं अंतिए० जाव पडिवद्धति, पडिवञ्जित्ता ताओ अजाओ वंदइ, नमसइ वंदित्ता नमंसित्ता पडिविसजेति। तते णं सुभद्दा सत्थवाही समणोवासिया जाया० जाव विहरति / तते णं तीसे सुभद्दाए समणोवासियाए अन्नया कदाइ पुव्वरत्त० कुटुंबजागरियं अयमे या० जाव समुप्पजित्था / एवं खलु अहं सुभद्दे णं सत्थवाही विउलाइं भोगाभोगाइं जाव विहरति, नो चेवणं अहं दारगं वा दारियं, तं सेयं खलु ममं कल्लं 0 जाव जलंतं० जाव भहस्स आपुच्छित्ता सुव्वयाणं अजाणं अंतिए अज्जा भवित्ता अणगारा० जाव पव्वइत्तए, एवं संपेहेति, संपेहेतित्ता कल्लं जेणेव भद्दे सत्थवाहे तेणेव उवागते करतल० एवं बयासी-एवं खलु अहं देवाणुप्पिया! तुब्भेहिं सद्धिं बहूई वासाई विउलाई भोगभोगाइं० जाव विहरामि,नो चेव णं दारगं वा दारियं वा पयामि, तं इच्छामि णं देवाणुप्पिया! तुडभेहिं अब्भणुन्नाया समाणी सुव्वयाणं अजाणं० जाव पव्वइत्तए / तते णं से भद्दे सत्थवाहे सुभदं एवं बयासी-मा णं तुम्हे देवाणुप्पिया! इदाणिं मुंडा० जाव पव्वयाहि, भुंजाहि ताव देवाणुप्पिए! मए सद्धिं विउलाई भोगभोगाई ततो पच्छा भुत्तभोई सुव्वयागं अज्जाणं जाव पव्वहिसि। तते णं सुभद्दा सत्थवाही भद्दस्स सत्थवाहस्स एयमद्वं नो आढाति, नो परियाणाति, दुचं पि तचं पि भई सत्थवाहं एवं बयासी-इच्छामि णं देवाणुप्पिया! तुम्हे हिं अब्भणुण्णाया समाणी० जाव पव्वइच्चए / तते णं से भद्दे सत्थवाहे जाहे नो संचाए - ति बहूहिं आघवणाहि य एवं पन्नवणाहि विनवणाहि य आघवित्तए वा० जाव विनवित्तए वा, ताहे अकामए चेव सुभद्दाए निक्खमणं अणुमन्नित्था / तते णं से भद्दे सत्थवाहे विउलं असणं पाणं खाइमं साइम उवक्खडावेति, मित्तनाति० ततो पच्छा भोयणवेलाए० जाव मित्तनातिं सकारेति, सक्कारेतित्ता सुभदं सत्थवाहिं ण्हायं० जाव पायच्छित्तं सव्वालंकारविभूसियं पुरिससहस्सवाहिणीयं सीयं दुरूहेति / ततो सा सुभद्दा सत्थवाही मित्तनाइ० जाव संबंधिसंपरि बुडा सव्विड्डीए० जाव रवेणं वाणारसीए मज्झं मज्झेणं जेणेव सुव्वयाणं अजाणं उवस्मए तेणेव उवागच्छइ, उवागच्छ इत्ता पुरिससहस्सदाहिणिं सीयं ठवेति, सुभदं सत्थवाहिं सीयातो पचोरुभति / तते णं भद्दे सत्थवाहे सुभई सत्थवाहिं पुरओ काउंजेणेव सुव्वया अज्जा तेणेव उवागच्छइ, उवागच्छित्ता सुव्वआओ अज्जाओ वंदति, नमसति, वंदित्ता नमंसित्ता एवं बयासी-एवं खलु देवाणुप्पिया! सुभद्दा सत्थवाही ममं भारिया इट्ठा कंता० जाव मणामा मा णं वातियपित्तिय सिंभियसंनिवातिया विविहा रोयातंका णो फु संति, एस णं देवाणु प्पिए! संसारभउविग्या भीया जम्मणमरणाणं देवाणुप्पियाणं अंतिए मुंडा भवित्ता० जाव पव्वयाति, तं एवं अहं देवाणुप्पियाणं सीसिणं भिक्खं दलयामि, पडिच्छे तुम्हं देवाणुप्पिया! सीसिणीभिक्खं / अहासुहं देवाणुप्पिया! मा पडिबंधं करेह / तते णं सा सुभद्दा सुव्वयाहिं अज्जाहिं एवं वुत्ता समाणी हट्ठा तुट्ठा सयमेव आभरणमल्लालंकारं ओमुयइ, सयमेव पंचमुट्ठियं लोयं करेति, करेतित्ता जेणेव सुव्वयाओ अजाओ तेणेव उवागच्छइ, उवागच्छइत्ता सुव्वयाओ अजाओ तिक्खुत्तो आयाहिणपयाहिणं करेइ, करेइत्ता वंदइ, नमसइ, वंदित्ता नमंसित्ता एवं बयासी-आलित्ते णं भंते! जहा देवाणंदा तहा पव्वइया० जाव अजा जाया० जाव गुत्तबंभयारिणी! तते णं सा सुभद्दा अन्नदा कदापि बहुजणस्स चेडरूवे समुत्थिता० जाव अज्झोववन्ना अब्भंगणं च उव्वट्टणं च फासुयं पाणं च अलत्तगं च कंकणाणि च अंजणं च वन्नगं च चुन्नगं च खेल्लगाणि य खजगाणि य खीरं च पुप्फाणि य गवे सति, गवे सित्ता बहुजणस्स दारए वा दारिया वा कुमारे य कुमारिया तेहिं तेहिं डिभए य डिभियाओ अप्पेगइयाओ अब्भंगेति, अप्पेगइयाओ उव्वदृति, एवं अप्पेगइया फासुयपाणएणं ण्हावेति, अप्पेगइया पाए रएति, अप्पेगइया उट्टे रएति, अप्पेगइया अच्छीणि अंजे०
SR No.016147
Book TitleAbhidhan Rajendra Kosh Part 05
Original Sutra AuthorN/A
AuthorVijayrajendrasuri
PublisherRajendrasuri Shatabdi Shodh Samsthan
Publication Year2014
Total Pages1636
LanguageHindi
ClassificationDictionary
File Size
Copyright © Jain Education International. All rights reserved. | Privacy Policy