SearchBrowseAboutContactDonate
Page Preview
Page 1294
Loading...
Download File
Download File
Page Text
________________ बत्तीसट्ठाण 1286 - अमिधानराजेन्द्रः - भाग 5 बफलक्ख बतीसाए ठाणसु, जो होइ अपरिनिहितो) नऽलमत्थो तारिसो होइ, ववहार ववहरित्तए।। 240 / / बत्तीसाए ठाणेसु, जो होइ परिणिहितो। अलमत्थो तारिसो होइ, ववहारं ववहरित्तए / / 241 // बत्तीसाए ठाणेसु, जो होइ अपतिहितो। णऽलमत्थो तारिसो होइ, ववहारं ववहरित्तए / / 242 / / बत्तीसाए ठाणेसु, जो होइ सुपतिद्वितो। अलमत्थो तारिसो होइ, ववहारं ववहरित्तए / / 243 / / श्लोकचतुष्टयमपि पूर्ववत्। संप्रति तान्येव द्वात्रिंशतस्थानान्याहअट्ठविहा गणिसंपइ, एक का चउविहा मुणेयव्वा / एसा खलु बत्तीसा, ते पुण ठाणा इमे हुंति // 244 // गणिन आचार्यस्य संपदष्टविधा अष्टप्रकारा, एकैका च भवति चतुर्विधा ज्ञातव्या। एवं खलु द्वात्रिंशत् स्थानानि भवन्ति / व्य० 10 उ०। बत्तीसदोस पुं० (द्वात्रिंशद्दोष) द्वात्रिंशत्संख्यामिते सूत्रादोषे, विशे०। ('सुत्ताणुओग' शब्दे वक्ष्यामि) बत्तीसपुरिसोवयारपुं० (द्वात्रिंशतपुरुषोपचार) कामशास्त्रसद्धेषु द्वात्रिं शत्संख्याकेषु पुरुषेषु, अनु०। विधा०।। बत्तीसबत्तीसिया स्त्री० (द्वात्रिंशद्वात्रिशिका) द्वात्रिशता द्वात्रिशद् गाथापरिमितैर्ग्रन्थैर्निबद्धे यशोविजयोपाध्यायरचिते ग्रन्थाविशेष, द्वा०। 'प्रतापार्के येषां स्फुरति विहिताऽकब्बरमनःसरोजप्रोल्लासे भवति कुमतध्वान्तविलयः / विरेजुः सूरीन्द्रास्त इह जयिनो हीरविजयाः, दयावल्लीवृद्धौ जलदजलधारायितगिरः॥ 1 // प्रमोद येषां सदगुणगणभृतां विभ्रति यशःसुधां पायं पायं किमिह निरपायं न विबुधाः। अमीषां षट् इत तर्कोदधिमथनमन्थानमतयः, सुशिष्योपाध्याया बभुरिह हि कल्याणविजयाः॥२॥ चमत्कार दत्ते त्रिभुवनजनानामपि हदि, स्थितिमी यस्मिन्नधिकपदसिद्धिप्रणयिनी। सुशिष्यास्ते तेषां बभुरधिकविद्याऽर्जितयश:प्रशस्तश्रीमाजः प्रवरबिबुधा लाभविजयाः / / 3 / / यदीया द्दालीला ऽभ्युदयजननी माद्दशि जने, जडस्थाने ऽप्यर्कद्युतिरिव जवात् पङ्कजवने। स्तुमस्तच्छिष्याणां बलमविकलं जीतविजयाऽभिधानां विज्ञानां कनकनिकषस्निग्धवपुषाम् / / 4 / / प्रकाशार्थ पृथ्व्यास्तरणिरुदयाद्रेरिह यथा, यथा वा पाथीभृत्सकलजगदर्थे जलनिधेः / तथा वारावणस्याः सविधमभजन् ये मम कृते, सतीर्थ्यास्ते तेषां नयविजयविज्ञा विजयिनः / / 5 / / यशोविजयनाम्ना त-चरणाम्भोजसेविना। द्वात्रिंशकानां विवृति-चक्रे तत्वार्थदीपिका // 6 // महार्थे व्यर्थत्वं क्वचन सुकुमारे च रचने, बुधत्वं सर्वत्राप्यहह! महतां कुव्यसनिताम्। नितान्तं मुर्खाणां सन्सि करतालैः कलयता, खलानां सादगुण्ये कचिदपि न दृष्टिर्निविशते॥ 