SearchBrowseAboutContactDonate
Page Preview
Page 1306
Loading...
Download File
Download File
Page Text
________________ बहुगुण 1298 - अभिधानराजेन्द्रः - भाग 5 बहुपडिसेवि(ण) स्त एव कुसुमानितैः समृद्धो यः स तथा। प्रश्न०५ संव० द्वार। चैक यो नामयति स शेषा अपि प्रकृतीमियति, वो वा बहून स्थितिबहुगुणकलिय त्रि० (बहुगुणकलित) अनेकविज्ञानाऽऽदिगुण सहिते, ग० | शेषान्नामयति सोऽनन्तानुबन्धिनमेकं नामयति मोहनीयं था,यथा 2 अधि०। ोकेनसप्तभिर्मोहनीयकोटीकोटिभिः क्षयमुपागताभिर्जाना ऽऽवरणीयबहुगुणप्पगप्प न० (बहुगुणप्रकल्प) बहवो गुणाः स्वपक्षसिद्धि परपक्ष- दर्शनाऽऽवरणीयवेदनीयान्तरायाणामेकोनविंशभिर्नामगोत्रयोरेकोनदोषोद्भावनाऽऽदयो माध्यस्थ्याऽऽदयो वा प्रकल्पन्ते प्रादुर्भवन्त्यात्मनि विंशतिभिः शेषकोटीकोट्याऽपि देशोनया मोहनीयक्षपणा) भवति, येष्वनुष्ठानेषु तानि बहुगुणप्रकल्पानि। प्रतिज्ञाहेतुदृष्टान्तोपनयनिगमना- नान्य इत्यतोऽपदिश्यते यो बहुनामः स एव परमार्थत एकनाम इति, नाम ऽऽदिषु माध्यस्थ्यवचन प्रकारेषु वाऽनुष्ठानेषु, सूत्र०१ श्रु०३ अ०४ उ०। इति क्षपकोऽभिधियते, उपशामको वा उपशमश्रेण्याश्रयेणैकबहूपशमता बहुजंपिर पुं० (बहुवावदक) बहुवतरि, "बाउल्लो जंबुल्लो, मुहुलो बह्रकोपशमता वा वाच्येति। आचा०१श्रु०३ अ०४ उ०। बहुजपिरो य वायालो।" पाइ० ना०६६ गाथा। बहुणिवेस पुं० (बहुनिवेश) बहुरनर्थसम्पादकत्वेनासदभिनि वेशो यस्य बहुजण पुं० (बहुजन) बहवो जनाः साधवो गच्छवासितया संयमसहाया स बहुनिवेशः / असदाभिनिविष्टे, सूत्र० 1 श्रु० 13 अ० / बह्वाये, यस्य स बहुजनः। सूत्रा० 1 श्रु०१३ अ० / भ० / गच्छवासिनी साधी, ओघ / आचा०। बहुषु जनेषु. प्रभूतलोकेषु, पञ्चा०२ विव०। "बहुजणधिक्कारलजइया।" बहुणिव्वट्टियफल त्रि० (बहुनिवर्तितफल) बहूनि निर्वर्तितानि बद्धाबहुजनधिकारशब्देन लजायितः प्राप्ता लज्जा येन तथा। प्रश्न०३ आश्र० स्थीनि फलानि येषु ते तथा। सञ्जातप्रभूतकालकेषु, आचा०२ श्रु०१ द्वार। बहवो जना आलोचनाऽऽचार्या यस्मिन्नालोचने तद् बहुजनम्। चू० 4 अ०२ उ०। दश०। आलोचनभेदे, स्था० / "एमस्साऽऽलोइत्ता, जो आलोए पुणो वि बहुतरग न० (बहुतरक) प्रभूततरके, आ० म०१ अ०। अण्णरस / ते चेव य अवराहे, तं होइ बहुजणं नाम।।१।।" इति। स्था० बहुतरगुणसाहण न० (बहुतरगुणसाधन) अनल्पतरगुणनिष्पादने, पञ्चा०१८विव०। १०ठा। बहुत्त त्रि० (प्रभूत) "प्रभूते व" / / 8 / 1 / 233 / / इति पस्य वः / / बहुजणणमणपुं०(बहुजननमन) बहुजनैर्नम्यते स्तूयत इति बहुजननमनः। वबयोरैक्यात् बहुत्त / प्रा०१पादा तैलाऽऽदित्वाद् द्वित्वम्। प्रा०२ पाद। प्रभूतलोकप्रणम्ये, सूत्र०१ श्रु०३ अ०४ उ०। बहुदुक्ख पुं० (बहुदुःख) बहूनि दुःखानि कर्मविपाकाऽऽपादि तानि यस्य बहुजणपाउग्गया स्त्री० (बहुजनप्रायोग्यता) बहवो जना बहुजनाः जन्तोः स तथा। आचा०१ श्रु०६अ०१ उ० / बहु दुःखं प्राप्तव्यमनेनेति प्रस्तावात्साधवः / अथवा-बहुसंख्याको जनो, जातावेकवचनं, तत्रापि बहुदुःख / आचा०१ श्रु०६ अ०१ उ० / नारकाऽऽदिदुःखप्राप्तियोग्ये स एवार्थः / तस्य प्रायोग्यं योग्यमिति। तस्य भावो बहुजनप्रायोग्यता / नारकाऽऽदिदुःखकारणत्वाद् गौण प्राणबधे, प्रश्न० 1 आश्र० द्वार / मतिसम्पर्दोदे, दशा० 4 अ०। बहुष्वपि हिंसाऽऽदिषु सर्वेष्वपि दोषः प्रवृत्तिलक्षणो बहुदोषः / बहुर्वा बहुजणविरुद्धसंग पुं० (बहुजनविरुद्धसङ्ग) बहुजनैः प्रभूतलोकै सह ये बहुविधो हिंसाऽनृताऽऽदिरिति बहुदोषः। रौद्रध्यानस्य द्वितीये लक्षणे, विरुद्धास्तदपकारकत्वेन विरोधवन्तस्तैः सार्द्ध यः सङ्गः सम्पर्कः स स्था० 4 ठा० 1 उ०। औ०। ग०। आ० चू०। तथा / बहुभिर्लोकविरुद्धानां सम्पर्के, ज्यो०१ पाहु०। बहुदेवसिय त्रि० (बहुदैवसिक) बहुदिवसपर्युषिते, "अणाहा राऽऽदि बहुजणसद्द पुं० (बहुजनशब्द) बहूनां जनानां परस्पराऽऽलापाऽऽदिरूपे कक्केण वासं वासिते, पच्छा एगरातिसंवासिततं वि बहुदेवसिय भण्णइ।" शब्दे, भ०६श०३३ उ०।। नि० चू०१४ उ०। बहुजणसमुइया स्त्री० (बहुजनसमुदिता) बहूनां जनानां मध्ये गृहीतायां बहुदेसिय त्रि० (बहुदेश्य) ईषद्बहुके, "बहुदेसिएण सिणाणेण वा जाव प्रव्रज्यायाम्, "बहुजणसमुत्तियाए, णिक्खमण होति जंवुणामस्स।" | पघंसेजा।' आचा०२ श्रु०१चू०५ अ०१ उ०। 50 भा०१ कल्पना "बहुजणसमुत्तियाए जवूनाम अक्खाणय।" प० / बहदोस त्रि०(बहदोष) "एकापसती दोवा तिणिवा पसतीतो दोसा, तेण चू०१ कल्प०! परेण बहूदोसा भण्णंति।" इत्युक्ते प्रसृति त्रयाधिके, नि० चू०१४ उ०। बहुण पुं० (देशी) चौरधूर्तयोः, दे० ना०६ वर्ग 67 गाथा। बहुदोसणिवारणत्त न० (बहुदोषनिवारणत्व) अन्योन्यहननधनद्दरणाबहुणंदण पुं० (बहुनन्दन) बहूनि चत्वारि नन्दनवनानि यस्य स बहुनन्द ___ऽऽद्यनैकविधानर्थनिषेधकतायाम, पञ्चा०७ विव०। नवनः / मेरौ, सूत्र०१ श्रु०६ अ०। बहुधमणी स्त्री० (बहुधमनी) अनेकशिरासु, तं० / बहुणड पुं० (बहुनट) नटवद् योगार्थ बहून्वेषान् विधत्ते इति बहुनटः। | बहुपक्खियपुं० (बहुपाक्षिक) बहुस्वजने, व्य०७ उ०॥ आचा०१ श्रु०५ अ०१ उ०। बहुपडिपुण त्रि०(बहुपरिपूर्ण) अतिपरिपूर्ण, स्था० 6 टा०। बहुणाम पु० (बहुनाम) बहुकर्मोपशमके, "जे एगणामे से बहुं णाम, जे बहुपडिविरत त्रि० (बहुप्रतिविरत) केषुचित्प्राणातिपातविर मणाऽऽदिबहु णामे से एगणामे। 'यो हि प्रवर्धमानशुभाध्यव सायाधिरूढकण्डकः | व्रतेषु वर्तमाने, दशा० 10 अ०। एकम् -अनन्तानुबन्धिनं क्रोध नामयति क्षपयति स बहूनपि मानाऽऽदीन् | बहुपडिसेवि (ण) पुं० (बहुप्रतिसेविन्) बहूनां मासिकस्थानानां नामयति क्षपयत्यप्रत्याख्याना ऽऽदीन् वा स्वभेदान्नामयति, मोहनीय / प्रतिसेविनि, व्य०१ उ०।
SR No.016147
Book TitleAbhidhan Rajendra Kosh Part 05
Original Sutra AuthorN/A
AuthorVijayrajendrasuri
PublisherRajendrasuri Shatabdi Shodh Samsthan
Publication Year2014
Total Pages1636
LanguageHindi
ClassificationDictionary
File Size
Copyright © Jain Education International. All rights reserved. | Privacy Policy