7 // अपि न्यून दत्त्वाऽभ्यधिकमपि संसील्य सुनयैर्वितत्य व्याख्येयं वितथमपि सङ्गोप्य विधिना। अपूर्वग्रन्थार्थप्रथनपुरुषार्थाद्विलसतां, सतां दृष्टि सृष्टिः कविकृतविभूषोदयविधौ // 8 // अधीत्य सुगुरोरेनां, सुदृढं भावयन्ति ये। ते लभन्ते श्रुतार्थज्ञाः, परमानन्दसम्पदम्॥६॥ प्रत्यक्षरं ससूत्रायाः, अस्या मानमनुष्टुभाम्। शतानि च सहस्राणि, पञ्चपञ्चाशदेव च / / 10 // " द्वा०३२ द्वा०। बत्तीसिया स्त्री० (द्वात्रिंशिका) माणिकाया द्वात्रिंशत्तमभा गवर्तित्वादष्ट पलप्रमाणा द्वात्रिशिका / रसमानविशेषे, अनु० बद्ध त्रि० (बद्ध) वशीकृते, सूत्र०१ श्रु० 4 अ०१ उ० / वन्धनतो (भ० 13 श०७ उ०) गाढश्लेषे, स्था० 10 ठा० / गाढतरमाश्लिष्टे, विशे०। स्था०। यथा तनौ तोयम्। स्था०२ ठा० 3 उ०। जीवेन सह संयोगमात्रमापन्ने, विशे० / तोयवदात्मप्रदेशैरात्मीकृते, आलिङ्गि तानन्तरमात्म प्रदेशैरागृहीत. नं०। औ० / उदीरणावलिको प्राप्ते कर्मणि, आ० म०१ अ० / गद्यपद्यरूपतया रचिते, विशे०। आ० म०। बर्धन० पुं० धर्मशकले, सूत्र०१ श्रु०५ अ०२ उ० 1 बास्त्रुटिततलिकाऽऽदिबन्धनार्थ गृह्यन्ते / ध०३ अधि०। पं०व० / सदानिते. "बद्ध संदाणिअंनिअलिअंच।' पाइना० 167 माथा। बद्धे, 'बद्धंसगिल्लं।" पाइ० ना० 221 गाथा / बध्ये, “बज्झो बद्धो।" पाइ० ना०२३६ गाथा। बद्धअ (देशी) त्रापुपट्टाऽऽख्यकर्णाऽऽभरणविशेषे, दे० ना० 6 वर्ग 86 गाथा। बद्धगुय न० (बद्धगुद)पुरीषोत्सिसृक्षायां सत्यामपि पुरीषा बतरणरोधके उदररोगभेदे, आचा०१ श्रु०६अ०१ उ०। बद्धट्ठिय न० (बद्धास्थिक) सञ्जातास्थिके फले, नि० चू०१५ उ०। बद्धपासपुट्ठत्रि० (बद्धपार्श्वस्पृष्ट) पार्चेन स्पृष्टाः देहत्वाच्छुप्ताः रेणुवत् पार्श्वस्पृष्टाः ततोबद्धाः गाढतरं संश्लिष्टा स्तनौ तोयवत्, पार्श्वतः स्पृष्टाश्च ते बद्धाश्चति राजदन्ताऽऽदित्वात् बद्धपार्श्व-स्पृष्टाः। बद्धेषु पार्श्वस्पृष्टेषु च पुद्रलेषु, स्था०२ ठा० 1 उ०। बद्धफल त्रि० (बद्धफल) क्षीरकस्य फलतया बन्धनाद् जातफले, ज्ञा० 1 श्रु०७ अ०। बद्धमूल त्रि० (बद्धमूल) यस्य हि मूलं भूम्यादौ नद्धम् / तस्मिन्, "जेणं से तिलथभए आसत्थबीसत्थए पच्छा पाए बद्धमूले तत्थेव पइट्ठिए।" भ०१५ 20 // बद्धमुक्क त्रि० (बद्धभुक्त) द्वन्द्वः / इह जन्मनि जीवनसम्बद्धे, अन्यजन्मनि जीवनोज्झिते, उत्त०१ अ०। बद्धरुद्ध त्रि० (बद्धरुद्ध) रज्ज्वादिसंयमिते, वारकाऽऽदिनिरुद्ध च। प्रश्न० ३आश्र० द्वार। बद्धलक्ख पुं० (बद्धलक्ष्य) अनुष्ठेयं प्रति अविचलितलक्ष्ये, पं० सू०४ सूत्र०
SR No.016147
Book TitleAbhidhan Rajendra Kosh Part 05
Original Sutra AuthorN/A
AuthorVijayrajendrasuri
PublisherRajendrasuri Shatabdi Shodh Samsthan
Publication Year2014
Total Pages1636
LanguageHindi
ClassificationDictionary
File Size
Copyright © Jain Education International. All rights reserved. | Privacy Policy